ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {138} Paṭhamaṃ nimittā kittetabbāti vinayadharena pucchitabbaṃ puratthimāya
disāya kiṃ nimittanti pabbato bhanteti puna vinayadharena eso
pabbato nimittanti evaṃ paṭhamaṃ nimittaṃ kittetabbaṃ. Etaṃ
pabbataṃ nimittaṃ karoma karissāma nimittaṃ kato nimittaṃ hotu
hohiti bhavissatīti evampana kittetuṃ na vaṭṭati. Pāsāṇādīsupi
eseva nayo. Puratthimāya anudisāya dakkhiṇāya disāya dakkhiṇāya
anudisāya pacchimāya disāya pacchimāya anudisāya uttarāya disāya

--------------------------------------------------------------------------------------------- page116.

Uttarāya anudisāya kiṃ nimittanti udakaṃ bhanteti etaṃ udakaṃ nimittanti ettha pana aṭhatvā puna puratthimāya disāya kiṃ nimittanti pabbato bhanteti eso pabbato nimittanti evaṃ paṭhamaṃ kittitaṃ nimittaṃ kittetvā va ṭhapetabbaṃ. Evañhi nimittena nimittaṃ ghaṭitaṃ nāma hoti evaṃ nimittāni kittetvā athānantaraṃ vuttāya kammavācāya sīmā sammannitabbā. Kammavācāpariyosāne nimittānaṃ anto sīmā hoti nimittāni sīmato bahi honti. Tattha nimittāni sakiṃ kittitānipi sukittitāneva honti. Andhakaṭṭha- kathāyampana tikkhattuṃ sīmāmaṇḍalaṃ sambandhantena nimittaṃ kittetabbanti vuttaṃ. Pabbato bhanteti .pe. Udakaṃ bhanteti evampana upasampanno vā ācikkhatu anupasampanno vā vaṭṭatiyeva. Idāni pabbatanimittādīsu evaṃ vinicchayo veditabbo. Tividho pabbato suddhapaṃsupabbato suddhapāsāṇapabbato ubhayamissakoti. So tividhopi vaṭṭati. Vālikarāsi pana na vaṭṭati. Hatthippamāṇato pana paṭṭhāya sineruppamāṇopi vaṭṭati. Sace catūsu disāsu cattāro tīsu vā tayo pabbatā honti catūhi vā tīhi vā pabbatanimitteheva sammannitumpi vaṭṭati. Dvīhi pana nimittehi ekena vā sammannituṃ na vaṭṭati. Ito paresu pāsāṇa- nimittādīsu eseva nayo. Tasmā pabbataṃ nimittaṃ karontena pucchitabbaṃ ekābaddho na ekābaddhoti. Sace ekābaddho hoti na kātabbo. Taṃ hi catūsu vā aṭṭhasu vā disāsu

--------------------------------------------------------------------------------------------- page117.

Kittentenāpi ekameva nimittaṃ kittitaṃ hoti. Tasmā yo evaṃ cakkasaṇṭhānena vihāraṃ parikkhipitvā ṭhito pabbato taṃ ekāya disāya kittetvā aññāsu disāsu taṃ bahiddhā katvā anto aññāni nimittāni kittetabbāni. Sace pabbatassa tatiyabhāgaṃ vā upaḍḍhabhāgaṃ vā antosīmāya kattukāmā honti pabbataṃ akittetvā yattakaṃ padesaṃ anto kattukāmā tassa parato tasmiṃyeva pabbate jātarukkhavammikādīsu aññataraṃ nimittaṃ kittetabbaṃ. Sace ekayojanadviyojanappamāṇaṃ sabbaṃ pabbataṃ anto kattukāmā honti pabbatassa parato bhūmiyaṃ jātarukkhavammikādīni nimittāni kittetabbāni. Pāsāṇanimitte ayaguḷampi pāsāṇa- saṅkhyameva gacchati. Tasmā yokoci pāsāṇo vaṭṭati. Pamāṇato pana hatthippamāṇo pabbatasaṅkhaṃ gato tasmā so na vaṭṭati. Mahāgoṇamahāmahīsappamāṇo pana vaṭṭati. Heṭṭhimaparicchedena dvattiṃsapalaguḷapiṇḍaparimāṇo vaṭṭati. Tato khuddakataro iṭṭhakā vā mahantāpi na vaṭṭati. Animittupagapāsāṇānaṃ rāsipi na vaṭṭati pageva paṃsuvālikarāsi. Bhūmisamo khalamaṇḍalasadiso piṭṭhi- pāsāṇo vā bhūmito khāṇuko viya uṭṭhitapāsāṇo vā hoti. Sopi pamāṇupago ce vaṭṭati piṭṭhipāsāṇo atimahantopī pāsāṇasaṅkhaṃyeva gacchati. Tasmā sace mahato piṭṭhipāsāṇassa ekappadesaṃ antosīmāya kattukāmā honti taṃ akittetvā tassupari añño pāsāṇo kattetabbo. Sace piṭṭhipāsāṇupari

--------------------------------------------------------------------------------------------- page118.

Vihāraṃ karonti vihāramajjhena vā piṭṭhipāsāṇo vinivijjhitvā gacchati evarūpo piṭṭhipāsāṇo na vaṭṭati. Sace hi taṃ kittenti nimittassa upari vihāro hoti nimittañca nāma bahisīmāya hoti vihāropi bahisīmāyaṃ āpajjati. Vihāraṃ parikkhipitvā ṭhitapiṭṭhipāsāṇo ekattha kittetvā aññattha na kittetabbaṃ. Vananimitte tiṇavanaṃ vā tacasāratālanāḷikerādirukkhavanaṃ vā na vaṭṭati antosārānaṃ pana sākasālādīnaṃ antosāramissakānaṃ vā rukkhānaṃ vanaṃ vaṭṭati. Tañca kho heṭṭhimaparicchedena catupañcarukkhamattaṃpi tato oraṃ na vaṭṭati tato paraṃ yojanasatikampi vaṭṭati. Sace vanamajjhe vihāraṃ karonti vanaṃ na kittetabbaṃ. Ekadesaṃ antosīmāya kātukāmehipi vanaṃ akittetvā tattha rukkhapāsāṇādayo kittetabbā. Vihāraṃ parikkhipitvā ṭhitavanaṃ ekattha kittetvā aññattha na kittetabbaṃ. Rukkhanimitte tacasāro tālanāḷikerādirukkho na vaṭṭati. Antosāro jīvamānako antamaso ubbedhato aṭṭhaṅgulo parimāṇato sūcidaṇḍakappamāṇopi vaṭṭati tato oraṃ na vaṭṭati tato paraṃ dvādasayojano suppatiṭṭhita- nigrodhopi vaṭṭati. Vaṃsanaḷakasarāvādīsu bījaṃ ropetvā vaḍḍhāpito pamāṇupagopi na vaṭṭati. Tato apanetvā pana taṃ khaṇampi bhūmiyaṃ ropetvā koṭṭhakaṃ katvā udakaṃ āsiñcitvā kittetuṃ vaṭṭati. Navamūlasākhāniggamanaṃ akāraṇaṃ. Khandhaṃ chinditvā ropite pana etaṃ yujjati. Kittentena ca rukkhotipi vattuṃ vaṭṭati sākarukkho

--------------------------------------------------------------------------------------------- page119.

