ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page585.

Aparadutiyagāthāsaṅgaṇikavaṇṇanā ------------ {474} katāpattiyo kāyikātiādigāthānaṃ vissajjane. Cha āpattiyo kāyikāti antarapeyyāle catutthena āpattisamuṭṭhānena cha āpattiyo āpajjati bhikkhu methunaṃ dhammaṃ paṭisevati āpatti pārājikassāti- ādinā nayena vuttā āpattiyo. Kāyadvāre samuṭṭhitattā hi etā kāyikāti vuccanti. Cha vācasikāti tasmiṃyeva antarapeyyāle pañcamena āpattisamuṭṭhānena cha āpattiyo āpajjati bhikkhu pāpiccho icchāpakatotiādinā nayena vuttā āpattiyo. Chādenatassa tissoti vajjapaṭicchādikāya bhikkhuniyā pārājikaṃ bhikkhussa saṅghādisesapaṭicchādane pācittiyaṃ attano duṭṭhullāpattipaṭicchādane dukkaṭaṃ. Pañca saṃsaggapaccayāti bhikkhuniyā kāyasaṃsagge pārājikaṃ bhikkhuno saṅghādiseso kāyena kāyapaṭibaddhe thullaccayaṃ nissaggiyena kāyapaṭibaddhe dukkaṭaṃ aṅgulipaṭodake pācittiyanti imā kāyasaṃsaggapaccayā pañca āpattiyo. Aruṇugge tissoti ekarattachārattasattāha dasāha māsātikkamavasena nissaggiyaṃ pācittiyaṃ bhikkhuniyā rattivippavāse saṅghādiseso paṭhamaṃpi yāmaṃ chādeti dutiyampi tatiyampi yāmaṃ chādeti uddhaste aruṇe channā hoti āpatti yo chādeti (āpattiṃ) so dukkaṭaṃ desāpetabboti imā

--------------------------------------------------------------------------------------------- page586.

Aruṇugge tisso āpattiyo āpajjati. Dve yāvatatiyakāti ekādasa yāvatatiyakā nāma paññattivasena pana dve honti bhikkhūnaṃ yāvatatiyakā bhikkhunīnaṃ yāvatatiyakāti. Ekettha aṭṭhavatthukāti bhikkhunīnaṃyeva ekā ettha imasmiṃ sāsane aṭṭhavatthukā nāma. Ekena labbasaṅgahoti yassa siyā āpatti so āvikareyyāti iminā ekena nidānuddesena sabbasikkhāpadānaṃ ca sabbapāṭimokkhuddesānaṃ ca saṅgaho hoti. Vinayassa dve mūlānīti kāyo ceva vācā ca. Garukā dve vuttāti pārājikasaṅghādisesā. Dve duṭṭhullacchādanāti vajjapaṭicchādikāya pārājikaṃ saṅghādisesapaṭicchādakassa pācittiyanti imā dve duṭṭhullacchādanāpattiyo nāma. Gāmantare catassoti bhikkhu bhikkhuniyā saddhiṃ saṃvidahati dukkaṭaṃ aññassa gāmassa upacāraṃ okkamati pācittiyaṃ bhikkhuniyā gāmantaraṃ gacchantiyā parikkhitte gāme paṭhamapāde thullaccayaṃ dutiyapāde saṅghādiseso aparikkhittassa paṭhamapāde upacārokkamane thullaccayaṃ dutiyapāde saṅghādisesoti imā gāmantare dukkaṭapācittiyathullaccayasaṅghādisesavasena catasso āpattiyo. Catasso nadīpārapaccayāti bhikkhu bhikkhuniyā saddhiṃ saṃvidahati dukkaṭaṃ nāvaṃ abhirūhati pācittiyaṃ bhikkhuniyā nadīpāraṃ gacchantiyā uttaraṇakāle paṭhamapāde thullaccayaṃ dutiyapāde saṅghādisesoti imā catasso. Ekamaṃse thullaccayanti manussamaṃse. Navamaṃsesu dukkaṭanti sesaakappiyamaṃsesu. Dve vācasikā rattinti bhikkhunī rattandhakāre appadīpe purisena saddhiṃ

--------------------------------------------------------------------------------------------- page587.

