ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     Yāvatake vā pana ussahatīti yattake sakkoti. {106} Dasasu
sikkhāpadesu purimānaṃ pañcannaṃ atikkamo nāsanāvatthu pacchimānaṃ
atikkamo daṇḍakammavatthu. {107} Appatissāti bhikkhuṃ jeṭṭhakaṭṭhāne
issariyaṭṭhāne na ṭhapenti. Asabhāgavuttikāti samānajīvikā na
bhavanti visabhāgajīvikāti attho. Alābhāya parisakkatīti yathā
lābhaṃ na labhanti evaṃ parakkamati. Anatthāyāti upaddavāya.
Anāvāsāyāti kinti imasmiṃ āvāse na vaseyyunti parakkamati.
Akkosati paribhāsatīti akkosati ceva bhayadassanena ca tajjeti.
Bhedetīti pesuññaṃ upasaṃharitvā bhedeti. Āvaraṇaṃ kātunti mā yidha
pavisāti nīvāraṇaṃ kātuṃ. Yattha vā vasati yattha vā paṭikkamatīti

--------------------------------------------------------------------------------------------- page84.

Yattha vasati vā pavisati vā. Ubhayenāpi attano pariveṇañca vassaggena pattasenāsanañca vuttaṃ. Mukhadvārikaṃ āhāraṃ āvaraṇaṃ karontīti ajja mā khādatha mā bhuñjathāti evaṃ nīvārenti. Na bhikkhave mukhadvāriko āhāro āvaraṇaṃ kātabboti ettha mā khāda mā bhuñjāti vadatopi āhāraṃ nīvāressāmīti pattacīvaraṃ anto nikkhipatopi sabbapayogesu dukkaṭaṃ. Anācārassa pana dubbacasāmaṇerassa daṇḍakammaṃ katvā yāguṃ vā bhattaṃ vā pattacīvaraṃ vā dassetvā ettake nāma daṇḍakamme āhaṭe idaṃ lacchasīti vattuṃ vaṭṭati. Bhagavatā hi āvaraṇameva daṇḍakammaṃ vuttaṃ. Dhammasaṅgāhakattherehi pana aparādhānurūpaṃ udakadāruvālikādīnaṃ āharāpanampi kātabbanti vuttaṃ. Tasmā tampi kātabbaṃ. Tañca kho oramissati viramissatīti anukampāya na nassissati vibbhamissatītiādinayappavattena pāpajjhāsayena daṇḍakammaṃ karomīti uṇhapāsāṇe vā nipajjāpetuṃ pāsāṇiṭṭhakādīni vā sīse nikkhipāpetuṃ udakaṃ vā pavesetuṃ na vaṭṭati. {108} Na bhikkhave upajjhāyaṃ anāpucchāti ettha tumhākaṃ sāmaṇerassa ayaṃ nāma aparādho daṇḍakammamassa karothāti tikkhattuṃ vutte sace upajjhāyo daṇḍakammaṃ na karoti sayaṃ kātuṃ vaṭṭati. Sacepi āditova upajjhāyo vadati mayhaṃ sāmaṇerānaṃ dose sati tumheva daṇḍakammaṃ karothāti kātuṃ vaṭṭatiyeva. Yathā ca sāmaṇerānaṃ evaṃ saddhivihārikantevāsikānampi daṇḍakammaṃ kātuṃ vaṭṭati. Apalāḷentīti

--------------------------------------------------------------------------------------------- page85.

Tumhākaṃ pattaṃ dassāma cīvaraṃ dassāmāti attano upaṭṭhānakaraṇatthaṃ saṅgaṇhanti. Na bhikkhave aññassa parisā apalāḷetabbāti ettha sāmaṇerā vā hontu upasampannā vā antamaso dussīlabhikkhussāpi parassa parisabhūte bhinditvā gaṇhituṃ na vaṭṭati. Ādīnavampana vattuṃ vaṭṭati tayā nahāyituṃ āgatena gūthamakkhanaṃ viya kataṃ dussīlaṃ nissāya viharantenāti. Sace so sayameva jānitvā upajjhaṃ vā nissayaṃ vā yācati dātuṃ vaṭṭati. Anujānāmi bhikkhave imehi dasahaṅgehi samannāgataṃ sāmaṇeraṃ nāsetunti ettha kaṇṭakasikkhāpada- vaṇṇanāyaṃ vuttāsu tīsu nāsanāsu liṅganāsanāva adhippetā tasmā yo pāṇātipātādīsu ekampi kammaṃ karoti so liṅganāsanāya nāsetabbo. Yathā ca bhikkhūnaṃ pāṇātipātādīsu nānāāpattiyo honti na tathā sāmaṇerānaṃ. Sāmaṇero hi kunthakipillikampi māretvā maṅkuṇaṇḍakampi bhinditvā nāsetabbataṃyeva pāpuṇāti. Tāvadevassa saraṇagamanāni ca upajjhāgahaṇañca senāsanagāho ca paṭippassambhati saṅghalābhaṃ na labhati liṅgamattameva ekaṃ avasiṭṭhaṃ hoti. So ce ākiṇṇadosova hoti āyatiṃ saṃvare na tiṭṭhati nikkaḍḍhitabbo. Atha sahasā virajjhitvā duṭṭhaṃ mayā katanti puna saṃvare ṭhātukāmo hoti liṅganāsanakiccaṃ natthi. Yathānivatthapārutasseva saraṇāni dātabbāni upajjhā dātabbā. Sikkhāpadāni pana saraṇagamaneneva ijjhanti. Sāmaṇerānaṃ hi saraṇagamanaṃ bhikkhūnaṃ upasampadakammavācāsadisaṃ tasmā bhikkhunā viya catupārisuddhisīlaṃ