Sālarukkhotipi. Ekābaddhaṃ pana suppatiṭṭhitanigrodhasadisaṃ ekattha kittetvā aññattha kittetuṃ na vaṭṭati. Magganimitte arañña- khettanadītaḷākamaggādayo na vaṭṭanti. Jaṅghamaggo vā sakaṭamaggo vā vaṭṭati yo vinibbijjhitvā dve tīṇi gāmantarāni gacchati. Yo pana jaṅghamaggo sakaṭamaggato ukkamitvā puna sakaṭamaggameva otarati ye vā jaṅghamaggasakaṭamaggā avalañjā te na vaṭṭanti. Jaṅghasatthasakaṭasatthehi valañjiyamānāyeva vaṭṭanti. Sace dve maggā nikkhamitvā pacchā sakaṭadhuramiva ekī bhavanti dvidhā bhinnaṭṭhāne vā sambandhaṭṭhāne vā sakiṃ kittetvā puna na kittetabbo. Ekābaddhaṃ nimittaṃ hetaṃ hoti. Sace vihāraṃ parikkhipitvā cattāro maggā catūsu disāsu gacchanti majjhe ekaṃ kittetvā aparaṃ kittetuṃ na vaṭṭati. Ekābaddhaṃ nimittaṃ hetaṃ. Koṇaṃ vinibbijjhitvā gatampana parabhāge kittetuṃ vaṭṭati. Vihāramajjhena vinibbijjhitvā gatamaggo pana na kittetabbo. Kittite nimittassa upari vihāro hoti. Sace sakaṭamaggassa antimacakkamaggaṃ nimittaṃ karonti maggo bahisīmāya hoti. Sace bāhiracakkamaggaṃ karonti bāhiracakkamaggo bahisīmāya hoti sesaṃ antosīmaṃ bhajati. Maggaṃ kittentena maggo pantho patho pajjotiādīsu yenakenaci nāmena kittetuṃ vaṭṭati. Parikkhāsaṇṭhānena vihāraṃ parikkhipitvā gatamaggo ekattha kittetvā aññattha kittetuṃ na vaṭṭati. Vammikanimitte heṭṭhimaparicchedena taṃdivasaṃ jāto

--------------------------------------------------------------------------------------------- page120.

Aṭṭhaṅgulubbedho govisāṇappamāṇopi vammiko vaṭṭati tato oraṃ na vaṭṭati tato paraṃ himavantapabbatasadisopi vaṭṭati. Vihāraṃ parikkhipitvā ṭhitampana ekābaddhaṃ ekattha kittetvā aññattha kittetuṃ na vaṭṭati. Nadīnimitte yassā dhammikānaṃ rājūnaṃ kāle anvaḍḍhamāsaṃ anudasāhaṃ anupañcāhanti evaṃ anatikkamitvā deve vassante valāhakesu vigatamattesu sotaṃ pacchijjati ayaṃ nadīsaṅkhyaṃ na gacchati. Yassā pana īdisesu vuṭṭhikālesu vassānassa cātummāse sotaṃ na pacchijjati timaṇḍalaṃ paṭicchādetvā yattha katthaci uttarantiyā bhikkhuniyā antaravāsako temīyati ayaṃ nadīsaṅkhyaṃ gacchati nadī sīmaṃ bandhantānaṃ nimittaṃ hoti. Bhikkhuniyā nadīpāragamanepi uposathādisaṅghakammakaraṇepi nadīpārasīmasammannanepi ayameva nadī. Yā pana maggo viya sakaṭadhurasaṇṭhānena vā parikkhāsaṇṭhānena vā vihāraṃ parikkhipitvā gatā taṃ ekattha kittetvā aññattha kittetuṃ na vaṭṭati. Vihārassa catūsu disāsu aññamaññaṃ vinibbijjhitvā gate nadīcatukkepi eseva nayo. Asammissanadiyo pana catassopi kittetuṃ vaṭṭati. Sace vatiṃ karontā viya rukkhapāde nikkhaṇitvā vallipalāsādīhi nadīsotaṃ rumbhanti udakañca ajjhottharitvā āvaraṇaṃ pavattatiyeva nimittaṃ kātuṃ vaṭṭati. Yathā udakaṃ nappavattati evaṃ setumhi kate appavattamānā nadī nimittaṃ kātuṃ na vaṭṭati. Pavattanaṭṭhāne nadīnimittaṃ appavattanaṭṭhāne udakanimittaṃ kātuṃ vaṭṭati. Yā pana

--------------------------------------------------------------------------------------------- page121.

Duvuṭṭhikāle vā gimhe vā nirudakabhāvena nappavattati sā vaṭṭati. Mahānadito udakamātikaṃ nīharanti sā kunnadīsadisā hutvā tīṇi sassāna sampādentī niccaṃ pavattati kiñcāpi pavattati nimittaṃ kātuṃ na vaṭṭati. Yā pana mūle mahānadito nīhatāpi kālantare teneva nīhatamaggena nadiṃ bhinditvā sayaṃ va gacchantī parato suṃsumārādi- samākiṇṇā nāvādīhi sañcaritabbā nadī hoti taṃ nimittaṃ kātuṃ vaṭṭati. Udakanimitte nirudake ṭhāne nāvāya vā kumbhiyaṃ vā pātiādīsu vā udakaṃ pūretvā udakanimittaṃ kittetuṃ na vaṭṭati. Bhūmigatameva vaṭṭati. Tañca kho appavattanaudakaṃ āvāṭapokkharaṇi- taḷākajātassaraloṇisamuddādīsu ṭhitaṃ. Aṭṭhitaṃ pana oghanadīudaka- vāhakamātikādīsu udakaṃ na vaṭṭati. Andhakaṭṭhakathāyampana gambhīresu āvāṭādīsu ukkhepimaṃ udakaṃ nimittaṃ na kātabbanti vuttaṃ. Taṃ duvuttaṃ attano matimattameva. Ṭhitampana antamaso sūkarakhatāyapi gāmadārakānaṃ kīḷanavāpiyampi taṃ khaṇaññeva paṭhaviyaṃ āvāṭaṃ katvā kūṭehi āharitvā pūritaudakampi sace yāva kammavācā- pariyosānaṃ tiṭṭhati appaṃ vā hotu bahuṃ vā vaṭṭati. Tasmiṃ pana ṭhāne nimittasaññākaraṇatthaṃ pāsāṇavālikāpaṃsuādirāsi vā pāsāṇatthambho vā dārutthambho vā kātabbo. Taṃ kātuñca kāretuñca bhikkhussa vaṭṭati. Lābhasīmāyampana na vaṭṭati. Samānasaṃvāsakasīmā pana kassaci pīḷanaṃ na karoti kevalaṃ bhikkhūnaṃ vinayakammameva sādheti tasmā ettha vaṭṭati. Imehi ca

--------------------------------------------------------------------------------------------- page122.

Aṭṭhahi nimittehi asammissehipi aññamaññasammissehipi sīmā sammannituṃ vaṭṭatiyeva. Sā evaṃ sammannitvā bajjhamānā ekena dvīhi vā nimittehi abaddhā hoti. Tīṇi pana ādiṃ katvā vuttappakārānaṃ nimittānaṃ satenāpi baddhā hoti. Sā tīhi siṅghāṭakasaṇṭhānā hoti catūhi caturassā vā siṅghāṭaka- aḍḍhacandamudiṅgādisaṇṭhānā vā tato adhikehi nānāsaṇṭhānā vā. Taṃ bandhitukāmehi sāmantavihāresu bhikkhū tassa tassa vihārassa sīmāparicchedaṃ pucchatvā baddhasīmavihārānaṃ sīmāya sīmantarikaṃ abaddhasīmavihārānaṃ sīmāya upacāraṃ ṭhapetvā disācārikabhikkhūnaṃ nissañcārasamaye sace ekasmiṃ gāmakkhette sīmaṃ bandhitukāmā ye tattha baddhasīmā vihārā tesu bhikkhūnaṃ mayaṃ ajja sīmaṃ bandhissāma tumhe sakasakasīmāparicchedato mā nikkhamitthāti pesetabbaṃ. Ye abaddhasīmā vihārā tesu bhikkhū ekajjhaṃ sannipātetabbā chandārahānaṃ chando āharāpetabbo. Sace aññānipi gāmakkhettāni anto kātukāmā tesu gāmesu ye bhikkhū santi tehipi āgantabbaṃ anāgacchantānaṃ chando āharitabboti mahāsumatthero āha. Mahāpadumatthero pana nānāgāmakkhettāni nāma pāṭekkaṃ baddhasīmāsadisāni na tato chandapārisuddhi āgacchati antonimittagatehi pana bhikkhūhi āgantabbanti vatvā puna āha samāna- saṃvāsakasīmāya sammannanakāle tesaṃ āgamanampi anāgamanampi vaṭṭati avippavāsasīmāya sammannanakāle pana antonimittagatehi āgantabbaṃ

--------------------------------------------------------------------------------------------- page123.

