ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page600.

Sedamocanagāthāvaṇṇanā --------- {479} sedamocanagāthāsu. Asaṃvāsoti uposathapavāraṇādinā saṃvāsena asaṃvāso. Sambhogo ekacco tahiṃ na labbhatīti akappiyasambhogo na labbhati. Nahāpanabhojanādipaṭijagganaṃ pana mātarāyeva kātuṃ labbhati. Avippavāsena anāpattīti sahāgāraseyyāya anāpatti. Pañhā mesā kusalehi cintitāti esā pañhā kusalehi paṇḍitehi cintitā. Assā vissajjanaṃ dārakamātuyā bhikkhuniyā veditabbaṃ. Tassā hi puttaṃ sandhāyetaṃ vuttanti. Avissajjitagāthā garubhaṇḍaṃ sandhāya vuttā. Attho panassā garubhaṇḍavinicchaye vuttoyeva. Dasa puggale na vadāmīti senāsanakkhandhake vutte dasa na vadāmi. Ekādasa vivajjiyāti ye mahākhandhake ekādasa vivajjanīyā puggalā vuttā tepi na vadāmi. Ayaṃ pañhā naggaṃ bhikkhuṃ sandhāya vuttā. Kathaṃ nu sikkhāya asādhāraṇoti ayaṃ pañhā nahāpitapubbakaṃ bhikkhuṃ sandhāya vuttā. Ayaṃ hi khurabhaṇḍaṃ pariharituṃ na labhati. Aññe pana labhanti tasmā sikkhāya asādhāraṇo. Taṃ puggalaṃ katamaṃ vadanti buddhāti ayaṃ pañhā nimittabuddhaṃ sandhāya vuttā. Adhonābhiṃ vivajjiyāti adhonābhiṃ vivajjetvā. Ayaṃ pañhā yantaṃ nasīsakaṃ kabandhaṃ yassa ure akkhīni ceva mukhaṃ ca hoti taṃ

--------------------------------------------------------------------------------------------- page601.

Sandhāya vuttā. Bhikkhu saññācikāya kuṭinti ayaṃ pañhā tiṇacchadanaṃ kuṭiṃ sandhāya vuttā. Dutiyapañhā sabbamattikāmayaṃ kuṭiṃ sandhāya vuttā. Āpajjeyya garukaṃ chejjavatthunti ayaṃ pañhā vajjapaṭicchādikaṃ bhikkhuniṃ sandhāya vuttā. Dutiyapañhā paṇḍakādayo abhabbapuggale sandhāya vuttā. Ekādasāpi hi te gihibhāveyeva pārājikaṃ pattā. Vācāti vācāya anālapanto. Giraṃ no ca pare bhaṇeyyāti itime sossantīti parapuggale sandhāya saddaṃpi na nicchāreyya. Ayaṃ pañhā santiṃ āpattiṃ nāvikareyya sampajāna- musāvādassa hotīti imaṃ musāvādaṃ sandhāya vuttā. Tassa hi bhikkhuno adhammikāya paṭiññāya tuṇhībhūtassa nisinnassa manodvāre āpatti nāma natthi yasmā pana āvikātabbaṃ na āvikāsi tenassa vacīdvāre akiriyato ayaṃ āpatti samuṭṭhātīti veditabbā. Saṅghādisesā caturoti ayaṃ pañhā aruṇugge gāmantarapariyāpannaṃ nadīpāraṃ okkantabhikkhuniṃ sandhāya vuttā. Sā hi sakagāmato paccūsasamaye nikkhamitvā aruṇuggamanakāle vuttappakāraṃ nadīpāraṃ okkantamattāva rattivippavāsagāmantaranadīpāragaṇamhāohiyyanalakkhaṇe ekappahāreneva caturo saṅghādisese āpattiyo āpajjati. Siyā āpattiyo nānāti ayaṃ pañhā ekato upasampannā dve bhikkhuniyo sandhāya vuttā. Tāsu hi bhikkhūnaṃ santike ekato upasampannāya hatthato gaṇhantassa pācittiyaṃ. Bhikkhunīnaṃ santike ekato upasampannāya hatthato gaṇhantassa dukkaṭaṃ. Caturo

--------------------------------------------------------------------------------------------- page602.

