ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {112} Mātughātakādivatthūsu nikkhantiṃ kareyyanti nikkhamanaṃ niggamanaṃ
apavāhanaṃ kareyyanti attho. Mātughātako bhikkhaveti ettha
yena manussitthībhūtā janikā mātā sayampi manussajātikeneva satā
sañcicca jīvitā voropitā ayaṃ ānantariyena mātughātakakammena
mātughātako. Etassa pabbajjā ca upasampadā ca paṭikkhittā.
Yena pana manussitthībhūtāpi ajanikā posāvanikāmātā vā
mahāmātā vā cūḷamātā vā janikāpi vā namanussitthībhūtā mātā
ghātitā tassa pabbajjā na vāritā na ca ānantariyo hoti.
Yena sayaṃ tiracchānabhūtena manussitthībhūtā mātā ghātitā sopi
ānantariyo na hoti. Tiracchānagatattā panassa pabbajjā
paṭikkhittā. Sesaṃ uttānameva. Pitughātakepi eseva nayo.
Sacepi hi vesiyāputto hoti ayaṃ me pitāti na jānāti
yassa sambhavena nibbatto so ca anena ghātito pitughātako-
tveva saṅkhaṃ gacchati ānantariyañca phusati. {114} Arahantaghātakopi
manussaarahantavaseneva veditabbo. Manussajātiyaṃ hi antamaso
apabbajitampi khīṇāsavaṃ dārakaṃ vā dārikaṃ vā sañcicca jīvitā
voropento arahantaghātakova hoti. Ānantariyañca phusati

--------------------------------------------------------------------------------------------- page98.

Pabbajjā cassa vāritā. Amanussajātikampana arahantaṃ manussajātiyaṃ vā avasesaṃ ariyapuggalaṃ ghātetvā ānantariyo na hoti pabbajjāpissa na vāritā. Kammampana balavaṃ hoti. Tiracchāno manussaarahantampi ghātetvā ānantariyo na hoti. Kammampana bhāriyanti ayamettha vinicchayo. Te vadhāya onīyantīti vadhatthāya onīyanti. Māretuṃ nīyantīti attho. Yampana pāliyaṃ sacā ca mayanti vuttaṃ tassa sace mayanti ayamevattho. Saceti hi vattabbe ettha sacā ca iti ayaṃ nipāto vutto. Sace ca icceva vā pāṭho. Tattha saceti sambhāvanatthe nipāto. Ca iti padapūraṇamatte. Sacajja mayantipi pāṭho. Tassa sace


             The Pali Atthakatha in Roman Book 3 page 97-98. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2022&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2022&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=128              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3551              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3640              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3640              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]