Anāgacchantānaṃ chando āharitabboti. Evaṃ sannipatitesu pana bhikkhūsu chandārahānaṃ chandesu āhaṭesu tesu maggesu nadītittha- gāmadvārādīsu ca āgantukabhikkhūnaṃ sīghaṃ sīghaṃ hatthapāsānayanatthañca bahisīmakaraṇatthañca ārāmike ceva samaṇuddese ca ṭhapetvā bherīsaññaṃ vā saṅkhasaññaṃ vā katvā nimittakittanānantaraṃ vuttāya suṇātu me bhante saṅghotiādikāya kammavācāya sīmā bandhitabbā. Kammavācāpariyosāneyeva nimittāni bahi katvā heṭṭhā paṭhavīsandhāraka- udakaṃ pariyantaṃ katvā sīmā gatā hoti. Imampana saṃvāsakasīmaṃ sammannantehi pabbajjūpasampadādīnaṃ saṅghakammānaṃ sukhakaraṇatthaṃ paṭhamaṃ khaṇḍasīmā bandhitabbā. Tampana bandhantehi vattaṃ jānitabbaṃ. Sace hi bodhicetiyabhattasālādīni sabbavatthūni patiṭṭhāpetvā katavihāre bandhanti vihāramajjhe bahūnaṃ samosaraṇaṭṭhāne abandhitvā vihārapaccante vivittokāse bandhitabbā. Akatavihāre bandhantehi bodhicetiyādīnaṃ sabbavatthūnaṃ ṭhānaṃ sallakkhetvā yathā patiṭṭhitesu vatthūsu vihārapaccante vivittokāse hoti evaṃ bandhitabbā. Sā heṭṭhimaparicchedena sace ekavīsati bhikkhū gaṇhāti vaṭṭati tato oraṃ na vaṭṭati paraṃ bhikkhusahassaṃ gaṇhantīpi vaṭṭati. Taṃ bandhantehi sīmamālakassa samantā nimittupagā pāsāṇā ṭhapetabbā. Na khaṇḍasīmāyaṃ ṭhitehi mahāsīmā bandhitabbā na mahāsīmāyaṃ ṭhitehi khaṇḍasīmā bandhitabbā. Khaṇḍasīmāyameva pana ṭhatvā khaṇḍasīmā bandhitabbā mahāsīmāyameva ṭhitehi mahāsīmā

--------------------------------------------------------------------------------------------- page124.

Bandhitabbā tatrāyaṃ bandhanavidhi samantā eso pāsāṇo nimittanti evaṃ nimittāni kittetvā kammavācāya sīmā sammannitabbā. Atha tassāeva daḷhīkammatthaṃ avippavāsakammavācā kātabbā. Evañhi sīmaṃ samūhanissāmāti āgatā samūhanituṃ na sakkhissanti. Sīmaṃ sammannitvā bahi sīmantarikapāsāṇā ṭhapetabbā. Sīmantarikā pacchimakoṭiyā ekaratanappamāṇā vaṭṭati. Vidatthippamāṇāpi vaṭṭatīti kurundiyaṃ caturaṅgulappamāṇāpi vaṭṭatīti mahāpaccariyaṃ vuttaṃ. Sace pana vihāro mahā hoti dvepi tissopi taduttarīpi khaṇḍasīmāyo bandhitabbā. Evaṃ khaṇḍasīmaṃ sammannitvā mahāsīmā- sammatikāle khaṇḍasīmato nikkhamitvā mahāsīmāya ṭhatvā samantā anupariyāyantehi sīmantarikapāsāṇā kittetabbā tato avasesa- nimittāni kittetvā hatthapāsaṃ avijahantehi kammavācāya samāna- saṃvāsakasīmaṃ sammannitvā tassā daḷhīkammatthaṃ avippavāsakammavācāpi kātabbā. Evaṃ hi sīmaṃ samūhanissāmāti āgatā samūhanituṃ na sakkhissanti. Sace pana khaṇḍasīmāya nimittāni kittetvā tato sīmantarikāya nimittāni kittetvā mahāsīmāya nimittāni kittenti evaṃ tīsu ṭhānesu nimittāni kittetvā yaṃ sīmaṃ icchanti taṃ paṭhamaṃ bandhituṃ vaṭṭati. Evaṃ santepi yathāvuttena nayena khaṇḍasīmato paṭṭhāya bandhitabbā. Evaṃ baddhāsu pana sīmāsu khaṇḍasīmāya ṭhitā bhikkhū mahāsīmāya kammaṃ karontānaṃ na kopenti mahāsīmāya vā ṭhitā khaṇḍasīmāya karontānaṃ sīmantarikāya pana ṭhitā

--------------------------------------------------------------------------------------------- page125.

Ubhinnampi na kopenti gāmakkhette ṭhatvā kammaṃ karontānampana sīmantarikāya ṭhitā kopenti sīmantarikā hi gāmakkhettaṃ bhajati. Sīmā ca nāmesā na kevalaṃ paṭhavītaleyeva baddhā baddhā nāma hoti. Athakho piṭṭhipāsāṇepi kuṭigehepi lenepi pāsādepi pabbatamatthakepi baddhā baddhāyeva hoti. Tattha piṭṭhipāsāṇe bandhantehi pāsāṇapiṭṭhiyaṃ rājī vā koṭetvā udukkhalaṃ vā khaṇitvā nimittaṃ na kātabbaṃ. Nimittupage pāsāṇe ṭhapetvā nimittāni kittetabbāni kammavācāya sammannitabbā. Kammavācā- pariyosāne sīmā paṭhavīsandhārakaudakaṃ pariyantaṃ katvā otarati. Nimittapāsāṇā yathāṭhāne na tiṭṭhanti tasmā samantato rāji vā upaṭṭhāpetabbā catūsu vā koṇesu pāsāṇā vijjhitabbā ayaṃ sīmāparicchedoti vatvā akkharāni vā chinditabbāni. Keci usuyyakā sīmaṃ jhāpessāmāti aggiṃ denti pāsāṇāva jhāyanti na sīmā. Kuṭigehepi bhittiṃ akittetvā ekavīsatiyā bhikkhūnaṃ okāsaṭṭhānaṃ anto karitvā pāsāṇanimittāni ṭhapetvā sīmā sammannitabbā. Antokuḍḍameva sīmā hoti. Sace antokuḍḍe ekavīsatiyā bhikkhūnaṃ okāso natthi pamukhepi nimittapāsāṇe ṭhapetvā sīmā sammannitabbā. Sace etampi nappahoti bahinimbodakapatanaṭṭhānepi nimittāni ṭhapetvā sammannitabbā. Evaṃ sammatāya pana sabbaṃ kuṭigehaṃ sīmaṭṭhameva hoti. Catubhittiyalenepi kuḍḍaṃ akittetvā pāsāṇāva kittetabbā. Anto okāse

--------------------------------------------------------------------------------------------- page126.

