ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {7} Athakho bhagavā sattāhassa accayena tamhā samādhimhā
vuṭṭhahitvā vuttappakārameva sabbakiccaṃniṭṭhāpetvārājāyatanamūlāpunapi
yena ajapālanigrodho tenupasaṅkami. Parivitakko udapādīti tasmiṃ
nisinnamattasseva sabbabuddhānaṃ āciṇṇasamāciṇṇo ayaṃ cetaso
parivitakko udapādi kasmā panāyaṃ sabbabuddhānaṃ uppajjatīti.
Dhammassa mahantabhāvaṃ garubhāvaṃ bhāriyabhāvaṃ paccavekkhaṇāya brahmunā
yācitena desetukāmatāya ca.
     Jānanti hi buddhā evaṃ vitakkite brahmā āgantvā dhammadesanaṃ
yācissati tato sattā dhamme gāravaṃ uppādessanti brahmagaruko
hi lokasannivāsoti. Iti imehi dvīhi kāraṇehi ayaṃ vitakko
uppajjatīti. Tattha adhigato kho myāyanti adhigato kho me ayaṃ.
Ālayarāmāti sattā pañcakāmaguṇesu alayanti tasmā te ālayāti
vuccanti tehi ālayehi ramantīti ālayarāmā. Ālayesu ratāti
ālayaratā. Ālayesu suṭṭhu muditāti ālayasammuditā. Yadidanti
nipāto tassa ṭhānaṃ sandhāya yaṃ idanti paṭiccasamuppādaṃ sandhāya yo
ayanti evamattho daṭṭhabbo. Idappaccayatāpaṭiccasamuppādoti imesaṃ
paccayā idappaccayā idappaccayā eva idappaccayatā idappaccayatā ca
sā paṭiccasamuppādo cāti idappaccayatāpaṭiccasamuppādo. So mamassa
kilamathoti yā ajānantānaṃ desanā nāma so mama kilamatho assa

--------------------------------------------------------------------------------------------- page15.

Sā mama vihesā assāti attho. Bhagavantanti bhagavato. Anacchariyāti anuacchariyā. Paṭibhaṃsūti paṭibhāṇasaṅkhātassa ñāṇassa gocarā ahesuṃ parivitakkayitabbabhāvaṃ pāpuṇiṃsu. Halanti ettha hakāro nipātamatto alanti attho. Pakāsitunti desituṃ. Alaṃ dāni me imaṃ kicchena adhigataṃ dhammaṃ desitunti vuttaṃ hoti. Nāyaṃ dhammo susambudhoti na ayaṃ sukaro abhisambujjhituṃ jānituṃ na sukaroti attho. Paṭisotagāminti paṭisotaṃ vuccati nibbānaṃ nibbānagāminti attho. Rāgarattāti kāmarāgena bhavarāgena diṭṭhirāgena ca rattā sattā. Na dakkhantīti na passanti. Tamokkhandhena āvuṭāti avijjārāsinā ajjhotthaṭā. Appossukkatāyāti nirussukkabhāvena adesetukāmatāyāti attho. {8} Yatra hi nāmāti yasmiṃ nāma loke. Bhagavato purato pāturahosīti dhammadesanāyācanatthaṃ dasasu cakkavāḷasahassesu mahābrahmāno gahetvā āgamma bhagavato purato pāturahosi. Apparajakkhajātikāti paññāmaye akkhimhi appaṃ rāgadosamoharajaṃ etesaṃ sabhāvāti apparajakkhajātikā. Bhavissanti dhammassāti catusaccadhammaṃ. Aññātāroti paṭivijjhatāro. Pāturahosīti pātubhavi. Samalehi cintitoti rāgādisamalehi chasatthārehi cintito. Apāpuretanti vivara etaṃ. Amatassa dvāranti amatassa nibbānassa dvārabhūtaṃ ariyamaggaṃ. Suṇantu dhammaṃ vimalenānubuddhanti ime sattā rāgādimalānaṃ abhāvato vimalena sambuddhena anubuddhaṃ catusaccadhammaṃ suṇantu. Sele yathā pabbatamuddhaniṭṭhitoti

--------------------------------------------------------------------------------------------- page16.

Silāmaye ekaghane pabbatamuddhani ṭhito so ca yathā cakkhumā puriso samantato janataṃ passeyya tvampi sumedha sundarapañña sabbaññutañāṇena samantacakkhu bhagavā dhammamayaṃ paññāmayaṃ pāsādamāruyha sayaṃ apetasoko sokāvakiṇṇaṃ jātijarābhibhūtaṃ janataṃ apekkhassu upadhāraya. Uṭṭhehīti bhagavato dhammadesanatthaṃ cārikañcaraṇaṃ yācanto bhaṇati. Vīrātiādīsu bhagavā viriyavantatāya vīro devaputta- maccukilesābhisaṅkhāramārānaṃ vijitattā vijitasaṅgāmo jātikantārādi- nittharaṇasamatthatāya satthavāho kāmacchandaiṇassa abhāvato anaṇo. {9} Ajjhesananti yācanaṃ. Buddhacakkhunāti indriyaparopariyattiñāṇena ca āsayānusayañāṇena ca. Imesañhi dvinnaṃ ñāṇānaṃ buddhacakkhūti nāmaṃ. Apparajakkheti yesaṃ paññācakkhumhi rāgādirajaṃ appaṃ te apparajakkhā. Yesaṃ mahantaṃ te mahārajakkhā. Yesaṃ saddhādīni indriyāni tikkhāni te tikkhindriyā. Yesaṃ mudūni te mudindriyā. Yesaṃ saddhādayo ākārā sundarā te svākārā. Yesaṃ asundrā te dvākārā. Ye kathitakāraṇaṃ sallakkhenti sukhena sakkā honti viññāpetuṃ te suviññāpayā. Ye tathā na honti te duviññāpayā. Ye paralokañca vajjañca bhayato passanti te paralokavajjabhayadassāvino. Uppaliniyanti uppalavane. Itaresupi eseva nayo. Antonimuggaposinīti yāni udakassa anto nimuggāneva posiyanti. Samodakaṭṭhitānīti udakena samaṭṭhitāni. Udakaṃ accuggamma tiṭṭhantīti udakaṃ atikkamitvā tiṭṭhanti.

--------------------------------------------------------------------------------------------- page17.

Apārutāti vivaṭā. Amatassa dvārāti ariyamaggo. So hi amatasaṅkhātassa nibbānassa dvāraṃ. Pamuñcantu saddhanti sabbe attano saddhaṃ pamuñcantu vissajjantu. Pacchimapadadvaye ayamevattho ahañhi attano paguṇaṃ suvattitaṃpi imaṃ paṇītaṃ uttamaṃ dhammaṃ kāyavācākilamathasaññī hutvā manujesu devamanussesu nābhāsiṃ.


             The Pali Atthakatha in Roman Book 3 page 14-17. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=276&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=276&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=8              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=209              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=167              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=167              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]