ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Itthannāmaṃ āpattinti thullaccayādīsu ekissā nāmaṃ gahetvā
thullaccayaṃ āpattiṃ pācittiyaṃ āpattinti evaṃ vattabbaṃ. Taṃ
paṭidesemīti idaṃ taṃ tumhamūle paṭidesemīti vuttampi suvuttameva
hoti. Passasīti idañca passasi āvuso taṃ āpattiṃ passatha
bhante taṃ āpattinti evaṃ vattabbaṃ. Āma passāmīti idaṃ pana
āma bhante passāmi āma āvuso passāmīti evaṃ vuttampi
suvuttameva hoti. Āyatiṃ saṃvareyyāsīti ettha pana āpatti-
paṭiggāhakena sace vuḍḍhataro āyatiṃ saṃvareyyāthāti vattabbo.
Evaṃ vuttena pana sādhu suṭṭhu saṃvarissāmīti vattabbameva. Yadā
nibbematikoti ettha sace neva nibbematiko hoti vatthuṃ
kittetvāpi desetuṃ vaṭṭatīti andhakaṭṭhakathāyaṃ vuttaṃ. Tatrāyaṃ
Desanāvidhi sace meghacchanne suriye kālo nukho vikāloti
vematiko bhuñjati tena bhikkhunā ahaṃ bhante vematiko bhuñjiṃ
sace kālo atthi sambahulā dukkaṭāpattiyo āpannomhi no
ce atthi sambahulā pācittiyā āpannomhīti evaṃ vatthuṃ
kittetvā ahaṃ bhante yā tasmiṃ vatthusmiṃ sambahulā dukkaṭā
vā pācittiyā vā āpattiyo āpanno tā tumhamūle paṭidesemīti
vattabbaṃ. Esa nayo sabbāpattīsu. Na bhikkhave sabhāgāpattīti
ettha yaṃ dvepi janā vikālabhojanādinā sabhāgavatthunā āpattiṃ
āpajjanti evarūpā vatthusabhāgāti vuccanti. Vikālabhojanap-
paccayā āpanno pana anatirittabhojanappaccayā āpannassa santike
desetuṃ vaṭṭati. Yāpicāyaṃ vatthusabhāgā sāpi desitā sudesitāva
aññampana desanāpaccayā desako paṭiggahaṇappaccayā paṭiggāhako
cāti ubhopi dukkaṭaṃ āpajjanti taṃ nānāvatthukaṃ hoti tasmā
aññamaññaṃ desetuṃ vaṭṭati. {170} Sāmanto bhikkhu evamassa
vacanīyoti ettha sabhāgoyeva vattabbo. Visabhāgassa hi vuccamāne
bhaṇḍanakalahasaṅghabhedādīnipi honti tasmā tassa avatvā ito
vuṭṭhahitvā paṭikarissāmīti ābhogaṃ katvā uposatho kātabboti
andhakaṭṭhakathāyaṃ vuttaṃ.
     {172} Anāpattipaṇṇarasake te na jāniṃsūti sīmaṃ okkantāti vā
okkamantīti vā na jāniṃsu. Athaññe āvāsikā bhikkhū āgacchantīti
gāmaṃ vā araññaṃ vā kenaci karaṇīyena gantvā tesaṃ nisinnaṭṭhānaṃ
Āgacchanti. Vaggā samaggasaññinoti tesaṃ sīmaṃ okkantattā
vaggā sīmaṃ okkantabhāvassa ajānanto samaggasaññino.



             The Pali Atthakatha in Roman Book 3 page 153-155. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3187              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3187              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=186              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=4937              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=5038              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=5038              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]