Asati pamukhepi nimittāni ṭhapetabbāni. Sace nappahoti bahinimbodakapatanaṭṭhāne nimittapāsāṇe ṭhapetvā nimittāni kittetvā sīmā sammannitabbā. Evaṃ lenassa anto ca bahi ca sīmā hoti. Uparipāsādepi bhittiṃ akittetvā anto pāsāṇe ṭhapetvā sīmā sammannitabbā. Sace nappahoti pamukhepi pāsāṇe ṭhapetvā sammannitabbā. Evaṃ sammatā uparipāsādeyeva hoti heṭṭhā na otarati. Sace pana bahūsu thambhesu tulānaṃ upari katapāsādassa heṭṭhimatale kuḍḍo yathā nimittānaṃ anto hoti evaṃ uṭṭhahitvā tulārukkhehi ekasambaddho ṭhito heṭṭhāpi otarati. Ekatthambhapāsādassa pana uparimatale baddhā sīmā sace thambhamatthake ekavīsatiyā bhikkhūnaṃ okāso hoti heṭṭhā otarati. Sace pāsādassa bhittito niggatesu niyyuhakādīsu pāsāṇe ṭhapetvā sīmaṃ bandhanti pāsādabhitti antosīmāya hoti heṭṭhā panassā otaraṇānotaraṇaṃ vuttanayeneva veditabbaṃ. Heṭṭhāpāsāde kittentehipi bhitti ca rukkhatthambhā ca na kittetabbā. Bhittilagge pana pāsāṇatthambhe kittetuṃ vaṭṭati. Evaṃ kittitā sīmā heṭṭhāpāsādassa pariyantatthambhānaṃ antoyeva hoti. Sace pana heṭṭhāpāsādassa kuḍḍo uparimatale sambaddho hoti uparipāsādampi abhirūhati. Sace pāsādassa bahinimbodaka- patanaṭṭhāne nimittāni karonti sabbo pāsādo sīmaṭṭho hoti. Sace pabbatamatthake talaṃ hoti ekavīsatiyā bhikkhūnaṃ

--------------------------------------------------------------------------------------------- page127.

Okāsārahaṃ tattha piṭṭhipāsāṇe viya sīmaṃ bandhanti heṭṭhā- pabbatepi teneva paricchedena sīmā otarati. Tālamūlakapabbatepi upari sīmā baddhā heṭṭhā otarateva. Yo pana vitānasaṇṭhāno hoti upari ekavīsatiyā bhikkhūnaṃ okāso atthi heṭṭhā natthi tassa upari baddhā sīmā heṭṭhā na otarati. Evaṃ mudiṅga- saṇṭhāno vā hotu paṇavasaṇṭhāno vā yassa heṭṭhā vā majjhe vā sīmappamāṇaṃ natthi tassa upari baddhā sīmā heṭṭhā na otarati. Yassa pana dve kūṭāni āsanne ṭhitāni ekassapi upari sīmappamāṇaṃ nappahoti tassa kūṭantaraṃ cinitvā vā pūretvā vā ekābaddhaṃ katvā upari sīmā sammannitabbā. Eko sappaphaṇasadiso pabbato tassa upari sīmappamāṇassa atthitāya sīmaṃ bandhanti tassa ce heṭṭhā ākāsapabbhāraṃ hoti sīmā na otarati. Sace panassa vemajjhe sīmappamāṇo susirapāsāṇo hoti otarati. So ca pāsāṇo sīmaṭṭhoyeva hoti. Athāpissa heṭṭhā lenassa kuḍḍo aggakoṭiṃ āhacca tiṭṭhati otarati heṭṭhā ca upari ca sīmāyeva hoti. Sace pana heṭṭhā uparimassa sīmāparicchedassa pārato antolenaṃ hoti bahi sīmā na otarati. Athāpissa uparimassa sīmāparicchedassa orato bahilenaṃ hoti anto sīmā na otarati. Athāpissa upari sīmāparicchedo khuddako heṭṭhā lenaṃ mahantaṃ sīmāpariccheda- matikkamitvā ṭhitaṃ sīmā upariyeva hoti heṭṭhā na otarati.

--------------------------------------------------------------------------------------------- page128.

Yadi pana lenaṃ khuddakaṃ sabbapacchimasīmāparimāṇaṃ upari sīmā mahatī. Taṃ ajjhottharitvā ṭhitā sīmā otarati. Atha lenaṃ atikhuddakaṃ sīmappamāṇaṃ na hoti sīmā upariyeva hoti heṭṭhā na otarati. Sace tato upaḍḍhaṃ bhijjitvā sāmaṃ patati sīmappamāṇaṃ sace hoti bahi patitaṃ asīmā. Apatitampana yadi sīmappamāṇaṃ sīmā hotiyeva. Khaṇḍasīmā nīcavatthukā hoti taṃ pūretvā uccavatthukaṃ karonti sīmāyeva. Sīmāya gehaṃ karonti sīmaṭṭhakameva hoti. Sīmāya pokkharaṇiṃ khaṇanti sīmāyeva. Ogho sīmamaṇḍalaṃ ottharitvā gacchati sīmamālake aṭṭaṃ bandhitvā kammaṃ kātuṃ vaṭṭati. Sīmāya heṭṭhā ummaṅganadī hoti iddhimā bhikkhu tattha nisīdati. Sace sā nadī paṭhamaṃ gatā sīmā pacchā baddhā kammaṃ na kopeti. Atha paṭhamaṃ sīmā baddhā pacchā nadī gatā kammaṃ kopeti. Heṭṭhāpaṭhavītale ṭhito pana kopetiyeva. Sīmamālake pana vaṭṭarukkho hoti tassa sākhā vā tato niggatapāroho vā mahāsīmāya paṭhavītalaṃ vā tattha jātarukkhādīni vā āhacca tiṭṭhati mahāsīmaṃ sodhetvā vā kammaṃ kātabbaṃ te vā sākhāpārohā chinditvā bahiṭṭhakā kātabbā. Anāhaccaṭhitasākhādīsu āruḷhabhikkhu hatthapāsaṃ ānetabbo. Evaṃ mahāsīmāya jātarukkhassa sākhā vā pārohā vā vuttanayeneva sīmamālake patiṭṭhāti. Vuttanayeneva sīmaṃ sodhetvā kammaṃ kātabbaṃ. Te vā sākhāpārohā chinditvā bahiṭṭhakā

--------------------------------------------------------------------------------------------- page129.

