ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     Paripātentipīti samantato āgantvā palāpenti bhayaṃ vā
janenti jīvitā voropenti. Āvisantīti sarīraṃ anupavisanti.

--------------------------------------------------------------------------------------------- page162.

{201} Yena gāmo tena gantuntiādīsu sace gāmo avidūraṃ gato hoti tattha piṇḍāya caritvā vihārameva āgantvā vasitabbaṃ. Sace dūraṃ gato hoti sattāhavārena aruṇo uṭṭhāpetabbo. Na sakkā ce hoti tatreva sabhāgaṭṭhāne vasitabbaṃ. Sace manussā yathāpavattāni salākabhattādīni denti na mayaṃ tasmiṃ vihāre vasāmāti vattabbā. Mayaṃ vihārassa vā pāsādassa vā na dema tumhākaṃ yattha katthaci vasitvā bhuñjathāti vutte pana yathāsukhaṃ bhuñjitabbaṃ tesaṃyeva taṃ pāpuṇāti. Tumhākaṃ vasanaṭṭhāne pāpuṇāpetvā bhuñjathāti vutte pana yattha vasanti tattha netvā vassaggena pāpuṇāpetvā bhuñjitabbaṃ. Sace pavāritakāle vassāvāsikaṃ denti yadi sattāhavārena aruṇaṃ uṭṭhāpayiṃsu gahetabbaṃ chinnavassehi pana na mayaṃ tattha vasimhā chinnavassā mayanti vattabbaṃ yadi yesaṃ amhākaṃ senāsanaṃ pāpitaṃ te gaṇhantūti vadanti gahetabbaṃ. Yampana vihāre upanikkhittakaṃ mā vinassīti idha āhaṭaṃ cīvarādivebhaṅgiyabhaṇḍaṃ taṃ tattheva gantvā apaloketvā bhājetabbaṃ. Ito ayyānaṃ cattāro paccaye dethāti kappiya- kārakānaṃ dinne khettavatthuādike tatruppādepi eseva nayo. Saṅghikaṃ hi vebhaṅgiyabhaṇḍaṃ antovihāre vā bahisīmāya vā hotu bahisīmāya ṭhitānaṃ apaloketvā bhājetuṃ na vaṭṭati. Ubhayatraṭ- ṭhitampana antosīmāya ṭhitānaṃ apaloketvā bhājetuṃ vaṭṭatiyeva. {202} Saṅgho bhinnoti ettha bhinne saṅghe gantvā karaṇīyaṃ natthi yo

--------------------------------------------------------------------------------------------- page163.

Pana bhijjissatīti āsaṅkito taṃ sandhāya bhinnoti vuttaṃ. Sambahulāhi bhikkhunīhi saṅgho bhinnoti ettha na bhikkhunīhi saṅgho bhinnoti daṭṭhabbo. Vuttañhetaṃ na kho upāli bhikkhunī saṅghaṃ bhindatīti. Etā pana nissāya etā anubalaṃ katvā yaṃ saṅghaṃ bhikkhū bhindeyyunti āsaṅkā hoti taṃ sandhāyetaṃ vuttaṃ. {203} Vajoti gopālakānaṃ nivāsanaṭṭhānaṃ. Yena vajoti ettha vajena saddhiṃ gatassa vassacchede anāpatti. Upakaṭṭhāyāti āsannāya. Satthe vassaṃ upagantunti ettha vassūpanāyikadivase tena bhikkhunā upāsakā vattabbā kuṭikā laddhuṃ vaṭṭatīti. Sace karitvā denti tattheva pavisitvā idha vassaṃ upemīti tikkhattuṃ vattabbaṃ. No ce denti sālāsaṅkhepena ṭhitasakaṭassa heṭṭhā upagantabbaṃ taṃpi alabhantena ālayo kātabbo. Satthe pana vassaṃ upagantuṃ na vaṭṭati. Ālayo nāma idha vassaṃ vasissāmīti cittuppādamattaṃ. Sace maggapaṭipanneyeva satthe pavāraṇādivaso hoti tattheva pavāretabbaṃ. Atha sattho antovasseyeva bhikkhunā patthitaṭṭhānaṃ patvā atikkamati patthitaṭṭhāne vasitvā tattha bhikkhūhi saddhiṃ pavāretabbaṃ. Athāpi sattho antovasseyeva antarā ekasmiṃ gāme tiṭṭhati vā vippakirīyati vā tasmiṃyeva gāme bhikkhūhi saddhiṃ vasitvā pavāretabbaṃ. Appavāretvā tato paraṃ gantuṃ na vaṭṭati. Nāvāya vassaṃ upagacchantenāpi kuṭiyaṃyeva upagantabbaṃ. Pariyesitvā alabhantena ālayo kātabbo. Sace

--------------------------------------------------------------------------------------------- page164.