Hatthapāse ṭhitā sallapati pācittiyaṃ hatthapāsaṃ vijahitvā ṭhitā sallapati dukkaṭaṃ. Dve vācasikā divāti bhikkhunī divā paṭicchanne okāse purisena saddhiṃ hatthapāse ṭhitā sallapati pācittiyaṃ hatthapāsaṃ vijahitvā ṭhitā sallapati dukkaṭaṃ. Dadamānassa tissoti maraṇādhippāyo manussassa visaṃ deti so ce tena marati pārājikaṃ yakkhapetānaṃ deti te ca maranti thullaccayaṃ tiracchānagatassa deti so ce marati pācittiyaṃ aññātikāya bhikkhuniyā cīvaradānepi pācittiyanti evaṃ dadamānassa tisso āpattiyo. Cattāro ca paṭiggaheti hatthagāhaveṇigāhesu saṅghādiseso mukhena aṅgajātagahaṇe pārājikaṃ aññātikāya bhikkhuniyā cīvarapaṭiggahaṇe nissaggiyaṃ pācittiyaṃ avassutāya avassutassa hatthato khādanīyaṃ bhojanīyaṃ paṭiggaṇhantiyā thullaccayaṃ evaṃ paṭiggahe cattāro āpattikkhandhā honti. {475} Pañca desanāgāminiyoti lahukā pañca. Cha sappaṭikammāti pārājikaṃ ṭhapetvā avasesā. Ekettha appaṭikammāti pārājikāpatti. Vinayagarukā dve vuttāti pārājikañceva saṅghādisesañca. Kāyavācasikāni cāti sabbāneva sikkhāpadāni kāyavācasikāni. Manodvāre paññattaṃ ekasikkhāpadaṃpi natthi. Eko vikāle dhaññarasoti loṇasocirakaṃ. Ayameva hi eko dhaññaraso vikāle vaṭṭati. Ekā ñatticatutthena sammatīti bhikkhunovādakasammati. Ayameva hi ekā ñatticatutthena kammena sammati anuññātā. Pārājikā kāyikā dveti bhikkhūnaṃ

--------------------------------------------------------------------------------------------- page588.

Methunadhammapārājikaṃ bhikkhunīnaṃ ca kāyasaṃsaggapārājikaṃ. Dve saṃvāsakabhūmiyoti attanā vā attānaṃ samānasaṃvāsakaṃ karoti samaggo vā naṃ saṅgho ukkhittaṃ osāreti. Kurundiyaṃ pana samānasaṃvāsakabhūmi ca nānāsaṃvāsakabhūmi cāti evaṃ dve saṃvāsakabhūmiyo vuttā. Dvinnañca ratticchedoti pārivāsikassa ca mānattacārikassa ca. Paññattā dvaṅgulā duveti dve dvaṅgulapaññattiyo dvaṅgulapabbaparamaṃ ādātabbanti ayamekā dvaṅgulaṃ vā dvemāsaṃ vāti ayamekā. Dve attānaṃ vadhitvānāti bhikkhunī attānaṃ vadhitvā dve āpattiyo āpajjati vadhati rodati āpatti pācittiyassa vadhati na rodati āpatti dukkaṭassa. Dvīhi saṅgho bhijjatīti kammena ca salākagāhena ca. Dvettha paṭhamāpattikāti ettha sakalepi vinaye dve paṭhamāpattikā ubhinnaṃ paññattivasena. Itarathā pana nava bhikkhūnaṃ nava bhikkhunīnañcāti aṭṭhārasa honti. Ñattiyā karaṇā duveti dve ñattikiccāni kammā ca kammapādakā ca navasu ṭhānesu kammaṃ hoti dvīsu kammapādabhāvena tiṭṭhati. Pāṇātipāte tissoti anodissa opātaṃ khaṇati sace manusso marati pārājikaṃ yakkhapetānaṃ maraṇe thullaccayaṃ tiracchānagatassa maraṇe pācittiyanti imā tisso honti. Vācā pārājikā tayoti vajjapaṭicchādikāya ukkhittānuvattikāya aṭṭhavatthukāyāti. Kurundiyaṃ pana āṇattiyā adinnādāne manussamaraṇe uttarimanussadhammaullapane cāti evaṃ tayo vuttā. Obhāsanā tayoti vaccamaggapassāvamaggaṃ ādissa

--------------------------------------------------------------------------------------------- page589.

