ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {501} Idāni sabbasikkhāpadānaṃ ekekena ākārena navadhā saṅgahaṃ
dassetuṃ nava saṅgahātiādimāha. Tattha vatthusaṅgahoti vatthunā
saṅgaho. Evaṃ sesesupi padattho veditabbo. Ayaṃ panettha
atthayojanā. Yasmā hi ekaṃ sikkhāpadampi avatthusmiṃ paññattaṃ
Natthi tasmā sabbāni vatthunā saṅgahitānīti evaṃ tāva vatthusaṅgaho
veditabbo. Yasmā pana dve āpattikkhandhā sīlavipattiyā saṅgahitā
pañca āpattikkhandhā ācāravipattiyā cha sikkhāpadāni
ājīvavipattiyā saṅgahitāni tasmā sabbānipi vipattiyā saṅgahitānīti
evaṃ vipattisaṅgaho veditabbo. Yasmā pana sattahāpattīhi muttaṃ
ekaṃ sikkhāpadaṃpi natthi tasmā sabbāni āpattiyā saṅgahitānīti
evaṃ āpattisaṅgaho veditabbo. Sabbāni ca sattasu nagaresu
paññattānīti nidānena saṅgahitānīti evaṃ nidānasaṅgaho veditabbo.
     Yasmā pana ekasikkhāpadaṃpi ajjhācārake puggale asati paññattaṃ
natthi tasmā sabbāni puggalena saṅgahitānīti evaṃ puggalasaṅgaho
veditabbo. Sabbāni pana pañcahi ceva sattahi ca āpattikkhandhehi
saṅgahitāni. Tāni sabbāni na vinā chahi samuṭṭhānehi
samuṭṭhahantīti samuṭṭhānena saṅgahitāni. Sabbāni ca catūsu adhikaraṇesu
āpattādhikaraṇena saṅgahitāni. Sabbāni sattahi samathehi samathaṃ
gacchantīti samathehi saṅgahitāni. Evamettha khandhaadhikaraṇasamuṭṭhāna-
samathasaṅgahāpi veditabbā. Sesaṃ pubbe vuttanayamevāti.
                Samantapāsādikāya vinayasaṃvaṇṇanāya
                 saṅgahavaggavaṇṇanā niṭṭhitā.
          Niṭṭhitā ca parivārassa anuttānatthapadavaṇṇanāti.
                  ------------------



             The Pali Atthakatha in Roman Book 3 page 632-633. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=12845              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=12845              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]