ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

jānāti uposathaṃ vātiādīsu cātuddasikapaṇṇarasikasāmaggībhedena
tividhañca saṅghuposathādibhedena navavidhañca uposathaṃ na jānāti catubbidhaṃ
uposathakammaṃ na jānāti dubbidhaṃ pāṭimokkhaṃ na jānāti navavidhaṃ

--------------------------------------------------------------------------------------------- page148.

Pāṭimokkhuddesaṃ na jānāti. Yo tattha bhikkhu byatto paṭibaloti ettha kiñcāpi daharassāpi byattassa pāṭimokkho anuññāto. Athakho ettha ayamadhippāyo sace therassa pañca vā cattāro vā tayo vā pāṭimokkhuddesā nāgacchanti dve pana akhaṇḍā suvisadā vācuggatā honti therāyattova pāṭimokkho. Sace pana ettakampi visadaṃ kātuṃ na sakkoti byattassa bhikkhuno āyattova hoti. Sāmantā āvāsāti sāmantaṃ āvāsaṃ. Sajjukanti tadaheva āgamanatthāya. Navakaṃ bhikkhuṃ āṇāpetunti ettha yo sakkoti uggahetuṃ evarūpo āṇāpetabbo na bālo. {156} Katamī bhanteti ettha katīnaṃ pūraṇī katamī ko divasoti adhippāyo. Ayyāyattaṃ kusalakammaṃ sandhāya vadanti kittakā bhante bhikkhūti. Salākaṃ vā gahetunti salākaṃ gahetvā saṃharitvā gaṇetunti attho. Kālavatoti kālasseva pagevāti attho. {158} Yaṃ kālaṃ saratīti ettha sāyampi ajjuposatho samannāharathāti ārocetuṃ vaṭṭati. {159} Therena bhikkhunā navaṃ bhikkhuṃ āṇāpetunti etthāpi kiñci kammaṃ karonto vā sadākālameva eko bhāranittharaṇako vā sarabhāṇakadhammakathikādīsu aññataro vā na uposathāgārasammajjanatthaṃ āṇāpetabbo avasesā pana vārena āṇāpetabbā. Sace āṇatto sammuñjaniṃ tāvakālikampi na labhati sākhābhaṅgaṃ kappiyaṃ kāretvā sammajjitabbaṃ. Tampi alabhantassa laddhakappiyaṃ hoti. {160} Āsanapaññāpanāṇattiyampi

--------------------------------------------------------------------------------------------- page149.

Vuttanayeneva āṇāpetabbo. Āṇatte ca sace uposathāgāre āsanāni natthi saṅghikāvāsato āharitvā paññāpetvā puna āharitabbāni. Āsanesu asati kaṭasārakepi taṭṭikāyopi paññāpetuṃ vaṭṭati taṭṭikāsupi asati sākhābhaṅgāni kappiyaṃ kāretvā paññāpetabbāni kappiyakārakaṃ alabhantassa laddhakappiyaṃ hoti. {161} Padīpakaraṇepi vuttanayeneva āṇāpetabbo. Āṇāpentena ca amukasmiṃ nāma okāse telaṃ vā vaṭṭi vā kapallikā vā atthi taṃ gahetvā karohīti vattabbo. Sace telādīni natthi pariyesitabbāni pariyesitvā alabhantassa laddhakappiyaṃ hoti. Apica kapāle aggipi jāletabbo. {163} Saṅgahetabboti sādhu bhante āgatattha idha bhikkhā sulabhā sūpabyañjanaṃ atthi vasatha anukkaṇṭhamānāti evaṃ piyavacanena saṅgahetabbo punappunaṃ kathākaraṇavasena anuggahetabbo āma vasissāmīti paṭivacanadāpanena upalāpetabbo. Athavā catūhi paccayehi saṅgahetabbo ceva anuggahetabbo ca piyavacanena upalāpetabbo kaṇṇasukhaṃ ālapitabboti attho cuṇṇādīhi upaṭṭhāpetabbo. Āpatti dukkaṭassāti sace sakalopi saṅgho na karoti sabbesaṃ dukkaṭaṃ. Idha neva therā na daharā muccanti. Sabbehi vārena upaṭṭhāpetabbo. Attano vāre anupaṭṭhahantassa āpatti. Tena pana mahātherānaṃ pariveṇasammajjana- dantakaṭṭhadānādīni na sāditabbāni. Evampi sati mahātherāhi sāyaṃ pātaṃ upaṭṭhānaṃ āgantabbaṃ. Tena pana tesaṃ āgamanaṃ

--------------------------------------------------------------------------------------------- page150.

Ñatvā paṭhamataraṃ mahātherānaṃ upaṭṭhānaṃ gantabbaṃ. Sacassa saddhiñcarā bhikkhū upaṭṭhākā atthi mayhaṃ upaṭṭhākā atthi tumhe appossukkā viharathāti vattabbaṃ. Athāpissa saddhiñcarā bhikkhū natthi tasmiṃyeva pana vihāre eko vā dve vā vattasampannā vadanti mayaṃ therassa kattabbakiccaṃ karissāma avasesā phāsuṃ viharantūti sabbesaṃ anāpatti. So āvāso gantabboti uposathakaraṇatthāya anvaḍḍhamāsaṃ gantabbo so ca kho utuvasseyeva vassāne pana yaṃ kattabbaṃ taṃ dassetuṃ vassaṃ vasanti bālā abyattātiādimāha. Tattha na bhikkhave tehi bhikkhūhi tasmiṃ āvāse vassaṃ vasitabbanti purimikāya pāṭimokkhuddesakena vinā na vassaṃ upagantabbaṃ. Sace so vassupagatānaṃ pakkamati vā vibbhamati vā kālaṃ vā karoti aññasmiṃ satiyeva pacchimikāya vasituṃ vaṭṭati asati aññattha gantabbaṃ agacchantānaṃ dukkaṭaṃ. Sace pana pacchimikāya pakkamati vā vibbhamati vā kālaṃ vā karoti māsadvayaṃ vasitabbaṃ.


             The Pali Atthakatha in Roman Book 3 page 147-150. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3069&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3069&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=175              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=4595              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=4668              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=4668              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]