Kātabbā. Sace sīmamālake kamme kayiramāne koci bhikkhu mālakassa anto pavisitvā vehāsaṇṭhitasākhāya nisīdati pādā vāssa bhūmigatā honti nivāsanapārupanaṃ vā bhūmiṃ phusati kammaṃ kātuṃ na vaṭṭati. Pāde pana nivāsanapārupanañca ukkhipāpetvā kātuṃ vaṭṭati. Idañca lakkhaṇaṃ purimanayenapi veditabbaṃ. Ayampana viseso tatra ukkhipāpetvā kātuṃ na vaṭṭati hatthapāsaṃyeva ānetabbo. Sace anto sīmaṭṭho pabbato abbhuggacchati tatraṭṭho bhikkhu hatthapāsaṃ ānetabbo. Iddhiyā antopabbataṃ paviṭṭhepi eseva nayo. Bajjhamānāeva hi sīmā pamāṇarahitaṃ padesaṃ na otarati. Baddhasīmāya jātaṃ yaṅkiñci yatthakatthaci ekasambandhena gataṃ sīmāsaṅkhameva gacchati. {140} Tiyojanaparamanti ettha tiyojanaṃ paramaṃ pamāṇametissāti tiyojanaparamā taṃ tiyojanaparamaṃ. Sammannantena majjhe ṭhatvā yathā catūsu disāsu diyaḍḍhadiyaḍḍhayojanaṃ hoti evaṃ sammannitabbā. Sace pana majjhe ṭhatvā ekekadisato tiyojanaṃ karonti chayojanā hontīti na vaṭṭati. Caturassaṃ vā tikoṇaṃ vā sammannantena yathā koṇato koṇaṃ tiyojanaṃ hoti evaṃ sammannitabbā. Sace hi yena kenaci pariyantena kesaggamattampi tiyojanaṃ atikkāmeti āpattiñca āpajjati sīmā ca asīmāva hoti. Nadīpāranti ettha pārayatīti pārā kiṃ pārayati nadiṃ nadiyā pārā nadīpārā taṃ nadīpāraṃ ajjhottharamānanti attho.

--------------------------------------------------------------------------------------------- page130.

Ettha pana nadiyā lakkhaṇaṃ nadīnimittesu vuttanayameva. Yatthassa dhuvanāvā vāti yattha nadiyā sīmabandhanaṭṭhānagatesu titthesu niccasañcaraṇanāvā assa yā sabbantimena paricchedena pājanapurisena saddhiṃ tayo jane vahati. Sace pana sā nāvā uddhaṃ vā adho vā kenacideva karaṇīyena pana āgamanatthāya nītā vā thenehi vā hatā avassaṃ labbhaneyyā yā pana vātena vā chinnabandhanā vīcīhi nadīmajjhaṃ nītā avassaṃ āharitabbā puna dhuvanāvāva hoti udake ogate thalaṃ ussāditāpi sudhākasaṭādīhi pūretvā ṭhapitāpi dhuvanāvāva. Sace bhinnanāvā visaṅkhatapadarā vā na vaṭṭati. Mahāpadumatthero panāha sacepi tāvakālikaṃ nāvaṃ ānetvā sīmabandhanaṭṭhāne ṭhapetvā nimittāni kittenti dhuvanāvāyeva hotīti. Tatra mahāsumatthero āha nimittaṃ vā sīmā vā kammavācāya gacchati na nāvāya bhagavatā ca dhuvanāvā anuññātā tasmā nibaddhanāvāyeva vaṭṭatīti. Dhuvasetu vāti yattha rukkhasaṅghāṭamayo vā padarabaddho vā jaṅghasatthasetu vā hatthiassādīnaṃ sañcaraṇayoggo mahāsetu vā atthi antamaso taṃkhaṇaññeva rukkhaṃ chinditvā manussānaṃ sañcaraṇayoggo ekapadikasetupi dhuvasetutveva saṅkhaṃ gacchati. Sace pana uparibaddhāni vettalatādīni hatthena gahetvāpi na sakkā hoti tena sañcarituṃ na vaṭṭati. Evarūpaṃ nadīpārasīmaṃ sammannitunti yatthāyaṃ vuttappakārā dhuvanāvā vā dhuvasetu vā abhimukhatittheyeva atthi evarūpaṃ nadīpārasīmaṃ sammannituṃ anujānāmīti

--------------------------------------------------------------------------------------------- page131.

Attho. Sace dhuvanāvā vā dhuvasetu vā abhimukhatitthe natthi īsakaṃ uddhaṃ abhirūhitvā adho vā orohitvā atthi evampi vaṭṭati. Karavikatissatthero pana gāvutamattabbhantarepi vaṭṭatīti āha. Imañca pana nadīpārasīmaṃ sammannantena ekasmiṃ tīre ṭhatvā uparisote nadītīre nimittaṃ kittetvā tato paṭṭhāya attānaṃ parikkhipantena yattakaṃ paricchedaṃ icchati tassa pariyosāne adhosotepi nadītīre nimittaṃ kittetvā paratīre sammukhaṭṭhāne nadītīre nimittaṃ kittetabbaṃ tato paṭṭhāya yattakaṃ paricchedaṃ icchati tassa vasena yāva uparisote paṭhamakittitanimittassa sammukhā nadītīre nimittaṃ tāva kittetvā paccāharitvā paṭhamakittitanimittena saddhiṃ ghaṭetabbaṃ. Atha sabbanimittānaṃ anto ṭhite bhikkhū hatthapāsagate katvā kammavācāya sīmā sammannitabbā. Nadiyaṃ ṭhitā anāgatāpi kammaṃ na kopenti. Sammatipariyosāne ṭhapetvā nadiṃ nimittānaṃ anto paratīre ca orimatīre ca ekā sīmā hoti. Nadī pana baddhasīmasaṅkhaṃ na gacchati visuṃ nadīsīmāeva hi sā. Sace antonadiyaṃ dīpako hoti taṃ antosīmāyaṃ kātukāmena purimanayeneva attanā ṭhitatīre nimittāni kittetvā dīpakassa orimante ca pārimante ca nimittaṃ kittetabbaṃ atha paratīre nadiyā orimatīre nimittassa sammukhaṭṭhāne nimittaṃ kittetvā tato paṭṭhāya purimanayeneva yāva uparisote paṭhamakittitanimittassa sammukhā nimittaṃ tāva kittetabbaṃ atha dīpakassa pārimante ca orimante ca nimittaṃ kittetvā

--------------------------------------------------------------------------------------------- page132.

Paccāharitvā paṭhamakittitanimittena saddhiṃ ghaṭetabbaṃ atha dvīsu tīresu dīpake ca bhikkhū sabbeva hatthapāsagate katvā kammavācāya sīmā sammannitabbā. Nadiyaṃ ṭhitā anāgacchantāpi kammaṃ na kopenti. Sammatipariyosāne ṭhapetvā nadiṃ nimittānaṃ anto tīradvayañca dīpako ca ekasīmā hoti. Nadī pana nadīsīmāyeva. Sace pana dīpako vihārasīmaparicchedato uddhaṃ vā adho vā adhikataro hoti atha vihārasīmaparicchedanimittassa ujukameva sammukhībhūte dīpakassa orimante nimittaṃ kittetvā tato paṭṭhāya dīpakasikharaṃ parikkhipantena puna dīpakassa orimante nimittassa sammukhe pārimante nimittaṃ kittetabbaṃ. Tato paraṃ purimanayeneva paratīre sammukhanimittamādiṃ katvā paratīre nimittāni ca dīpakassa pārimantaorimante nimittāni ca kittetvā paṭhamakittitanimittena saddhiṃ ghaṭanā kātabbā. Evaṃ kittetvā sammatā sīmā pabbatasaṇṭhānā hoti. Sace pana dīpako vihārasīmaparicchedato uddhaṃpi adhopi adhikataro hoti purimanayeneva dīpakassa ubhopi sikharāni parikkhipitvā nimittāni kittentena nimittaghaṭanā kātabbā. Evaṃ kittetvā sammatā sīmā mudiṅgasaṇṭhānā hoti. Sace dīpako vihārasīmaparicchedassa anto khuddako hoti sabbapaṭhamena nayena nimittāni kittetabbāni. Evaṃ kittetvā sammatā sīmā paṇavasaṇṭhānā hoti. {141} Anupariveṇiyanti ekasmiṃ vihāre tasmiṃ tasmiṃ pariveṇe.

--------------------------------------------------------------------------------------------- page133.

