ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {120} Alajjīnaṃ nissāya vasantīti upayogatthe sāmivacanaṃ. Alajjipuggale
nissāya vasantīti attho. Yāva bhikkhusabhāgataṃ jānāmīti
nissayadāyakassa bhikakhuno bhikkhūhi sabhāgataṃ lajjibhāvaṃ yāva jānāmīti
attho. Tasmā navaṃ ṭhānaṃ gatena ehi bhikkhu nissayaṃ gaṇhāhīti
vuccamānenāpi catūhapañcāhaṃ nissayadāyakassa lajjibhāvaṃ upaparikkhitvā
nissayo gahetabbo. Sace thero lajjīti bhikkhūnaṃ santike sutvā
āgatadivaseyeva gahetukāmo hoti thero pana āgamehi tāva
vasanto jānissasīti katipāhaṃ ācāraṃ upaparikkhitvā nissayaṃ deti
vaṭṭati. Pakatiyā nissayagahaṇaṭṭhānaṃ gatena tadaheva gahetabbo
ekadivasampi parihāro natthi. Sace paṭhamayāme ācariyassa okāso
natthi okāsaṃ alabhanto paccūsasamaye gahessāmīti sayati aruṇaṃ
uggatampi na jānāti anāpatti. Sace pana gaṇhissāmīti
ābhogaṃ akatvā sayati aruṇuggamane dukkaṭaṃ. Agatapubbaṃ ṭhānaṃ
gatena dve tīṇi divasāni vasitvā gantukāmena anissitena vasitabbaṃ.
Sattāhaṃ vasissāmīti ālayaṃ karontena pana nissayo gahetabbo.
Sace thero kiṃ sattāhaṃ vasantassa nissayenāti vadati
paṭikkhittakālato paṭṭhāya laddhaparihāro hoti. {121} Nissayakaraṇīyoti
Karaṇīyanissayo karaṇīyo mayā nissayo gahetabboti attho.
Nissayaṃ alabhamānenāti attanā saddhiṃ addhānaṃ paṭipanne nissayadāyake
asati nissayaṃ na labhati nāma evaṃ alabhantena anissitena
bahūnipi divasāni gantabbaṃ. Sace pubbepi nissayaṃ gahetvā
vutthapubbaṃ kañci āvāsaṃ pavisati ekarattaṃ vasantenāpi nissayo
gahetabbo. Antarāmagge vissamanto vā satthaṃ vā pariyesanto
katipāhaṃ vasati anāpatti. Antovasse pana nibaddhavāsaṃ vasitabbaṃ
nissayo ca gahetabbo. Nāvāya gacchantassa pana vassāne
āgatepi nissayaṃ alabhantassa anāpatti. Yāciyamānenāti tena
gilānena yāciyamānena. Sace gilāno yācāhi manti vuccamānopi
mānena na yācati gantabbaṃ. Phāsu hotīti samathavipassanānaṃ
paṭilābhavasena phāsu hoti. Imañhi parihāraṃ neva sotāpanno
na sakadāgāmianāgāmiarahanto labhanti na thāmagatassa samādhino vā
vipassanāya vā lābhī. Vissaṭṭhakammaṭṭhāne pana bālaputhujjane
kathāva natthi. Yassa kho pana samatho vā vipassanā vā taruṇā
hoti ayaṃ imaṃ parihāraṃ labhati. Pavāraṇāsaṅgahopi etasseva
anuññāto. Tasmā iminā puggalena temāsaccayena ācariye
pavāretvā gatepi yadā paṭirūpo nissayadāyako āgacchissati tassa
nissāya vasissāmīti ābhogaṃ katvā puna yāva āsāḷhapuṇṇamī
tāva anissitena vatathuṃ vaṭṭati. Sace pana āsāḷhamāse
ācariyo nāgacchati yattha nissayo labbhati tattha gantabbaṃ.



             The Pali Atthakatha in Roman Book 3 page 109-110. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2275              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2275              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=136              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3702              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3796              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3796              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]