ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                   Sedamocanagāthāvaṇṇanā
                       ---------
     {479} sedamocanagāthāsu. Asaṃvāsoti uposathapavāraṇādinā saṃvāsena
asaṃvāso. Sambhogo ekacco tahiṃ na labbhatīti akappiyasambhogo
na labbhati. Nahāpanabhojanādipaṭijagganaṃ pana mātarāyeva kātuṃ
labbhati. Avippavāsena anāpattīti sahāgāraseyyāya anāpatti.
Pañhā mesā kusalehi cintitāti esā pañhā kusalehi paṇḍitehi
cintitā. Assā vissajjanaṃ dārakamātuyā bhikkhuniyā veditabbaṃ.
Tassā hi puttaṃ sandhāyetaṃ vuttanti. Avissajjitagāthā garubhaṇḍaṃ
sandhāya vuttā. Attho panassā garubhaṇḍavinicchaye vuttoyeva.
     Dasa puggale na vadāmīti senāsanakkhandhake vutte dasa na vadāmi.
Ekādasa vivajjiyāti ye mahākhandhake ekādasa vivajjanīyā puggalā
vuttā tepi na vadāmi. Ayaṃ pañhā naggaṃ bhikkhuṃ sandhāya
vuttā. Kathaṃ nu sikkhāya asādhāraṇoti ayaṃ pañhā nahāpitapubbakaṃ
bhikkhuṃ sandhāya vuttā. Ayaṃ hi khurabhaṇḍaṃ pariharituṃ na labhati.
Aññe pana labhanti tasmā sikkhāya asādhāraṇo. Taṃ puggalaṃ
katamaṃ vadanti buddhāti ayaṃ pañhā nimittabuddhaṃ sandhāya vuttā.
     Adhonābhiṃ vivajjiyāti adhonābhiṃ vivajjetvā. Ayaṃ pañhā
yantaṃ nasīsakaṃ kabandhaṃ yassa ure akkhīni ceva mukhaṃ ca hoti taṃ
Sandhāya vuttā. Bhikkhu saññācikāya kuṭinti ayaṃ pañhā
tiṇacchadanaṃ kuṭiṃ sandhāya vuttā. Dutiyapañhā sabbamattikāmayaṃ
kuṭiṃ sandhāya vuttā. Āpajjeyya garukaṃ chejjavatthunti ayaṃ pañhā
vajjapaṭicchādikaṃ bhikkhuniṃ sandhāya vuttā. Dutiyapañhā paṇḍakādayo
abhabbapuggale sandhāya vuttā. Ekādasāpi hi te gihibhāveyeva
pārājikaṃ pattā. Vācāti vācāya anālapanto. Giraṃ no ca
pare bhaṇeyyāti itime sossantīti parapuggale sandhāya saddaṃpi
na nicchāreyya. Ayaṃ pañhā santiṃ āpattiṃ nāvikareyya sampajāna-
musāvādassa hotīti imaṃ musāvādaṃ sandhāya vuttā. Tassa hi
bhikkhuno adhammikāya paṭiññāya tuṇhībhūtassa nisinnassa manodvāre
āpatti nāma natthi yasmā pana āvikātabbaṃ na āvikāsi
tenassa vacīdvāre akiriyato ayaṃ āpatti samuṭṭhātīti veditabbā.
     Saṅghādisesā caturoti ayaṃ pañhā aruṇugge gāmantarapariyāpannaṃ
nadīpāraṃ okkantabhikkhuniṃ sandhāya vuttā. Sā hi sakagāmato
paccūsasamaye nikkhamitvā aruṇuggamanakāle vuttappakāraṃ nadīpāraṃ
okkantamattāva rattivippavāsagāmantaranadīpāragaṇamhāohiyyanalakkhaṇe
ekappahāreneva caturo saṅghādisese āpattiyo āpajjati.