Vaṇṇāvaṇṇabhāsane saṅghādiseso vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajānumaṇḍalaṃ ādissa vaṇṇāvaṇṇabhaṇane thullaccayaṃ ubbhakkhakaṃ adhojānumaṇḍalaṃ ādissa vaṇṇāvaṇṇabhaṇane dukkaṭaṃ. Sañcarittena vā tayoti paṭiggaṇhati vīmaṃsati paccāharati āpatti saṅghādisesassa paṭiggaṇhati vīmaṃsati na paccāharati āpatti thullaccayassa paṭiggaṇhati na vīmaṃsati na paccāharati āpatti dukkaṭassāti ime sañcarittena kāraṇabhūtena tayo āpattikkhandhā honti. Tayo puggalā na upasampādetabbāti addhānahīno aṅgahīno vatthuvipanno ca. Tesaṃ nānākaraṇaṃ vuttameva. Apicettha yo pattacīvarena aparipūro ca paripūro ca na yācati imepi aṅgahīneneva saṅgahitā. Mātughātakādayo ca karaṇadukkaṭakā paṇḍakaubhatobyañjanakatiracchānagatasaṅkhātena vatthuvipanneneva saṅgahitāti veditabbā. Esa hi nayo kurundiyaṃ vutto. Tayo kammānaṃ saṅgahāti ñattikappanā vippakatapaccattaṃ atītakaraṇanti. Tattha dadeyya kareyyātiādibhedā ñattikappanā deti karotīti- ādibhedaṃ vippakatapaccattaṃ dinnaṃ katantiādibhedaṃ atītakaraṇaṃ nāmāti imehi tīhi kammāni saṅgayhanti. Aparehipi tīhi saṅgayhanti vatthunā ñattiyā anussāvanāyāti. Vatthusampannaṃ hi ñattisampannaṃ anussāvanasampannañca kammannāma hoti. Tena vuttaṃ tayo kammānaṃ saṅgahāti. Nāsitakā tayo nāma mettiyaṃ bhikkhuniṃ nāsetha dūsako nāsetabbo dasahaṅgehi samannāgato sāmaṇero

--------------------------------------------------------------------------------------------- page590.

Nāsetabbo kaṇṭakaṃ samaṇuddesaṃ nāsethāti evaṃ liṅgasaṃvāsa- daṇḍakammanāsanāvasena tayo nāsitakā veditabbā. Tiṇṇannaṃ ekavācikāti anujānāmi bhikkhave dve tayo ekānussāvane kātunti vacanato tiṇṇaṃ janānaṃ ekupajjhāyena nānācariyena ekā anussāvanā vaṭṭati. Adinnādāne tissoti pāde vā atirekapāde vā pārājikaṃ atirekamāsake onapañcamāsake thullaccayaṃ māsake vā onamāsake vā dukkaṭaṃ. Catasso methunapaccayāti akkhāyite pārājikaṃ yebhuyyena khāyite thullaccayaṃ vivaṭakate 1- mukhe dukkaṭaṃ jatumaṭṭhake pācittiyaṃ. Chandantassa tissoti 2- vanappatiṃ chindantassa pārājikaṃ 2- bhūtagāme pācittiyaṃ aṅgajāte thullaccayaṃ. Pañca chaḍḍitapaccayāti anodissa visaṃ chaḍḍeti sace tena manusso marati pārājikaṃ yakkhapete thullaccayaṃ tiracchānagate pācittiyaṃ visaṭṭhichaḍḍane saṅghādiseso sekhiyesu harite uccārapassāvachaḍḍane dukkaṭaṃ imā chaḍḍitapaccayā pañcāpattiyo honti. Pācittiyena dukkaṭā katāti bhikkhunovādakavaggasmiṃ dasasu sikkhāpadesu pācittiyena saddhiṃ dukkaṭā katāevāti attho. Caturettha navakā vuttāti paṭhamasikkhāpadamhiyeva adhammakamme dve dhammakamme dveti evaṃ cattāro navakā vuttāti attho. Dvinnaṃpi cīvarena cāti bhikkhūnaṃ santike upasampannāya cīvaraṃ dentassa pācittiyaṃ bhikkhunīnaṃ santike upasampannāya dentassa dukkaṭanti evaṃ dvinnaṃ bhikkhunīnaṃ cīvaraṃ @Footnote: 1. vattakatetipi . 2. 2. (?).

