ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                  Vassūpanāyikakkhandhakavaṇṇanā
                     ------------
     {184} vassūpanāyikakkhandhake appaññattoti ananuññāto asaṃvihito
vā. Tedha bhikkhūti te bhikkhū idhasaddo nipātamatto. Sakuntakāti
sakuṇā. Saṅkāsayissantīti appossukkā nibaddhavāsaṃ vasissanti.
Saṅghātaṃ āpādentāti vināsaṃ āpādentā. Vassāne vassaṃ
upagantunti vassāne temāsaṃ vassaṃ upagantunti attho. Kati nukho
vassūpanāyikāti kati nukho vassupagamanā. Aparajjugatāya asāḷhiyāti
ettha aparajju gatāya assāti aparajjugatā tassā aparajju-
gatāya atikkantāya aparasmiṃ divaseti attho. Dutiyanayepi
māso gatāya assāti māsagatā tassā māsagatāya atikkantāya
māse paripuṇṇeti attho. Tasmā āsāḷhipuṇṇamāya anantare
pāṭipadadivase āsāḷhipuṇṇamito vā aparāya puṇṇamāya anantare
pāṭipadadivaseyeva vihāraṃ paṭijaggitvā pānīyaṃ paribhojanīyaṃ upaṭṭhapetvā
sabbaṃ cetiyavandanādisāmīcikammaṃ niṭṭhapetvā imasmiṃ vihāre imaṃ
temāsaṃ vassaṃ upemīti sakiṃ vā dvikkhattuṃ vā vācaṃ nicchāretvā
vassaṃ upagantabbaṃ. {185-186} Yo pakkameyyāti ettha anapekkhagamanena
vā aññattha aruṇaṃ uṭṭhāpanena vā āpatti veditabbā. Yo
atikkameyyāti ettha vihāragaṇanāya āpattiyo veditabbā.
Sace hi taṃ divasaṃ vihārasatassa upacāraṃ okkamitvā atikkamati
sataṃ āpattiyo. Sace pana vihārūpacāraṃ atikkamitvā aññassa
vihārassa upacāraṃ anokkamitvāva nivattati ekāyeva āpatti.
Kena antarāyena purimikaṃ anupagatena pacchimikā upagantabbā.
     Vassaṃ ukkaḍḍhitukāmoti vassaṃ nāma paṭhamamāsaṃ ukkaḍḍhitukāmo
sāvanamāsaṃ akatvā puna āsādhameva kattukāmoti attho.
Āgame juṇheti āgame māseti adhippāyo. Anujānāmi bhikkhave
rājūnaṃ anuvattitunti ettha vassukkaḍḍhane bhikkhūnaṃ kāci parihāni
nāma natthīti anuvattituṃ anuññātaṃ. Tasmā aññasmiṃ ca dhammike
kamme anuvattitabbaṃ adhammike pana na kassaci anuvattitabbanti.



             The Pali Atthakatha in Roman Book 3 page 159-160. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3289              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3289              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=205              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=5450              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=5571              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=5571              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]