Asaṅketenāti saṅketaṃ akatvā. Ekaṃ samūhanitvāti kammavācāya samūhanitvā. {142} Yato pāṭimokkhaṃ suṇātīti yattha katthaci bhikkhūnaṃ hatthapāse nisinno yasmā pāṭimokkhaṃ suṇāti katovassa uposathoti attho. Idañca vatthuvasena vuttaṃ. Hatthapāse nisinnassa pana asuṇantassāpi katova hoti uposatho. Nimittā kittetabbāti uposathappamukhassa khuddakāni vā mahantāni vā pāsāṇaiṭṭhakadārukhaṇḍadaṇḍakādīni yāni kānici nimittāni abbhokāse vā mālakādīsu vā yattha katthaci saññaṃ katvā kittetuṃ vaṭṭati. Athavā nimittā kittetabbāti nimittupagāni vā animittupagāni vā paricchedajānanatthaṃ nimittāni kittetabbāni. Therehi bhikkhūhi paṭhamataraṃ sannipatitunti ettha sace mahāthero paṭhamataraṃ na āgacchati dukkaṭaṃ. Sabbeheva ekajjhaṃ sannipatitvā uposatho kātabboti ettha sace porāṇako āvāso majjhe vihārassa hoti pahoti cettha bhikkhūnaṃ nisajjaṭṭhānaṃ tattha sannipatitvā uposatho kātabbo. Sace porāṇako paridubbalo ceva sambādho ca añño pacchā uṭṭhito āvāso asambādho tattha uposatho kātabbo. Yattha vā pana thero bhikkhu viharatīti etthāpi sace therassa vihāro sabbesaṃ pahoti phāsuko hoti tattha uposatho kātabbo. Sace pana so paccante visamappadese hoti therassa vattabbaṃ bhante tumhākaṃ vihāro aphāsukadeso natthi ettha sabbesaṃ okāso asukasmiṃ nāma āvāse okāso atthi tattha gantuṃ

--------------------------------------------------------------------------------------------- page134.

Vaṭṭatīti. Sace thero nāgacchati tassa chandapārisuddhiṃ ānetvā sabbesaṃ pahonake phāsukaṭṭhāne uposatho kātabbo. {143} Andhakavindāti rājagahato gāvutamattameva andhakavindaṃ nāma taṃ upanissāya thero vasati tato rājagahaṃ uposathaṃ āgacchanto. Rājagahaṃ hi parikkhipitvā aṭṭhārasa mahāvihārā sabbe ekasīmā dhammasenāpatinā nesaṃ sīmā baddhā tasmā veḷuvane saṅghassa sāmaggīdānatthaṃ āgacchantoti attho. Nadiṃ tarantoti sippiniyaṃ nāma na atikkamanto. Manaṃ vuḷho ahosīti īsakaṃ appattavuḷhabhāvo ahosi. Sā kira nadī gijjhakūṭato otaritvā caṇḍena sotena vahati tattha vegena āgacchantaṃ udakaṃ amanasikaronto thero manaṃ vuḷho ahosi na pana vuḷho udakabbhāhatānissa cīvarāni allāni jātāni. {144} Sammatā sīmā saṅghena ticīvarena avippavāso ṭhapetvā gāmañca gāmūpacārañcāti imissā kammavācāya uppannakālato paṭṭhāya bhikkhūnaṃ purimakammavācā na vaṭṭati. Ayameva thāvarā hoti bhikkhunīnampana ayaṃ na vaṭṭati purimāyeva vaṭṭati. Kasmā. Bhikkhunīsaṅgho hi antogāme vasati. Yadi evaṃ siyā so etāya kammavācāya ticīvaraparihāraṃ na labheyya atthi cassa parihāro tasmā purimāyeva vaṭṭati. Bhikkhunīsaṅghassa hi dvepi sīmāyo labbhanti. Tattha bhikkhūnaṃ sīmaṃ ajjhottharitvāpi tassā antopi bhikkhunīnaṃ sīmaṃ sammannituṃ vaṭṭati. Bhikkhūnampi bhikkhunīsīmāya eseva nayo. Na hi te aññamaññassa

--------------------------------------------------------------------------------------------- page135.

Kamme gaṇapūrakā honti na kammavācāvaggaṃ karonti. Ettha ca nigamanagarānampi gāmeneva saṅgaho veditabbo. Gāmūpacāroti parikkhittassa parikkhepo aparikkhittassa parikkhepokāso. Tesu adhiṭṭhitatecīvariko bhikkhu parihāraṃ na labhati. Iti bhikkhūnaṃ avippavāsasīmā gāmañca gāmūpacārañca na ottharati samānasaṃvāsakasīmāva ottharati. Samānasaṃvāsakasīmā cettha attano dhammatāya gacchati. Avippavāsā pana yattha samānasaṃvāsakasīmā tattheva gacchati na hi tassā visuṃ nimittakittanaṃ atthi. Tattha sace avippavāsāya sammatikāle gāmo atthi taṃ sā na ottharati. Sace pana sammatāya sīmāya pacchā gāmo nivisati sopi sīmāsaṅkhaṃyeva gacchati. Yathā ca pacchā niviṭṭho evaṃ paṭhamaṃ niviṭṭhassa pacchā vaḍḍhitappadesopi sīmāsaṅkhameva gacchati. Sacepi sīmāya sammatikāle gehāni katāni pavisissāmāti ālayopi atthi manussā pana appaviṭṭhā porāṇakagāmaṃ vā sagehameva chaḍḍetvā aññattha gatā agāmoyeva esa sīmā ottharati. Sace pana ekampi kulaṃ paviṭṭhaṃ vā āgataṃ vā atthi gāmoyeva sīmā na ottharati. Evañca pana bhikkhave ticīvarena avippavāso samūhantabboti ettha samūhantena bhikkhunā vattaṃ jānitabbaṃ. Tatrīdaṃ vattaṃ khaṇḍasīmāya ṭhatvā avippavāsasīmā na samūhantabbā tathā avippavāsasīmāya ṭhatvā khaṇḍasīmāpi. Khaṇḍasīmāya pana ṭhitena khaṇḍasīmāva samūhanitabbā tathā itarāya ṭhitena itarā. Sīmaṃ nāma

--------------------------------------------------------------------------------------------- page136.

Dvīhi kāraṇehi samūhananti pakatiyā khuddakaṃ puna āvāsavaḍḍhanatthāya mahatiṃ vā kātuṃ pakatiyā mahatiṃ puna aññesaṃ vihārokāsa- dānatthāya khuddakaṃ vā kātuṃ. Tattha sace khaṇḍasīmañca avippavāsasīmañca jānanti samūhanituñceva bandhituñca sakkhissanti. Khaṇḍasīmampana jānantā avippavāsaṃ ajānantāpi samūhanituñceva bandhituñca sakkhissanti. Khaṇḍasīmaṃ ajānantā avippavāsaṃyeva jānantā cetiyaṅgaṇabodhiyaṅgaṇauposathāgārādīsu nirāsaṅkaṭṭhānesu ṭhatvā appevanāma samūhanituṃ sakkhissanti. Paṭibandhitumpana na sakkhissanteva. Sace bandheyyuṃ sīmāsambhedaṃ katvā vihāraṃ avihāraṃ kareyyuṃ tasmā na samūhanitabbā. Ye pana ubhopi na jānanti te neva samūhanituṃ na bandhituṃ sakkhissanti. Ayañhi sīmā nāma kammavācāya vā asīmā hoti sāsanantaradhānena vā. Na ca sakkā sīmaṃ ajānantehi kammavācaṃ kātuṃ tasmā na samūhanitabbā. Sādhukampana ñatvāyeva samūhanitabbā ca bandhitabbā cāti. {147} Evaṃ baddhasīmāvasena samānasaṃvāsañca ekuposathabhāvañca dassetvā idāni abaddhasīmesupi okāsesu taṃ dassento asammatāya bhikkhave sīmāya aṭṭhapitāyātiādimāha. Tattha aṭṭhapitāyāti aparicchinnāya. Gāmagahaṇena cettha nagarampi gahitameva hoti. Tattha yattake padese tassa gāmassa bhojakā baliṃ labhanti so padeso appo vā hotu mahanto vā gāmasīmātveva saṅkhaṃ gacchati.

