ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {122} Gottenapi anussāvetunti mahākassapassa upasampadāpekkhoti
evaṃ gottaṃ vatvā anussāvetuṃ anujānāmīti attho. {123} Dve
ekānussāvaneti dve ekato anussāvane. Ekena ekassa
aññena itarassāti evaṃ dvīhi vā ācariyehi ekena vā
ekakkhaṇe kammavācaṃ anussāventehi upasampādetuṃ anujānāmīti
attho. Dve tayo ekānussāvane kātuṃ tañca kho ekena
upajjhāyenāti dve vā tayo vā jane purimanayeneva ekato
anussāvane kātuṃ anujānāmi. Tañca kho anussāvanakiriyaṃ ekena
upajjhāyena anujānāmīti attho. Tasmā ekena ācariyena
dve vā tayo vā anussāvetabbā dvīhi vā tīhi vā
ācariyehi visuṃ visuṃ ekena ekassāti evaṃ ekappahāreneva
dve tisso vā kammavācā kātabbā. Sace pana nānācariyā
nānupajjhāyā ca honti tissatthero sumanattherassa saddhivihārikaṃ
sumanatthero tissattherassa saddhivihārikaṃ anussāveti aññamaññañca
gaṇapūrakā honti vaṭṭati. Sace pana nānāupajjhāyā honti
eko ācariyo hoti na tveva nānupajjhāyenāti paṭikkhittattā
na vaṭṭati. Idaṃ sandhāya hi esa paṭikkhepo.
     {126} Paṭhamaṃ upajjhaṃ gāhāpetabboti ettha vajjāvajjaṃ
upanijjhāyatīti upajjhā taṃ upajjhaṃ upajjhāyo me bhante hohīti
evaṃ vadāpetvā gāhāpetabbo. Vitthāyantīti vitthaddhagattā
honti. Ullumpatu manti uddharatu maṃ. {128} Tāvadevāti
Upasampannasamanantarameva. Chāyā metabbāti ekaporisā vā dviporisā
vāti chāyā metabbā. Utuppamāṇaṃ ācikkhitabbanti vassāno
hemanto gimhoti evaṃ utuppamāṇaṃ ācikkhitabbaṃ. Ettha ca
utuyeva utuppamāṇaṃ. Sace vassānādayo aparipuṇṇā honti
yattakehi divasehi yassa yo utu aparipuṇṇo te divase
sallakkhetvā so divasabhāgo ācikkhitabbo. Athavā ayaṃ nāma
utu so ca kho paripuṇṇo vā aparipuṇṇo vāti evaṃ
utuppamāṇaṃ ācikkhitabbaṃ. Pubbaṇho vā sāyaṇho vāti evaṃ
divasabhāgo ācikkhitabbo. Saṅgītīti idameva sabbaṃ ekato
katvā tvaṃ kiṃ labhasi kā te chāyā kiṃ utuppamāṇaṃ ko
divasabhāgoti puṭṭho idaṃ nāma labhāmi vassaṃ vā hemantaṃ vā
gimhaṃ vā ayaṃ me chāyā idaṃ utuppamāṇaṃ ayaṃ divasabhāgoti
vadeyyāsīti evaṃ ācikkhitabbaṃ.
     {129} Ohāyāti chaḍḍetvā. Dutiyaṃ dātunti upasampadamālato
pariveṇaṃ gacchantassa dutiyaṃ dātuṃ anujānāmi cattāri ca akaraṇīyāni
ācikkhitunti attho. Paṇḍupalāsoti paṇḍuvaṇṇo patto.
Bandhanā pamuttoti vaṇṭato patito. Abhabbo haritattāyāti
puna harito bhavituṃ abhabbo. Puthusilāti mahāsilā.
     {130} Alabbhamānāya sāmaggiyā anāpatti sambhoge saṃvāseti yāva
tassa ukkhepanīyakammakaraṇatthāya sāmaggī na labbhati tāva
tena saddhiṃ sambhoge ca uposathapavāraṇādikaraṇabhede saṃvāse ca
Anāpattīti. Sesaṃ sabbattha mahāvibhaṅge vuttānusārena suviññeyyattā
pākaṭamevāti.
    Samantapāsādikāya vinayasaṃvaṇṇanāya dvāsattatiadhikavatthusatapaṭimaṇḍitassa
              mahākhandhakassa atthavaṇṇanā niṭṭhitā.
                      -----------



             The Pali Atthakatha in Roman Book 3 page 111-113. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2313              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2313              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=139              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3739              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3835              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3835              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]