ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

jānāti uposathaṃ vātiādīsu cātuddasikapaṇṇarasikasāmaggībhedena
tividhañca saṅghuposathādibhedena navavidhañca uposathaṃ na jānāti catubbidhaṃ
uposathakammaṃ na jānāti dubbidhaṃ pāṭimokkhaṃ na jānāti navavidhaṃ
Pāṭimokkhuddesaṃ na jānāti. Yo tattha bhikkhu byatto paṭibaloti
ettha kiñcāpi daharassāpi byattassa pāṭimokkho anuññāto.
Athakho ettha ayamadhippāyo sace therassa pañca vā cattāro
vā tayo vā pāṭimokkhuddesā nāgacchanti dve pana akhaṇḍā
suvisadā vācuggatā honti therāyattova pāṭimokkho. Sace
pana ettakampi visadaṃ kātuṃ na sakkoti byattassa bhikkhuno
āyattova hoti. Sāmantā āvāsāti sāmantaṃ āvāsaṃ.
Sajjukanti tadaheva āgamanatthāya. Navakaṃ bhikkhuṃ āṇāpetunti
ettha yo sakkoti uggahetuṃ evarūpo āṇāpetabbo na
bālo. {156} Katamī bhanteti ettha katīnaṃ pūraṇī katamī ko divasoti
adhippāyo. Ayyāyattaṃ kusalakammaṃ sandhāya vadanti kittakā
bhante bhikkhūti. Salākaṃ vā gahetunti salākaṃ gahetvā saṃharitvā
gaṇetunti attho. Kālavatoti kālasseva pagevāti attho.
     {158} Yaṃ kālaṃ saratīti ettha sāyampi ajjuposatho samannāharathāti
ārocetuṃ vaṭṭati. {159} Therena bhikkhunā navaṃ bhikkhuṃ āṇāpetunti
etthāpi kiñci kammaṃ karonto vā sadākālameva eko
bhāranittharaṇako vā sarabhāṇakadhammakathikādīsu aññataro vā na
uposathāgārasammajjanatthaṃ āṇāpetabbo avasesā pana vārena
āṇāpetabbā. Sace āṇatto sammuñjaniṃ tāvakālikampi na
labhati sākhābhaṅgaṃ kappiyaṃ kāretvā sammajjitabbaṃ. Tampi
alabhantassa laddhakappiyaṃ hoti. {160} Āsanapaññāpanāṇattiyampi
Vuttanayeneva āṇāpetabbo. Āṇatte ca sace uposathāgāre
āsanāni natthi saṅghikāvāsato āharitvā paññāpetvā puna
āharitabbāni. Āsanesu asati kaṭasārakepi taṭṭikāyopi paññāpetuṃ
vaṭṭati taṭṭikāsupi asati sākhābhaṅgāni kappiyaṃ kāretvā
paññāpetabbāni kappiyakārakaṃ alabhantassa laddhakappiyaṃ hoti.
     {161} Padīpakaraṇepi vuttanayeneva āṇāpetabbo. Āṇāpentena ca
amukasmiṃ nāma okāse telaṃ vā vaṭṭi vā kapallikā vā atthi
taṃ gahetvā karohīti vattabbo. Sace telādīni natthi
pariyesitabbāni pariyesitvā alabhantassa laddhakappiyaṃ hoti. Apica
kapāle aggipi jāletabbo. {163} Saṅgahetabboti sādhu bhante āgatattha
idha bhikkhā sulabhā sūpabyañjanaṃ atthi vasatha anukkaṇṭhamānāti
evaṃ piyavacanena saṅgahetabbo punappunaṃ kathākaraṇavasena
anuggahetabbo āma vasissāmīti paṭivacanadāpanena upalāpetabbo.
Athavā catūhi paccayehi saṅgahetabbo ceva anuggahetabbo ca piyavacanena
upalāpetabbo kaṇṇasukhaṃ ālapitabboti attho cuṇṇādīhi
upaṭṭhāpetabbo. Āpatti dukkaṭassāti sace sakalopi saṅgho
na karoti sabbesaṃ dukkaṭaṃ. Idha neva therā na daharā
muccanti. Sabbehi vārena upaṭṭhāpetabbo. Attano vāre
anupaṭṭhahantassa āpatti. Tena pana mahātherānaṃ pariveṇasammajjana-
dantakaṭṭhadānādīni na sāditabbāni. Evampi sati mahātherāhi
sāyaṃ pātaṃ upaṭṭhānaṃ āgantabbaṃ. Tena pana tesaṃ āgamanaṃ
Ñatvā paṭhamataraṃ mahātherānaṃ upaṭṭhānaṃ gantabbaṃ. Sacassa
saddhiñcarā bhikkhū upaṭṭhākā atthi mayhaṃ upaṭṭhākā atthi tumhe
appossukkā viharathāti vattabbaṃ. Athāpissa saddhiñcarā bhikkhū
natthi tasmiṃyeva pana vihāre eko vā dve vā vattasampannā
vadanti mayaṃ therassa kattabbakiccaṃ karissāma avasesā phāsuṃ
viharantūti sabbesaṃ anāpatti. So āvāso gantabboti
uposathakaraṇatthāya anvaḍḍhamāsaṃ gantabbo so ca kho
utuvasseyeva vassāne pana yaṃ kattabbaṃ taṃ dassetuṃ vassaṃ vasanti
bālā abyattātiādimāha. Tattha na bhikkhave tehi bhikkhūhi
tasmiṃ āvāse vassaṃ vasitabbanti purimikāya pāṭimokkhuddesakena
vinā na vassaṃ upagantabbaṃ. Sace so vassupagatānaṃ pakkamati
vā vibbhamati vā kālaṃ vā karoti aññasmiṃ satiyeva pacchimikāya
vasituṃ vaṭṭati asati aññattha gantabbaṃ agacchantānaṃ dukkaṭaṃ.
Sace pana pacchimikāya pakkamati vā vibbhamati vā kālaṃ vā karoti
māsadvayaṃ vasitabbaṃ.



             The Pali Atthakatha in Roman Book 3 page 147-150. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3069              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3069              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=175              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=4595              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=4668              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=4668              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]