--------------------------------------------------------------------------------------------- page137.

Nagaranigamasīmāsupi eseva nayo. Yampi ekasmiṃyeva gāmakkhette ekaṃ padesaṃ ayaṃ visuṃgāmo hotūti paricchinditvā rājā kassaci deti sopi visuṃgāmasīmā hotiyeva. Tasmā sā ca itarā ca pakatigāmanigamanagarasīmā baddhasīmāsadisāyeva honti. Kevalampana ticīvaravippavāsaparihāraṃ na labhanti. Evaṃ gāmantavāsīnaṃ sīmāparicchedaṃ dassetvā idāni araññakānaṃ dassento agāmake cetiādimāha. Tattha agāmake ceti gāmanigamanagarasīmāhi aparicchinne aṭavippadese. Athavā agāmake ceti vijjhāṭavīsadise araññe bhikkhu vasati athassa ṭhitokāsato samantā sattabbhantarā samāna- saṃvāsakasīmāti attho. Ayaṃ sīmā ticīvaravippavāsaparihārampi labhati. Tattha ekaṃ abbhantaraṃ aṭṭhavīsatihatthappamāṇaṃ hoti. Majjhe ṭhitassa samantā sattabbhantarā vinivedhena cuddasa honti. Sace dve saṅghā visuṃ vinayakammāni karonti dvinnaṃ sattabbhantarānaṃ antare aññamekaṃ sattabbhantaraṃ upacāratthāya ṭhapetabbaṃ. Sesā sattabbhantarasīmakathā mahāvibhaṅge uddositasikkhāpadavaṇṇanāyaṃ vuttanayena gahetabbā. Sabbā bhikkhave nadī asīmāti yākāci nadīlakkhaṇappattā nadī nimittāni kittetvā etaṃ baddhasīmaṃ karomāti katāpi asīmāva hoti. Sā pana attano sabhāveneva baddhasīmā- sadisā sabbamettha saṅghakammaṃ kātuṃ vaṭṭati. Samuddajātassaresupi eseva nayo. Ettha ca jātassaro nāma yena kenaci khaṇitvā akato sayañjātasobbho samantato āgatena udakena pūrito tiṭṭhati.

--------------------------------------------------------------------------------------------- page138.

Evaṃ nadīsamuddajātassarānaṃ baddhasīmabhāvaṃ paṭikkhipitvā puna tattha abaddhasīmaparicchedaṃ dassento nadiyā vā bhikkhavetiādimāha. Tattha yaṃ majjhimassa purisassa samantā udakukkhepāti yaṃ ṭhānaṃ majjhimassa purisassa samantato udakukkhepena paricchinnaṃ. Kathaṃ pana udakaṃ ukkhipitabbaṃ. Yathā akkhadhuttā dāruguḷaṃ khipanti evaṃ udakaṃ vā vālikaṃ vā hatthena gahetvā thāmamajjhimena purisena sabbathāmena khipitabbaṃ. Yattha evaṃ khittaṃ udakaṃ vā vālikā vā patati ayameko udakukkhepo. Tassa anto hatthapāsaṃ vijahitvā ṭhito kammaṃ kopeti. Yāva parisā vaḍḍhati tāva sīmāpi vaḍḍhati. Parisapariyantato udakukkhepoyeva pamāṇaṃ. Jātassara- samuddesupi eseva nayo. Ettha ca sace nadī nātidīghā hoti pabhavato paṭṭhāya yāva mukhadvārā sabbattha saṅgho nisīdati udakukkhepasīmākammaṃ nāma natthi sakalāpi nadī etesaṃyeva bhikkhūnaṃ pahoti. Yampana mahāsumattherena vuttaṃ yojanaṃ pavattamānāyeva nadī tatrāpi upari aḍḍhayojanaṃ pahāya heṭṭhā aḍḍhayojane kammaṃ kātuṃ vaṭṭatīti taṃ mahāpadumatthereneva paṭikkhittaṃ. Bhagavatā hi timaṇḍalaṃ paṭicchādetvā yattha katthaci uttarantiyā bhikkhuniyā antaravāsako temīyatīti idaṃ nadiyā pamāṇaṃ vuttaṃ na ca yojanaṃ vā aḍḍhayojanaṃ vā tasmā yā imassa suttassa vasena pubbe vuttalakkhaṇā nadī tassā pabhavato paṭṭhāya saṅghakammaṃ kātuṃ vaṭṭati. Sace panettha bahū bhikkhū visuṃ visuṃ kammaṃ karonti

--------------------------------------------------------------------------------------------- page139.

Sabbehi attano ca aññesañca udakukkhepaparicchedassa antarā añño udakukkhepo sīmantarikatthāya ṭhapetabbo. Tato adhikaṃ vaṭṭatiyeva. Ūnakampana na vaṭṭatīti vuttaṃ. Jātassarasamuddesu eseva nayo. Nadiyā pana saṅghakammaṃ karissāmāti gatehi sace nadī paripuṇṇā hoti samatittikā udakasāṭikaṃ nivāsetvāpi antonadiyaṃyeva kammaṃ kātabbaṃ. Sace na sakkonti nāvāyapi ṭhatvā kātabbaṃ. Gacchantiyā pana nāvāya kātuṃ na vaṭṭati. Kasmā. Udakukkhepamattameva hi sīmāpamāṇaṃ taṃ nāvā sīghameva atikkameti evaṃ sati aññissā sīmāya ñatti aññissā anussāvanā hoti tasmā nāvaṃ arittena vā ṭhapetvā pāsāṇe vā lambitvā antonadiyaṃ jātarukkhe vā bandhitvā kammaṃ kātabbaṃ. Antonadiyaṃ baddhe aṭṭakepi antonadiyaṃ jātarukkhepi ṭhitehi kātuṃ vaṭṭati. Sace pana rukkhassa sākhā vā tato nikkhantapāroho vā bahinadītīre vihārasīmāya vā gāmasīmāya vā patiṭṭhito sīmaṃ vā sodhetvā sākhaṃ vā chinditvā kammaṃ kātabbaṃ. Bahinadītīre jātarukkhassa antonadiyaṃ paviṭṭhasākhāya vā pārohe vā nāvaṃ bandhitvā kammaṃ kātuṃ na vaṭṭati. Karontehi sīmā vā sodhetabbā chinditvā vāssa bahipatiṭṭhitabhāvo nāsetabbo. Nadītīre pana khāṇukaṃ koṭetvā tattha baddhanāvāya na vaṭṭatiyeva. Nadiyaṃ setuṃ karonti sace antonadiyaṃyeva setu vā setupādā vā setumhi ṭhitehi kammaṃ kātuṃ vaṭṭati. Sace pana setu vā

--------------------------------------------------------------------------------------------- page140.