--------------------------------------------------------------------------------------------- page86.

Imināpi dasa sīlāni samādinnāneva honti. Evaṃ santepi daḷhīkaraṇatthaṃ āyatiṃ saṃvare patiṭṭhāpanatthaṃ puna dātabbāni. Sace purimikāya puna saraṇāni gahitāni pacchimikāya vassāvāsikaṃ lacchati. Sace pacchimikāya gahitāni saṅghena apaloketvā lābho dātabbo. Adinnādāne tiṇasalākamattenāpi vatthunā abrahmacariye tīsu maggesu yattha katthaci vippaṭipattiyā musāvāde hassādhippāyatāyapi musābhaṇite assamaṇo hoti nāsetabbataṃ āpajjati. Majjapāne pana bhikkhuno ajānitvāpi bījato paṭṭhāya majjaṃ pivantassa pācittiyaṃ. Sāmaṇero pana jānitvāva pivanto sīlabhedaṃ āpajjati na ajānitvā. Yāni panassa itarāni pañca sikkhāpadāni tesu bhinnesu na nāsetabbo daṇḍakammaṃ kātabbaṃ. Sikkhāpade pana puna dinnepi adinnepi vaṭṭati. Daṇḍakammena pana pīḷetvā āyatiṃ saṃvare ṭhapanatthāya dātabbameva. Sāmaṇerānaṃ majjapānaṃ sacittakaṃ pārājikavatthu. Ayaṃ viseso. Avaṇṇabhāsane pana arahaṃ sammāsambuddhotiādīnaṃ paṭipakkhavasena buddhassa vā svākkhātoti- ādīnaṃ paṭipakkhavasena dhammassa vā supaṭipannotiādīnaṃ paṭipakkhavasena saṅghassa vā avaṇṇaṃ bhāsanto ratanattayaṃ nindanto garahanto ācariyupajjhāyādīhi mā evaṃ avacāti avaṇṇabhāsane ādīnavaṃ dassetvā nīvāretabbo. Sace yāvatatiyaṃ vuccamāno na oramati kaṇṭakanāsanāya nāsetabboti kurundiyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ pana sace evaṃ vuccamāno taṃ laddhiṃ nissajjati daṇḍakammaṃ

--------------------------------------------------------------------------------------------- page87.

Kāretvā accayaṃ desāpetabbo. Sace na nissajjati tatheva ādāya paggayha tiṭṭhati liṅganāsanāya nāsetabboti vuttaṃ. Taṃ yuttaṃ. Ayameva hi nāsanā idhādhippetāti. Micchādiṭṭhikepi eseva nayo. Sassatucchedānañhi aññataradiṭṭhiko sace ācariyādīhi ovadiyamāno nissajjati daṇḍakammaṃ kāretvā accayaṃ desāpetabbo appaṭinissajjantova nāsetabboti. Bhikkhunīdūsako cettha kāmaṃ abrahmacāriggahaṇena gahitova. Abrahmacāriṃ pana āyatiṃ saṃvare ṭhātukāmaṃ saraṇāni datvā upasampādetuṃ vaṭṭati. Bhikkhunīdūsako āyatiṃ saṃvare ṭhātukāmopi pabbajjampi na labhati pageva upasampadanti etamatthaṃ dassetuṃ bhikkhunīdūsakoti imaṃ visuṃ dasamaṃ aṅgaṃ vuttanti veditabbaṃ.


             The Pali Atthakatha in Roman Book 3 page 83-87. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1735&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1735&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=121              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3418              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3511              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3511              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]