ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                    Uposathakkhandhakavaṇṇanā
                       --------
     {132} uposathakkhandhake aññatitthiyāti ettha titthaṃ vuccati laddhi
aññaṃ titthaṃ aññatitthaṃ aññatitthaṃ etesaṃ atthīti añña-
titthiyā. Ito aññaladdhikāti vuttaṃ hoti. Dhammaṃ bhāsantīti
yantesaṃ kattabbākattabbaṃ taṃ kathenti. Te labhantīti te manussā
labhanti. Mūgasūkarāti thūlasarīrasūkarā.
     {135} Anajjhāpanno vā hoti āpajjitvā vā vuṭṭhitoti ettha
yaṃ āpattiṃ bhikkhu anajjhāpanno vā hoti āpajjitvā vā vuṭṭhito.
Ayaṃ asantī nāma āpattīti evamattho veditabbo. Sampajāna-
musāvādo kiṃ hotīti yvāyaṃ sampajānamusāvādo assa hotīti
vutto so āpattito kiṃ hoti. Katarā āpatti hotīti
attho. Dukkaṭaṃ hotīti dukkaṭāpatti hoti. Sā ca kho na
musāvādalakkhaṇena bhagavato pana vacanena vacīdvāre akiriyasamuṭṭhānā
āpatti hotīti veditabbā. Vakkhati hi
                anālapanto manujena kenaci
                vācāgiraṃ no ca pare bhaṇeyya
                āpajjeyya vācasikaṃ na kāyikaṃ
                pañhā mesā kusalehi cintitāti.
     Antarāyikoti antarāyakaro. Kissa phāsu hotīti kimatthāya
phāsu hoti. Paṭhamassa jhānassa adhigamāyāti paṭhamassa jhānassa
adhigamatthāya tassa bhikkhuno phāsu hoti sukhaṃ hoti. Esa nayo
sabbattha. Iti bhagavā uddesato ca niddesato ca paṭhamaṃ
pāṭimokkhuddesaṃ dassesi.
     {136} Devasikanti divase divase. Cātuddase vā paṇṇarase vāti
ekassa utuno tatiye ca sattame ca pakkhe dvikkhattuṃ cātuddase
avasese chakkhattuṃ paṇṇarase. Ayantāva eko attho. Ayampana
pakaticārittavasena vutto. Sakiṃ pakkhassa cātuddase vā paṇṇarase
vāti vacanato pana tathārūpe paccaye sati yasmiṃ tasmiṃ cātuddase
vā paṇṇarase vā uddisituṃ vaṭṭati. Āvāsikānaṃ bhikkhūnaṃ
cātuddaso hoti āgantukānaṃ bhikkhūnaṃ paṇṇaraso. Sace āvāsikā
bahutarā honti āgantukehi āvāsikānaṃ anuvattitabbanti vacanatopi
cetaṃ veditabbaṃ.



             The Pali Atthakatha in Roman Book 3 page 114-115. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2360              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2360              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=147              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=4053              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=4132              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=4132              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]