ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

channokāse ce na vaṭṭati. {96} Na bhikkhave iṇāyikoti ettha
iṇāyiko nāma yassa pitupitāmahehi vā iṇaṃ gahitaṃ hoti sayaṃ
vā iṇaṃ gahitaṃ hoti yaṃ vā āṭhapetvā mātāpitūhi kiñci
gahitaṃ hoti so taṃ iṇaṃ paresaṃ dhāretīti iṇāyiko. Yampana

--------------------------------------------------------------------------------------------- page65.

Aññe ñātakā āṭhapetvā kiñci gaṇhanti so na iṇāyiko. Na hi te taṃ āṭhapetuṃ issarā tasmā taṃ pabbājetuṃ vaṭṭati. Itaraṃ na vaṭṭati. Sace panassa ñātisālohitā mayaṃ dassāma pabbājetha nanti iṇaṃ attano bhāraṃ karonti añño vā koci tassa ācārasampattiṃ disvā pabbājetha naṃ ahaṃ iṇaṃ dassāmīti vadati pabbājetuṃ vaṭṭati. Tesu asati bhikkhunā tathārūpassa upaṭṭhākassāpi ārocetabbaṃ sahetuko satto iṇapalibodhena na pabbājetīti. Sace so paṭipajjati pabbājetabbo. Sacepi attano kappiyabhaṇḍaṃ atthi etaṃ dassāmīti pabbājetabbo. Sace pana neva ñātakādayo paṭipajjanti na attano dhanaṃ atthi pabbājetvā bhikkhāya caritvā mocessāmīti pabbājetuṃ na vaṭṭati. Sace pabbājeti dukkaṭaṃ palātopi ānetvā dātabbo. No ce deti sabbaṃ iṇaṃ gīvā hoti ajānitvā pabbājayato anāpatti. Passantena pana ānetvā iṇasāmikānaṃ dassetabbo. Apassantassa gīvā na hoti. Sace iṇāyiko aññaṃ desaṃ gantvā pucchiyamānopi nāhaṃ kassaci kiñci dhāremīti vatvā pabbajati iṇasāmiko ca taṃ pariyesanto tattha gacchati daharo taṃ disvā palāyati so theraṃ upasaṅkamitvā ayaṃ bhante kena pabbājito mama ettakaṃ nāma dhanaṃ gahetvā palātoti vadati therena vattabbaṃ mayā upāsaka anaṇo ahanti vadento pabbājito kiṃdāni karomi passa me pattacīvaramattanti. Ayaṃ tattha sāmīci.

--------------------------------------------------------------------------------------------- page66.

Palāte pana gīvā na hoti. Sace pana naṃ therassa sammukhāva disvā ayaṃ mama iṇāyikoti vadati tava iṇāyikaṃ tvameva jānāhīti vattabbo. Evampi gīvā na hoti. Sacepi so pabbajito ayaṃ idāni kuhiṃ gamissatīti vadati therena tvaṃyeva jānāhīti vattabbo evampissa palāte gīvā na hoti. Sace pana thero kuhiṃdāni ayaṃ gamissati idheva acchatūti vadati sace palāyati gīvā hoti. Sace so sahetukasatto hoti vattasampanno therena īdiso ayanti vattabbaṃ. Iṇasāmiko ce sādhūti vissajjeti iccetaṃ kusalaṃ sace pana upaḍḍhupaḍḍhaṃ dethāti vadati dātabbaṃ. Aparena samayena atiārādhako hoti sabbaṃ dethāti vuttepi dātabbameva. Sace pana uddesaparipucchādīsu kusalo hoti bahūpakāro bhikkhūnaṃ bhikkhācāravattena pariyesitvāpi iṇaṃ dātabbamevāti. Iṇāyikavatthukathā niṭṭhitā.


             The Pali Atthakatha in Roman Book 3 page 64-66. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1342&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1342&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=108              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3020              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3186              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3186              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]