ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     Paripātentipīti samantato āgantvā palāpenti bhayaṃ vā
janenti jīvitā voropenti. Āvisantīti sarīraṃ anupavisanti.
     {201} Yena gāmo tena gantuntiādīsu sace gāmo  avidūraṃ gato
hoti tattha piṇḍāya caritvā vihārameva āgantvā vasitabbaṃ.
Sace dūraṃ gato hoti sattāhavārena aruṇo uṭṭhāpetabbo.
Na sakkā ce hoti tatreva sabhāgaṭṭhāne vasitabbaṃ. Sace
manussā yathāpavattāni salākabhattādīni denti na mayaṃ tasmiṃ
vihāre vasāmāti vattabbā. Mayaṃ vihārassa vā pāsādassa vā
na dema tumhākaṃ yattha katthaci vasitvā bhuñjathāti vutte pana
yathāsukhaṃ bhuñjitabbaṃ tesaṃyeva taṃ pāpuṇāti. Tumhākaṃ vasanaṭṭhāne
pāpuṇāpetvā bhuñjathāti vutte pana yattha vasanti tattha netvā
vassaggena pāpuṇāpetvā bhuñjitabbaṃ. Sace pavāritakāle
vassāvāsikaṃ denti yadi sattāhavārena aruṇaṃ uṭṭhāpayiṃsu gahetabbaṃ
chinnavassehi pana na mayaṃ tattha vasimhā chinnavassā mayanti
vattabbaṃ yadi yesaṃ amhākaṃ senāsanaṃ pāpitaṃ te gaṇhantūti
vadanti gahetabbaṃ. Yampana vihāre upanikkhittakaṃ mā vinassīti
idha āhaṭaṃ cīvarādivebhaṅgiyabhaṇḍaṃ taṃ tattheva gantvā apaloketvā
bhājetabbaṃ. Ito ayyānaṃ cattāro paccaye dethāti kappiya-
kārakānaṃ dinne khettavatthuādike tatruppādepi eseva nayo.
Saṅghikaṃ hi vebhaṅgiyabhaṇḍaṃ antovihāre vā bahisīmāya vā hotu
bahisīmāya ṭhitānaṃ apaloketvā bhājetuṃ na vaṭṭati. Ubhayatraṭ-
ṭhitampana antosīmāya ṭhitānaṃ apaloketvā bhājetuṃ vaṭṭatiyeva.
     {202} Saṅgho bhinnoti ettha bhinne saṅghe gantvā karaṇīyaṃ natthi yo
Pana bhijjissatīti āsaṅkito taṃ sandhāya bhinnoti vuttaṃ.
Sambahulāhi bhikkhunīhi saṅgho bhinnoti ettha na bhikkhunīhi saṅgho
bhinnoti daṭṭhabbo. Vuttañhetaṃ na kho upāli bhikkhunī saṅghaṃ
bhindatīti. Etā pana nissāya etā anubalaṃ katvā yaṃ saṅghaṃ
bhikkhū bhindeyyunti āsaṅkā hoti taṃ sandhāyetaṃ vuttaṃ.
     {203} Vajoti gopālakānaṃ nivāsanaṭṭhānaṃ. Yena vajoti ettha
vajena saddhiṃ gatassa vassacchede anāpatti. Upakaṭṭhāyāti
āsannāya. Satthe vassaṃ upagantunti ettha vassūpanāyikadivase
tena bhikkhunā upāsakā vattabbā kuṭikā laddhuṃ vaṭṭatīti. Sace
karitvā denti tattheva pavisitvā idha vassaṃ upemīti tikkhattuṃ
vattabbaṃ. No ce denti sālāsaṅkhepena ṭhitasakaṭassa heṭṭhā
upagantabbaṃ taṃpi alabhantena ālayo kātabbo. Satthe pana
vassaṃ upagantuṃ na vaṭṭati. Ālayo nāma idha vassaṃ vasissāmīti
cittuppādamattaṃ. Sace maggapaṭipanneyeva satthe pavāraṇādivaso
hoti tattheva pavāretabbaṃ. Atha sattho antovasseyeva
bhikkhunā patthitaṭṭhānaṃ patvā atikkamati patthitaṭṭhāne vasitvā
tattha bhikkhūhi saddhiṃ pavāretabbaṃ. Athāpi sattho antovasseyeva
antarā ekasmiṃ gāme tiṭṭhati vā vippakirīyati vā tasmiṃyeva
gāme bhikkhūhi saddhiṃ vasitvā pavāretabbaṃ. Appavāretvā tato
paraṃ gantuṃ na vaṭṭati. Nāvāya vassaṃ upagacchantenāpi kuṭiyaṃyeva
upagantabbaṃ. Pariyesitvā alabhantena ālayo kātabbo. Sace
Antotemāsaṃ nāvā samuddeyeva hoti tattheva pavāretabbaṃ.
