ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page114.

Uposathakkhandhakavaṇṇanā -------- {132} uposathakkhandhake aññatitthiyāti ettha titthaṃ vuccati laddhi aññaṃ titthaṃ aññatitthaṃ aññatitthaṃ etesaṃ atthīti añña- titthiyā. Ito aññaladdhikāti vuttaṃ hoti. Dhammaṃ bhāsantīti yantesaṃ kattabbākattabbaṃ taṃ kathenti. Te labhantīti te manussā labhanti. Mūgasūkarāti thūlasarīrasūkarā. {135} Anajjhāpanno vā hoti āpajjitvā vā vuṭṭhitoti ettha yaṃ āpattiṃ bhikkhu anajjhāpanno vā hoti āpajjitvā vā vuṭṭhito. Ayaṃ asantī nāma āpattīti evamattho veditabbo. Sampajāna- musāvādo kiṃ hotīti yvāyaṃ sampajānamusāvādo assa hotīti vutto so āpattito kiṃ hoti. Katarā āpatti hotīti attho. Dukkaṭaṃ hotīti dukkaṭāpatti hoti. Sā ca kho na musāvādalakkhaṇena bhagavato pana vacanena vacīdvāre akiriyasamuṭṭhānā āpatti hotīti veditabbā. Vakkhati hi anālapanto manujena kenaci vācāgiraṃ no ca pare bhaṇeyya āpajjeyya vācasikaṃ na kāyikaṃ pañhā mesā kusalehi cintitāti.

--------------------------------------------------------------------------------------------- page115.

Antarāyikoti antarāyakaro. Kissa phāsu hotīti kimatthāya phāsu hoti. Paṭhamassa jhānassa adhigamāyāti paṭhamassa jhānassa adhigamatthāya tassa bhikkhuno phāsu hoti sukhaṃ hoti. Esa nayo sabbattha. Iti bhagavā uddesato ca niddesato ca paṭhamaṃ pāṭimokkhuddesaṃ dassesi. {136} Devasikanti divase divase. Cātuddase vā paṇṇarase vāti ekassa utuno tatiye ca sattame ca pakkhe dvikkhattuṃ cātuddase avasese chakkhattuṃ paṇṇarase. Ayantāva eko attho. Ayampana pakaticārittavasena vutto. Sakiṃ pakkhassa cātuddase vā paṇṇarase vāti vacanato pana tathārūpe paccaye sati yasmiṃ tasmiṃ cātuddase vā paṇṇarase vā uddisituṃ vaṭṭati. Āvāsikānaṃ bhikkhūnaṃ cātuddaso hoti āgantukānaṃ bhikkhūnaṃ paṇṇaraso. Sace āvāsikā bahutarā honti āgantukehi āvāsikānaṃ anuvattitabbanti vacanatopi cetaṃ veditabbaṃ.


             The Pali Atthakatha in Roman Book 3 page 114-115. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2360&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2360&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=147              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=4053              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=4132              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=4132              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]