Janā saṃvidhāyāti ācariyo ca tayo ca antevāsikā chamāsakaṃ bhaṇḍaṃ avahariṃsu. Ācariyassa sāhatthikā tayo māsakā āṇattiyāpi tayova tasmā thullaccayaṃ āpajjati. Itaresaṃ sāhatthiko ekeko āṇattikā pañceti tasmā pārājikaṃ āpajjiṃsu. Ayamettha saṅkhepo. Vitthāro pana adinnādānapārājike saṃvidhāvahāravaṇṇanāyaṃ vutto. Chiddaṃ tasmiṃ ghare natthīti ayaṃ pañhā dussakuṭiādīni santhatapeyyālañca sandhāya vuttā. Telaṃ madhuṃ phāṇitanti gāthā liṅgaparivattaṃ sandhāya vuttā. Nissaggiyenāti gāthā pariṇāmanaṃ sandhāya vuttā. Yo hi saṅghassa pariṇatalābhato ekaṃ cīvaraṃ attano ekaṃ aññassāti dve cīvarāni ekaṃ mayhaṃ ekaṃ tassa dehīti ekappayogena pariṇāmeti. So nissaggiyapācittiyañceva suddhikapācittiyañca ekato āpajjati. Kammañca taṃ kuppeyya vaggapaccayāti ayaṃ pañhā dvādasayojanappamāṇesu bārāṇasīādīsu nagaresu gāmasīmaṃ sandhāya vuttā. Padavītihāramattenāti gāthā sañcarittaṃ sandhāya vuttā. Atthopi cassā sañcarittavaṇṇanāyameva vutto. Sabbāni tāni nissaggiyānīti ayaṃ pañhā aññātikāya bhikkhuniyā dhovāpanaṃ sandhāya vuttā. Sacepi hi tiṇṇaṃ cīvarānaṃ kākaohanaṃ vā kaddamamakkhitaṃ vā kaṇṇaṃ gahetvā bhikkhunī udakena dhovati bhikkhussa kāyagatāneva nissaggiyāni honti. Saraṇagamanampi na ca tassa atthīti saraṇagamanaupasampadāpi natthi. Ayaṃ pañhā mahāpajāpatiyā upasampadaṃ sandhāya vuttā. Haneyya anariyaṃ

--------------------------------------------------------------------------------------------- page603.

Mandoti taṃpi itthiṃ vā purisaṃ vā anariyaṃ haneyya. Ayaṃ pañhā liṅgaparivattanena itthībhūtaṃ pitaraṃ purisabhūtaṃ ca mātaraṃ sandhāya vuttā. 1Na tenānantaraṃ phuseti ayaṃ pañhā migaliṅgatāpasasīhakumārādīnaṃ viya tiracchānamātāpitaro sandhāya vuttā. Acodayitvāti gāthā dūtena upasampadaṃ sandhāya vuttā. Codayitvāti gāthā paṇḍakādīnaṃ upasampadaṃ sandhāya vuttā. Kurundiyaṃ pana paṭhamagāthā aṭṭha asammukhākammāni dutiyā anāpattikassa kammaṃ sandhāya vuttāti āgataṃ. Chindantassa āpattīti vanappatiṃ chindantassa pārājikaṃ tiṇalatādiṃ chindantassa pācittiyaṃ aṅgajātaṃ chindantassa thullaccayaṃ. Chindantassa anāpattīti kese ca nakhe ca chindantassa anāpatti. Chādentassāti āpattiṃ chādentassa. Anāpattīti gehādīni chādentassa anāpatti. Saccaṃ bhaṇantoti gāthāya. (sikhiraṇī 1- ubhatobyañjanaṃ ca) sikhiraṇīsi 1- ubhatobyañjanāsīti saccaṃ bhaṇanto garukaṃ āpajjati. Sampajānamusāvāde pana musā bhāsato lahukāpatti hoti. Abhūtārocane musā bhaṇanto garukaṃ āpajjati. Bhūtārocane saccaṃ bhāsato lahukāpatti hoti. Adhiṭṭhitanti gāthā nissaggiyaṃ cīvaraṃ anissajjitvā paribhuñjantaṃ sandhāya vuttā. Atthaṅgate suriyeti gāthā romatthakaṃ sandhāya vuttā. Na rattacittoti gāthāya ayamattho rattacitto methunadhammapārājikaṃ āpajjati theyyacitto @Footnote: 1. likhara...itipi. amhākaṃ pana khanti sikhariṇīti. idañhi sikhara iti mūlasaddato @nikkhantaṃ hoti sikharasaddo viya.

--------------------------------------------------------------------------------------------- page604.