     Siyā āpattiyo nānāti ayaṃ pañhā ekato upasampannā dve
bhikkhuniyo sandhāya vuttā. Tāsu hi bhikkhūnaṃ santike ekato
upasampannāya hatthato gaṇhantassa pācittiyaṃ. Bhikkhunīnaṃ santike
ekato upasampannāya hatthato gaṇhantassa dukkaṭaṃ. Caturo
Janā saṃvidhāyāti ācariyo ca tayo ca antevāsikā chamāsakaṃ bhaṇḍaṃ
avahariṃsu. Ācariyassa sāhatthikā tayo māsakā āṇattiyāpi
tayova tasmā thullaccayaṃ āpajjati. Itaresaṃ sāhatthiko ekeko
āṇattikā pañceti tasmā pārājikaṃ āpajjiṃsu. Ayamettha
saṅkhepo. Vitthāro pana adinnādānapārājike saṃvidhāvahāravaṇṇanāyaṃ
vutto. Chiddaṃ tasmiṃ ghare natthīti ayaṃ pañhā dussakuṭiādīni
santhatapeyyālañca sandhāya vuttā. Telaṃ madhuṃ phāṇitanti gāthā
liṅgaparivattaṃ sandhāya vuttā. Nissaggiyenāti gāthā pariṇāmanaṃ
sandhāya vuttā. Yo hi saṅghassa pariṇatalābhato ekaṃ cīvaraṃ
attano ekaṃ aññassāti dve cīvarāni ekaṃ mayhaṃ ekaṃ tassa
dehīti ekappayogena pariṇāmeti. So nissaggiyapācittiyañceva
suddhikapācittiyañca ekato āpajjati. Kammañca taṃ kuppeyya
vaggapaccayāti ayaṃ pañhā dvādasayojanappamāṇesu bārāṇasīādīsu
nagaresu gāmasīmaṃ sandhāya vuttā. Padavītihāramattenāti gāthā
sañcarittaṃ sandhāya vuttā. Atthopi cassā sañcarittavaṇṇanāyameva
vutto. Sabbāni tāni nissaggiyānīti ayaṃ pañhā aññātikāya
bhikkhuniyā dhovāpanaṃ sandhāya vuttā. Sacepi hi tiṇṇaṃ cīvarānaṃ
kākaohanaṃ vā kaddamamakkhitaṃ vā kaṇṇaṃ gahetvā bhikkhunī udakena
dhovati bhikkhussa kāyagatāneva nissaggiyāni honti. Saraṇagamanampi
na ca tassa atthīti saraṇagamanaupasampadāpi natthi. Ayaṃ pañhā
mahāpajāpatiyā upasampadaṃ sandhāya vuttā. Haneyya anariyaṃ
Mandoti taṃpi itthiṃ vā purisaṃ vā anariyaṃ haneyya. Ayaṃ pañhā
liṅgaparivattanena itthībhūtaṃ pitaraṃ purisabhūtaṃ ca mātaraṃ sandhāya vuttā.
     1Na tenānantaraṃ phuseti ayaṃ pañhā migaliṅgatāpasasīhakumārādīnaṃ viya
tiracchānamātāpitaro sandhāya vuttā. Acodayitvāti gāthā dūtena
upasampadaṃ sandhāya vuttā. Codayitvāti gāthā paṇḍakādīnaṃ
upasampadaṃ sandhāya vuttā. Kurundiyaṃ pana paṭhamagāthā aṭṭha
asammukhākammāni dutiyā anāpattikassa kammaṃ sandhāya vuttāti
āgataṃ. Chindantassa āpattīti vanappatiṃ chindantassa pārājikaṃ
tiṇalatādiṃ chindantassa pācittiyaṃ aṅgajātaṃ chindantassa thullaccayaṃ.
Chindantassa anāpattīti kese ca nakhe ca chindantassa anāpatti.
Chādentassāti āpattiṃ chādentassa. Anāpattīti gehādīni
chādentassa anāpatti. Saccaṃ bhaṇantoti gāthāya. (sikhiraṇī 1-
ubhatobyañjanaṃ ca) sikhiraṇīsi 1- ubhatobyañjanāsīti saccaṃ bhaṇanto
garukaṃ āpajjati. Sampajānamusāvāde pana musā bhāsato lahukāpatti
hoti. Abhūtārocane musā bhaṇanto garukaṃ āpajjati. Bhūtārocane
saccaṃ bhāsato lahukāpatti hoti. Adhiṭṭhitanti gāthā nissaggiyaṃ
cīvaraṃ anissajjitvā paribhuñjantaṃ sandhāya vuttā. Atthaṅgate
suriyeti gāthā romatthakaṃ sandhāya vuttā. Na rattacittoti gāthāya
ayamattho rattacitto methunadhammapārājikaṃ āpajjati theyyacitto
@Footnote: 1. likhara...itipi. amhākaṃ pana khanti sikhariṇīti. idañhi sikhara iti mūlasaddato
@nikkhantaṃ hoti sikharasaddo viya.
Adinnādānapārājikaṃ parammaraṇāyacetentomanussaviggahapārājikaṃ.
Saṅghabhedako pana na rattacitto na ca pana theyyacitto na cāpi
so parammaraṇāya cetayi. Salākaṃ panassa dentassa hoti chejjaṃ
pārājikaṃ hoti. Salākaṃ paṭiggaṇhantassa bhedakānuvattakassa
thullaccayanti. Gaccheyya aḍḍhayojananti ayaṃ pañhā suppatiṭṭhita-
nigrodhasadisaṃ ekakulassa rukakhamūlaṃ sandhāya vuttā. Kāyikānīti
gāthā sambahulānaṃ itthīnaṃ kese vā aṅguliyo vā ekato
gaṇhantaṃ sandhāya vuttā. Vācasikānīti ayaṃ gāthā sabbā tumhe
sikhiraṇiyotiādinā nayena duṭṭhullabhāṇiṃ sandhāya vuttā.
