ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page111.

{122} Gottenapi anussāvetunti mahākassapassa upasampadāpekkhoti evaṃ gottaṃ vatvā anussāvetuṃ anujānāmīti attho. {123} Dve ekānussāvaneti dve ekato anussāvane. Ekena ekassa aññena itarassāti evaṃ dvīhi vā ācariyehi ekena vā ekakkhaṇe kammavācaṃ anussāventehi upasampādetuṃ anujānāmīti attho. Dve tayo ekānussāvane kātuṃ tañca kho ekena upajjhāyenāti dve vā tayo vā jane purimanayeneva ekato anussāvane kātuṃ anujānāmi. Tañca kho anussāvanakiriyaṃ ekena upajjhāyena anujānāmīti attho. Tasmā ekena ācariyena dve vā tayo vā anussāvetabbā dvīhi vā tīhi vā ācariyehi visuṃ visuṃ ekena ekassāti evaṃ ekappahāreneva dve tisso vā kammavācā kātabbā. Sace pana nānācariyā nānupajjhāyā ca honti tissatthero sumanattherassa saddhivihārikaṃ sumanatthero tissattherassa saddhivihārikaṃ anussāveti aññamaññañca gaṇapūrakā honti vaṭṭati. Sace pana nānāupajjhāyā honti eko ācariyo hoti na tveva nānupajjhāyenāti paṭikkhittattā na vaṭṭati. Idaṃ sandhāya hi esa paṭikkhepo. {126} Paṭhamaṃ upajjhaṃ gāhāpetabboti ettha vajjāvajjaṃ upanijjhāyatīti upajjhā taṃ upajjhaṃ upajjhāyo me bhante hohīti evaṃ vadāpetvā gāhāpetabbo. Vitthāyantīti vitthaddhagattā honti. Ullumpatu manti uddharatu maṃ. {128} Tāvadevāti

--------------------------------------------------------------------------------------------- page112.

Upasampannasamanantarameva. Chāyā metabbāti ekaporisā vā dviporisā vāti chāyā metabbā. Utuppamāṇaṃ ācikkhitabbanti vassāno hemanto gimhoti evaṃ utuppamāṇaṃ ācikkhitabbaṃ. Ettha ca utuyeva utuppamāṇaṃ. Sace vassānādayo aparipuṇṇā honti yattakehi divasehi yassa yo utu aparipuṇṇo te divase sallakkhetvā so divasabhāgo ācikkhitabbo. Athavā ayaṃ nāma utu so ca kho paripuṇṇo vā aparipuṇṇo vāti evaṃ utuppamāṇaṃ ācikkhitabbaṃ. Pubbaṇho vā sāyaṇho vāti evaṃ divasabhāgo ācikkhitabbo. Saṅgītīti idameva sabbaṃ ekato katvā tvaṃ kiṃ labhasi kā te chāyā kiṃ utuppamāṇaṃ ko divasabhāgoti puṭṭho idaṃ nāma labhāmi vassaṃ vā hemantaṃ vā gimhaṃ vā ayaṃ me chāyā idaṃ utuppamāṇaṃ ayaṃ divasabhāgoti vadeyyāsīti evaṃ ācikkhitabbaṃ. {129} Ohāyāti chaḍḍetvā. Dutiyaṃ dātunti upasampadamālato pariveṇaṃ gacchantassa dutiyaṃ dātuṃ anujānāmi cattāri ca akaraṇīyāni ācikkhitunti attho. Paṇḍupalāsoti paṇḍuvaṇṇo patto. Bandhanā pamuttoti vaṇṭato patito. Abhabbo haritattāyāti puna harito bhavituṃ abhabbo. Puthusilāti mahāsilā. {130} Alabbhamānāya sāmaggiyā anāpatti sambhoge saṃvāseti yāva tassa ukkhepanīyakammakaraṇatthāya sāmaggī na labbhati tāva tena saddhiṃ sambhoge ca uposathapavāraṇādikaraṇabhede saṃvāse ca

--------------------------------------------------------------------------------------------- page113.

Anāpattīti. Sesaṃ sabbattha mahāvibhaṅge vuttānusārena suviññeyyattā pākaṭamevāti. Samantapāsādikāya vinayasaṃvaṇṇanāya dvāsattatiadhikavatthusatapaṭimaṇḍitassa mahākhandhakassa atthavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 3 page 111-113. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2313&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2313&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=139              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3739              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3835              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3835              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]