Antotemāsaṃ nāvā samuddeyeva hoti tattheva pavāretabbaṃ. Atha sace nāvā kūlaṃ labhati ayañca parato gantukāmo hoti gantuṃ na vaṭṭati nāvāya laddhagāmeyeva vasitvā bhikkhūhi saddhiṃ pavāretabbaṃ. Sacepi nāvā anutīrameva aññattha gacchati bhikkhu ca paṭhamaṃ laddhagāmeyeva vasitukāmo nāvā gacchatu bhikkhunā tattheva vasitvā bhikkhūhi saddhiṃ pavāretabbaṃ. Iti vaje satthe nāvāyanti tīsu ṭhānesu natthi vassacchede āpatti pavāretuñca labhatīti. Purimesu pana vāḷehi ubbāḷhā hontītiādīsu saṅghabheda- pariyosānesu vatthūsu kevalaṃ anāpatti hoti pavāretuṃ pana na labhati. Pisācillikāti pisācāyeva pisācillikā. {204} Na bhikkhave rukkhasusireti ettha suddhe rukkhasusireyeva na vaṭṭati. Mahantassa pana susirassa anto padaracchadanaṃ kuṭikaṃ katvā pavisanadvāraṃ yojetvā upagantuṃ vaṭṭati. Rukkhaṃ chinditvā khāṇukamatthake padaracchadanaṃ kuṭikaṃ katvāpi vaṭṭatiyeva. Rukkhaviṭabhiyāti etthāpi suddhe viṭapamatte na vaṭṭati. Mahāviṭape aṭṭakaṃ bandhitvā tattha padaracchadanaṃ kuṭikaṃ katvā upagantabbaṃ. Asenāsanikenāti yassa pañcannaṃ chadanānaṃ aññatarena channaṃ yojitadvārabandhaṃ senāsanaṃ natthi tena na upagantabbaṃ. Na bhikkhave chavakuṭikāyāti ettha chavakuṭikā nāma ṭaṅkitamañcādibhedā kuṭī tattha upagantuṃ na vaṭṭati. Susāne pana aññaṃ kuṭikaṃ katvā upagantuṃ vaṭṭati.

--------------------------------------------------------------------------------------------- page165.

Na bhikkhave chatteti etthāpi catūsu thambhesu chattaṃ ṭhapetvā āvaraṇaṃ katvā dvāraṃ yojetvā upagantuṃ vaṭṭati. Chattakuṭikā nāmesā hoti. Cāṭiyāti etthāpi mahantena kapallena chatte vuttanayena kuṭiṃ katvā upagantuṃ vaṭṭati. {205} Evarūpā katikāti etthāpi aññāpi yā īdisā adhammikā katikā hoti sā na kātabbāti attho. Tassā lakkhaṇaṃ mahāvibhaṅge vuttaṃ. Vassāvāso paṭissuto hoti purimikāyāti tumhākaṃ āvāse purimikāya vassūpanāyikāya vassaṃ vasissāmīti paṭiññā katā hoti. Purimikā ca na paññāyatīti yattha paṭiññātaṃ tattha vassupagamanaṃ na dissatīti. {207-208} Paṭissave ca āpatti dukkaṭassāti ettha na kevalaṃ imaṃ temāsaṃ idha vassaṃ vasathāti etasseva paṭissave āpatti imaṃ temāsaṃ bhikkhaṃ gaṇhatha ubhopi mayaṃ idha vasissāma ekato uddisāpessāmāti evamādināpi tassa tassa paṭissave dukkaṭaṃ. Tañca kho paṭhamaṃ suddhacittassa pacchā visaṃvādanapaccayā. Paṭhamampi asuddhacittassa pana paṭissave pācittiyaṃ visaṃvādane dukkaṭanti pācittiyena saddhiṃ dukkaṭaṃ yujjati. So tadaheva akaraṇīyoti- ādīsu sace vassaṃ anupagantvā vā pakkamati upagantvā vā sattāhaṃ bahiddhā vītināmeti purimikā ca na paññāyati paṭissave ca āpatti. Vassaṃ upagantvā pana aruṇaṃ anuṭṭhāpetvā tadaheva sattāhakaraṇīyena pakkamantassāpi antosattāhe nivattantassa anāpatti ko pana vādo dvīhatīhaṃ vasitvā antosattāhe

--------------------------------------------------------------------------------------------- page166.

Nivattantassa. Dvīhatīhaṃ vasitvāti etthāpi nirapekkhagamaneneva upacārātikkame vassacchedo veditabbo. Sace idha vasissāmīti ālayo atthi asatiyā pana vassaṃ na upeti gahitasenāsanaṃ sugahitaṃ chinnavasso na hoti pavāretuṃ labhatiyeva. Sattāhaṃ anāgatāya pavāraṇāyāti ettha navamito paṭṭhāya gantuṃ vaṭṭati āgacchatu vā mā vā anāpatti. Sesaṃ uttānamevāti. Vassūpanāyikakkhandhakavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 3 page 161-166. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3348&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3348&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=214              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=5971              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=6021              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=6021              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]