Atha sace nāvā kūlaṃ labhati ayañca parato gantukāmo hoti
gantuṃ na vaṭṭati nāvāya laddhagāmeyeva vasitvā bhikkhūhi saddhiṃ
pavāretabbaṃ. Sacepi nāvā anutīrameva aññattha gacchati bhikkhu ca
paṭhamaṃ laddhagāmeyeva vasitukāmo nāvā gacchatu bhikkhunā tattheva
vasitvā bhikkhūhi saddhiṃ pavāretabbaṃ. Iti vaje satthe nāvāyanti
tīsu ṭhānesu natthi vassacchede āpatti pavāretuñca labhatīti.
Purimesu pana vāḷehi ubbāḷhā hontītiādīsu saṅghabheda-
pariyosānesu vatthūsu kevalaṃ anāpatti hoti pavāretuṃ pana
na labhati.
     Pisācillikāti pisācāyeva pisācillikā. {204} Na bhikkhave
rukkhasusireti ettha suddhe rukkhasusireyeva na vaṭṭati. Mahantassa pana
susirassa anto padaracchadanaṃ kuṭikaṃ katvā pavisanadvāraṃ yojetvā
upagantuṃ vaṭṭati. Rukkhaṃ chinditvā khāṇukamatthake padaracchadanaṃ
kuṭikaṃ katvāpi vaṭṭatiyeva. Rukkhaviṭabhiyāti etthāpi suddhe
viṭapamatte na vaṭṭati. Mahāviṭape aṭṭakaṃ bandhitvā tattha
padaracchadanaṃ kuṭikaṃ katvā upagantabbaṃ. Asenāsanikenāti yassa
pañcannaṃ chadanānaṃ aññatarena channaṃ yojitadvārabandhaṃ senāsanaṃ
natthi tena na upagantabbaṃ. Na bhikkhave chavakuṭikāyāti ettha
chavakuṭikā nāma ṭaṅkitamañcādibhedā kuṭī tattha upagantuṃ na
vaṭṭati. Susāne pana aññaṃ kuṭikaṃ katvā upagantuṃ vaṭṭati.
Na bhikkhave chatteti etthāpi catūsu thambhesu chattaṃ ṭhapetvā āvaraṇaṃ
katvā dvāraṃ yojetvā upagantuṃ vaṭṭati. Chattakuṭikā nāmesā
hoti. Cāṭiyāti etthāpi mahantena kapallena chatte vuttanayena
kuṭiṃ katvā upagantuṃ vaṭṭati. {205} Evarūpā katikāti etthāpi aññāpi
yā īdisā adhammikā katikā hoti sā na kātabbāti attho.
Tassā lakkhaṇaṃ mahāvibhaṅge vuttaṃ.
     Vassāvāso paṭissuto hoti purimikāyāti tumhākaṃ āvāse
purimikāya vassūpanāyikāya vassaṃ vasissāmīti paṭiññā katā hoti.
Purimikā ca na paññāyatīti yattha paṭiññātaṃ tattha vassupagamanaṃ
na dissatīti. {207-208} Paṭissave ca āpatti dukkaṭassāti ettha na kevalaṃ
imaṃ temāsaṃ idha vassaṃ vasathāti etasseva paṭissave āpatti
imaṃ temāsaṃ bhikkhaṃ gaṇhatha ubhopi mayaṃ idha vasissāma ekato
uddisāpessāmāti evamādināpi tassa tassa paṭissave dukkaṭaṃ.
Tañca kho paṭhamaṃ suddhacittassa pacchā visaṃvādanapaccayā. Paṭhamampi
asuddhacittassa pana paṭissave pācittiyaṃ visaṃvādane dukkaṭanti
pācittiyena saddhiṃ dukkaṭaṃ yujjati. So tadaheva akaraṇīyoti-
ādīsu sace vassaṃ anupagantvā vā pakkamati upagantvā vā
sattāhaṃ bahiddhā vītināmeti purimikā ca na paññāyati paṭissave ca
āpatti. Vassaṃ upagantvā pana aruṇaṃ anuṭṭhāpetvā tadaheva
sattāhakaraṇīyena pakkamantassāpi antosattāhe nivattantassa
anāpatti ko pana vādo dvīhatīhaṃ vasitvā antosattāhe
Nivattantassa. Dvīhatīhaṃ vasitvāti etthāpi nirapekkhagamaneneva
upacārātikkame vassacchedo veditabbo. Sace idha vasissāmīti
ālayo atthi asatiyā pana vassaṃ na upeti gahitasenāsanaṃ
sugahitaṃ chinnavasso na hoti pavāretuṃ labhatiyeva. Sattāhaṃ
anāgatāya pavāraṇāyāti ettha navamito paṭṭhāya gantuṃ vaṭṭati
āgacchatu vā mā vā anāpatti. Sesaṃ uttānamevāti.
              Vassūpanāyikakkhandhakavaṇṇanā niṭṭhitā.
                     ------------



             The Pali Atthakatha in Roman Book 3 page 161-166. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3348              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3348              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=214              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=5971              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=6021              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=6021              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]