ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {98-99} Kammārabhaṇḍūtitulādhāramuṇḍako suvaṇṇakāraputto pañcasikho
taruṇadārakoti vuttaṃ hoti. Saṅghaṃ apaloketuṃ bhaṇḍukammāyāti
saṅghaṃ bhaṇḍukammatthāya āpucchituṃ anujānāmīti attho. Tatrāyaṃ
āpucchanavidhi sīmapariyāpanne bhikkhū sannipātetvā pabbajjāpekkhaṃ
tattha netvā saṅghaṃ bhante imassa dārakassa bhaṇḍukammaṃ
āpucchāmīti tikkhattuṃ vā dvikkhattuṃ vā sakiṃ vā vattabbaṃ.
Ettha ca imassa dārakassa bhaṇḍukammaṃ āpucchāmītipi imassa
samaṇakaraṇaṃ āpucchāmītipi ayaṃ pabbajitukāmotipi vattuṃ vaṭṭati-
yeva. Sace sabhāgaṭṭhānaṃ hoti dasa vā vīsati vā tiṃsati vā
bhikkhū vasantīti paricchedo paññāyati tesaṃ ṭhitokāsaṃ vā nisinnokāsaṃ
vā gantvāpi purimanayeneva āpucchitabbaṃ. Pabbajjāpekkhaṃ
vināva daharabhikkhū vā sāmaṇere vā pesetvāpi eko bhante
pabbajjāpekkho atthi tassa bhaṇḍukammaṃ āpucchāmātiādinā
nayena āpucchāpetuṃ vaṭṭati. Sace keci bhikkhū senāsanaṃ vā
gumbādīni vā pavisitvā niddāyanti vā samaṇadhammaṃ vā karonti
Āpucchakā ca pariyesantāpi adisvā sabbe āpucchitā amhehīti
saññino honti pabbajjā nāma lahukaṃ kammaṃ tasmā pabbajito
supabbajitova pabbājentassāpi anāpatti. Sace pana vihāro
mahā hoti anekabhikkhusahassāvāso sabbe bhikkhū sannipātetuṃpi
dukkaraṃ pageva paṭipāṭiyā āpucchituṃ khaṇḍasīmāyaṃ vā ṭhatvā
nadīsamuddādīni vā gantvā pabbājetabbo. Yo pana navamuṇḍo
vā hoti vibbhantako vā nigaṇṭhādīsu vā aññataro dvaṅgulakeso
vā anadvaṅgulakeso vā tassa kesacchedanakiccaṃ natthi tasmā
bhaṇḍukammaṃ anāpucchitvāpi tādisaṃ pabbājetuṃ vaṭṭati. Dvaṅgulāti-
rittakeso pana yo hoti antamaso ekasikhāmattadharopi so
bhaṇḍukammaṃ āpucchitvāva pabbājetabbo. Upālivatthu mahāvibhaṅge
vuttanayameva.



             The Pali Atthakatha in Roman Book 3 page 69-70. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1436              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1436              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=110              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3044              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3208              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3208              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]