Setupādā vā bahitīre patiṭṭhitā tattha ṭhitehi kammaṃ kātuṃ na vaṭṭati sīmaṃ sodhetvā kammaṃ kātabbaṃ. Atha setupādā anto setu pana ubhinnampi tīrānaṃ upari ākāse ṭhito vaṭṭati. Antonadiyaṃ pāsāṇo vā dīpako vā hoti tassa yattakaṃ padesaṃ pubbe vuttappakāre pakativassakāle vassānassa catūsu māsesu udakaṃ ottharati so nadīsaṅkhameva gacchati. Ativuṭṭhikāle pana oghena otthaṭokāso na gahetabbo so hi gāmasīmasaṅkhameva gacchati. Nadito mātikaṃ nīharantā nadiyaṃ āvaraṇaṃ karonti tañca ottharitvā vā vinibbijjhitvā vā udakaṃ gacchati sabbattha pavattanaṭṭhāne kammaṃ kātuṃ vaṭṭati. Sace pana āvaraṇena vā koṭṭhakabandhanena vā sotaṃ pacchijjati udakaṃ nappavattati appavattanaṭṭhāne kammaṃ kātuṃ na vaṭṭati. Āvaraṇamatthakepi kātuṃ na vaṭṭati. Sace koci āvaraṇappadeso pubbe vuttapāsāṇa- dīpakappadeso viya udakena ajjhottharīyati tattha vaṭṭati. So hi nadīsaṅkhameva gacchati. Nadiṃ vināsetvā taḷākaṃ karonti heṭṭhā pāli baddhā udakaṃ āgantvā taḷākaṃ pūretvā tiṭṭhati ettha kammaṃ kātuṃ na vaṭṭati upari pavattanaṭṭhāne heṭṭhā ca chaḍḍitamodakaṃ nadiṃ ottharitvā sandanaṭṭhānato paṭṭhāya vaṭṭati. Deve avassante hemantagimhesu vā sukkhanadiyāpi vaṭṭati. Nadito nīhaṭamātikāya na vaṭṭati. Sace sā kālantarena bhijjitvā nadī hoti vaṭṭati. Kāci nadī kālantarena uppatitvā gāmanigamasīmaṃ

--------------------------------------------------------------------------------------------- page141.

Ottharitvā pavattati nadīyeva hoti kammaṃ kātuṃ vaṭṭati. Sace pana vihārasīmaṃ ottharati vihārasīmātveva saṅkhaṃ gacchati. Samuddepi kammaṃ karontehi yaṃ padesaṃ uddhaṃ vaḍḍhanaudakaṃ vā pakativīci vā vātavegena āgantvā ottharati tattha kātuṃ na vaṭṭati. Yasmiṃ pana padese pakativīciyo osaritvā saṇṭhahanti so udakantato paṭṭhāya antosamuddo nāma tattha ṭhitehi kammaṃ kātabbaṃ. Sace ūmivego bādhati nāvāya vā aṭṭake vā ṭhatvā kātabbaṃ. Tesu vinicchayo nadiyaṃ vuttanayeneva veditabbo. Samudde piṭṭhipāsāṇo hoti taṃ kadāci ūmiyo āgantvā ottharanti kadāci na ottharanti tattha kammaṃ kātuṃ na vaṭṭati. So hi gāmasīmāsaṅkhameva gacchati. Sace pana vīcīsu āgatāsupi anāgatāsupi pakatiudakeneva ottharīyati vaṭṭati. Dīpako vā pabbato vā hoti so ce dūre hoti macchabandhānaṃ agamanapathe araññasīmāsaṅkhameva gacchati. Tesaṃ gamanapariyantassa orato pana gāmasīmāsaṅkhaṃ gacchati. Tattha gāmasīmaṃ asodhetvā kammaṃ kātuṃ na vaṭṭati. Samuddo gāmasīmaṃ vā nigamasīmaṃ vā ottharitvā tiṭṭhati samuddova hoti tattha kammaṃ kātuṃ vaṭṭati. Sace pana vihārasīmaṃ ottharati vihārasīmātveva saṅkhaṃ gacchati. Jātassare kammaṃ karontehipi yattha pubbe vuttappakāre vassakāle vasse pacchinnamatte pivatuṃ vā nahāyituṃ vā hatthapāde vā dhovituṃ udakaṃ na hoti sukkhati ayaṃ

--------------------------------------------------------------------------------------------- page142.

Na jātassaro gāmakkhettasaṅkhameva gacchati tattha kammaṃ na kātabbaṃ. Yattha pana vuttappakāre vassakāle udakaṃ santiṭṭhati ayameva jātassaro. Tassa yattake padese vassānaṃ cātummāse udakaṃ tiṭṭhati tattha kammaṃ kātuṃ vaṭṭati. Sace gambhīraṃ udakaṃ aṭṭakaṃ bandhitvā tattha ṭhitehipi jātassarassa anto jātarukkhamhi baddhaaṭṭakepi kātuṃ vaṭṭati. Piṭṭhipāsāṇadīpakesu panettha nadiyaṃ vuttasadisova vinicchayo. Samavassadevakāle pahonakajātassaro pana sacepi duvuṭṭhikāle vā gimhahemantesu vā sukkhati nirudako hoti tattha saṅghakammaṃ kātuṃ vaṭṭati. Yaṃ andhakaṭṭhakathāyaṃ vuttaṃ sabbo jātassaro sukkho anodako gāmakkhettaṃyeva bhajatīti taṃ na gahetabbaṃ. Sace panettha udakatthāya āvāṭaṃ vā pokkharaṇīādīni vā khaṇanti taṃ ṭhānaṃ ajātassaro hoti gāmasīmāsaṅkhaṃ gacchati. Lābutipusakādivappe katepi eseva nayo. Sace pana taṃ pūretvā thalaṃ vā karonti ekasmiṃ disābhāge pāliṃ bandhitvā sabbameva taṃ mahātaḷākaṃ vā karonti sabbopi jātassaro na hoti gāmasīmāsaṅkhameva gacchati. Loṇipi jātassarasaṅkhameva gacchati. Vassike cattāro māse udakaṭṭhānokāse kammaṃ kātuṃ vaṭṭatīti. {148} Sīmāya sīmaṃ sambhindantīti attano sīmāya paresaṃ baddhasīmaṃ sambhindanti. Sace hi porāṇakassa vihārassa puratthimāya disāya ambo ceva jambū cāti dve rukkhā aññamaññaṃ saṃsaṭṭhaviṭapā honti tesu ambassa pacchimadisābhāge jambū. Vihārasīmā ca

--------------------------------------------------------------------------------------------- page143.

Jambuṃ anto katvā ambaṃ kittetvā baddhā hoti atha pacchā tassa vihārassa puratthimāya disāya vihāraṃ katvā sīmaṃ bandhantā bhikkhū taṃ ambaṃ anto katvā jambuṃ kittetvā bandhanti sīmāya sīmā sambhinnā hoti. Evaṃ chabbaggiyā akaṃsu. Tenāha sīmāya sīmaṃ sambhindantīti. Sīmāya sīmaṃ ajjhottharantīti attano sīmāya paresaṃ baddhasīmaṃ ajjhottharanti paresaṃ baddhasīmaṃ sakalaṃ vā tassā padesaṃ vā anto katvā attano sīmaṃ bandhanti. Sīmantarikaṃ ṭhapetvā sīmaṃ sammannitunti ettha sace paṭhamataraṃ katassa vihārassa sīmā asammatā hoti sīmāya upacāro ṭhapetabbo. Sace sammatā hoti pacchimakoṭiyā hatthamattaṃ sīmantarikā ṭhapetabbā. Kurundiyaṃ vidatthimattampi mahāpaccariyaṃ caturaṅgulamattampi vaṭṭatīti vuttaṃ. Ekarukkhopi ca dvinnaṃ sīmānaṃ nimittaṃ hoti so pana vaḍḍhanto sīmāsaṅkaraṃ karoti tasmā na kātabbo. Sīmākathā niṭṭhitā.


             The Pali Atthakatha in Roman Book 3 page 115-143. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2393&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2393&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=154              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=4208              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=4302              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=4302              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]