Adinnādānapārājikaṃ parammaraṇāyacetentomanussaviggahapārājikaṃ. Saṅghabhedako pana na rattacitto na ca pana theyyacitto na cāpi so parammaraṇāya cetayi. Salākaṃ panassa dentassa hoti chejjaṃ pārājikaṃ hoti. Salākaṃ paṭiggaṇhantassa bhedakānuvattakassa thullaccayanti. Gaccheyya aḍḍhayojananti ayaṃ pañhā suppatiṭṭhita- nigrodhasadisaṃ ekakulassa rukakhamūlaṃ sandhāya vuttā. Kāyikānīti gāthā sambahulānaṃ itthīnaṃ kese vā aṅguliyo vā ekato gaṇhantaṃ sandhāya vuttā. Vācasikānīti ayaṃ gāthā sabbā tumhe sikhiraṇiyotiādinā nayena duṭṭhullabhāṇiṃ sandhāya vuttā. Tissitthiyo methunaṃ taṃ na seveti yā tisso itthiyo vuttā tāsupi yantaṃ methunaṃ nāma taṃ na sevati. Tayo puriseti tayo purisepi upagantavā methunaṃ na sevati. Tayo ca anariyapaṇḍaketi ubhatobyañjanasaṅkhāte tayo anariye tayo ca paṇḍaketi imepi cha jane upagantvā methunaṃ na sevati. Na cācare methunaṃ byañjanasminti anulomapārājikavasenāpi methunaṃ nācarati. Chejjaṃ siyā methunadhammapaccayāti siyā methunadhammapaccayā pārājikanti ayaṃ pañhā aṭṭhavatthukaṃ sandhāya vuttā. Tassā hi methunadhammassa pubbabhāgaṃ kāyasaṃsaggaṃ āpajjituṃ vāyamantiyā methunadhammapaccayā chejjaṃ hoti. Mātaraṃ cīvaranti ayaṃ gāthā piṭṭhisamaye vassikasāṭikatthaṃ satuppādakaraṇaṃ sandhāya vuttā. Vinicchayo panassā vassikasāṭika- sikkhāpadavaṇṇanāyameva vuttaṃ. Kuddho ārādhako hotīti gāthā

--------------------------------------------------------------------------------------------- page605.

Titthiyavattaṃ sandhāya vuttā. Titthiyo hi vattaṃ pūrayamāno titthiyānaṃ vaṇṇe bhaññamāne kuddho ārādhako hoti. Vatthuttayassa vaṇṇe bhaññamāne kuddho gārayho hotīti tatthevassa vitthāro vutto. Dutiyagāthāpi tameva sandhāya vuttā. Saṅghādisesanti ādigāthā yā bhikkhunī avassutā avassutassa purisassa hatthato piṇḍapātaṃ gahetvā manussamaṃsalasuṇapaṇītabhojanasesaakappiyamaṃsehi saddhiṃ omadditvā ajjhoharati taṃ sandhāya vuttā. Eko upasampanno eko anupasampannoti gāthā ākāsagataṃ sandhāya vuttā. Sace hi dvīsu sāmaṇeresu eko iddhiyā kesaggamattampi paṭhaviṃ muñcitvā nisinno hoti. So anupasampanno nāma hoti. Saṅghenāpi ākāse nisīditvā bhūmigatassa kammaṃ na kātabbaṃ. Sace karoti kuppati. Akappakatanti gāthā acchinnacīvarakaṃ bhikkhuṃ sandhāya vuttā. Tasmiṃyeva cassā sikkhāpade vitthārena vinicchayopi vutto. Na deti nappaṭiggaṇhātīti nāpi uyyojikā deti na uyyojitā tassā hatthato gaṇhati. Paṭiggaho tena na vijjatīti teneva kāraṇena uyyojitāya hatthato uyyojikāya paṭiggaho na vijjati. Āpajjati garukanti evaṃ santepi avassutassa hatthato piṇḍapātagahaṇe uyyojentī saṅghādisesāpattiṃ āpajjati. Tañca paribhogapaccayāti tañca pana āpattiṃ āpajjamānā tassā uyyojitāya paribhogapaccayā āpajjati. Tassā hi bhojanapariyosāne uyyojikāya saṅghādiseso hoti. Dutiyagāthā tassāyeva udakadantapoṇagahaṇe

--------------------------------------------------------------------------------------------- page606.

Uyyojanaṃ sandhāya vuttā. Na bhikkhunī no ca phuseyya vajjanti sattarasakesu hi aññataraṃ āpajjitvā anādariyena chādayamānāpi bhikkhunī chādanapaccayā vajjaṃ na phusati aññaṃ navaṃ āpattiṃ nāpajjati. Paṭicchannāya vā appaṭicchannāya vā āpattiyā pakkhamānattameva labhati. Ayaṃ pana bhikkhunīpi na hoti sāvasesañca garukaṃ āpajjitvā chādetvā vajjaṃ na phusati. Pañhā mesā kusalehi cintitāti ayaṃ kira pañhā ukkhittakaṃ bhikkhuṃ sandhāya vuttā. Tena hi saddhiṃ vinayakammaṃ natthi tasmā so saṅghādisesaṃ āpajjitvā chādentopi vajjaṃ na phusatīti. Sedamocanagāthāvaṇṇanā niṭṭhitā. --------


             The Pali Atthakatha in Roman Book 3 page 600-606. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=12170&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=12170&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]