     Tissitthiyo methunaṃ taṃ na seveti yā tisso itthiyo vuttā
tāsupi yantaṃ methunaṃ nāma taṃ na sevati. Tayo puriseti tayo
purisepi upagantavā methunaṃ na sevati. Tayo ca anariyapaṇḍaketi
ubhatobyañjanasaṅkhāte tayo anariye tayo ca paṇḍaketi imepi cha
jane upagantvā methunaṃ na sevati. Na cācare methunaṃ byañjanasminti
anulomapārājikavasenāpi methunaṃ nācarati. Chejjaṃ siyā
methunadhammapaccayāti siyā methunadhammapaccayā pārājikanti ayaṃ pañhā
aṭṭhavatthukaṃ sandhāya vuttā. Tassā hi methunadhammassa pubbabhāgaṃ
kāyasaṃsaggaṃ āpajjituṃ vāyamantiyā methunadhammapaccayā chejjaṃ hoti.
     Mātaraṃ cīvaranti ayaṃ gāthā piṭṭhisamaye vassikasāṭikatthaṃ
satuppādakaraṇaṃ sandhāya vuttā. Vinicchayo panassā vassikasāṭika-
sikkhāpadavaṇṇanāyameva vuttaṃ. Kuddho ārādhako hotīti gāthā
Titthiyavattaṃ sandhāya vuttā. Titthiyo hi vattaṃ pūrayamāno
titthiyānaṃ vaṇṇe bhaññamāne kuddho ārādhako hoti. Vatthuttayassa
vaṇṇe bhaññamāne kuddho gārayho hotīti tatthevassa vitthāro
vutto. Dutiyagāthāpi tameva sandhāya vuttā. Saṅghādisesanti
ādigāthā yā bhikkhunī avassutā avassutassa purisassa hatthato
piṇḍapātaṃ gahetvā manussamaṃsalasuṇapaṇītabhojanasesaakappiyamaṃsehi
saddhiṃ omadditvā ajjhoharati taṃ sandhāya vuttā. Eko
upasampanno eko anupasampannoti gāthā ākāsagataṃ sandhāya
vuttā. Sace hi dvīsu sāmaṇeresu eko iddhiyā kesaggamattampi
paṭhaviṃ muñcitvā nisinno hoti. So anupasampanno nāma hoti.
Saṅghenāpi ākāse nisīditvā bhūmigatassa kammaṃ na kātabbaṃ.
Sace karoti kuppati. Akappakatanti gāthā acchinnacīvarakaṃ bhikkhuṃ
sandhāya vuttā. Tasmiṃyeva cassā sikkhāpade vitthārena vinicchayopi
vutto. Na deti nappaṭiggaṇhātīti nāpi uyyojikā deti na
uyyojitā tassā hatthato gaṇhati. Paṭiggaho tena na vijjatīti
teneva kāraṇena uyyojitāya hatthato uyyojikāya paṭiggaho na
vijjati. Āpajjati garukanti evaṃ santepi avassutassa hatthato
piṇḍapātagahaṇe uyyojentī saṅghādisesāpattiṃ āpajjati. Tañca
paribhogapaccayāti tañca pana āpattiṃ āpajjamānā tassā uyyojitāya
paribhogapaccayā āpajjati. Tassā hi bhojanapariyosāne uyyojikāya
saṅghādiseso hoti. Dutiyagāthā tassāyeva udakadantapoṇagahaṇe
Uyyojanaṃ sandhāya vuttā. Na bhikkhunī no ca phuseyya vajjanti
sattarasakesu hi aññataraṃ āpajjitvā anādariyena chādayamānāpi
bhikkhunī chādanapaccayā vajjaṃ na phusati aññaṃ navaṃ āpattiṃ
nāpajjati. Paṭicchannāya vā appaṭicchannāya vā āpattiyā
pakkhamānattameva labhati. Ayaṃ pana bhikkhunīpi na hoti sāvasesañca
garukaṃ āpajjitvā chādetvā vajjaṃ na phusati. Pañhā mesā
kusalehi cintitāti ayaṃ kira pañhā ukkhittakaṃ bhikkhuṃ sandhāya
vuttā. Tena hi saddhiṃ vinayakammaṃ natthi tasmā so saṅghādisesaṃ
āpajjitvā chādentopi vajjaṃ na phusatīti.
               Sedamocanagāthāvaṇṇanā niṭṭhitā.
                       --------



             The Pali Atthakatha in Roman Book 3 page 600-606. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=12170              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=12170              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]