--------------------------------------------------------------------------------------------- page591.

Dentassa cīvarena kāraṇabhūtena āpatti hotīti attho. Aṭṭha pāṭidesanīyā pāliyaṃ āgatā eva. Bhuñjantāmakadhaññena pācittiyena dukkaṭā katāti āmakadhaññaṃ viññāpetvā bhuñjantiyā pācittiyena saddhiṃ dukkaṭā katāyeva. Gacchantassa catassoti bhikkhuniyā vā mātugāmena vā saddhiṃ saṃvidhāya gacchantassa dukkaṭaṃ gāmūpacārokkamane pācittiyaṃ yā bhikkhunī ekā gāmantaraṃ gacchati tassa gāmūpacāraṃ okkamantiyā paṭhamapāde thullaccayaṃ dutiyapāde saṅghādisesoti gacchantassa imā catasso āpattiyo honti. Ṭhitassa vāpi tattakāti ṭhitassāpi catassoevāti attho. Kathaṃ. Bhikkhunī andhakāre vā paṭicchanne vā okāse mittasanthavavasena purisassa hatthapāse tiṭṭhati pācittiyaṃ hatthapāsaṃ vijahitvā tiṭṭhati dukkaṭaṃ aruṇuggamanakāle dutiyikāya hatthapāsaṃ vijahantī tiṭṭhati thullaccayaṃ vijahitvā tiṭṭhati saṅghādiseso. Nisinnassa catasso āpattiyo nipannassāpi tattakāti sacepi hi sā nisīdati vā nipajjati vā etāyeva catasso āpattiyo āpajjati. {476} Pañca pācittiyānīti pañca bhesajjāni paṭiggahetvā nānābhājanesu vā ekabhājane vā amissetvā ṭhapitāni honti. Sattāhātikkame so bhikkhu pañca pācittiyāni sabbāni nānāvatthukāni ekakkhaṇe āpajjati. Imaṃ paṭhamaṃ āpanno imaṃ pacchāti na vattabbo. Nava pācittiyānīti yo bhikkhu nava paṇītabhojanāni viññāpetvā etehi saddhiṃ ekatova ekaṃ kabaḷaṃ omadditvā mukhe pakkhipitvā paragalaṃ atikkameti

--------------------------------------------------------------------------------------------- page592.

Ayaṃ nava pācittiyāni sabbāni nānāvatthukāni ekakkhaṇe āpajjati. Imaṃ paṭhamaṃ āpanno imaṃ pacchāti na vattabbo. Ekavācāya deseyyāti ahaṃ bhante pañca bhesajjāni paṭiggahetvā sattāhaṃ atikkametvā pañca āpattiyo āpanno tā tumhamūle paṭidesemīti evaṃ ekavācāya deseyya desitāneva honti dvīhi tīhi vācāhi kiccaṃ nāma natthi. Dutiyavissajjanepi ahaṃ bhante nava paṇītabhojanāni viññāpetvā bhuñjitvā nava āpattiyo āpanno tā tumhamūle paṭidesemīti vattabbaṃ. Vatthuṃ kittetvā deseyyāti ahaṃ bhante pañca bhesajjāni paṭiggahetvā sattāhaṃ atikkamesiṃ yathāvatthukaṃ tā tumhamūle paṭidesemīti evaṃ vatthuṃ kittetvā deseyya. Desitāva honti āpattiyo. Āpattiyā nāma gahaṇena kiccaṃ natthi. Dutiyavissajjanepi ahaṃ bhante nava paṇītabhojanāni viññāpetvā bhutto yathāvatthukaṃ tā tumhamūle paṭidesemīti vattabbaṃ. Yāvatatiyake tissoti ukkhittānuvattikāya pārājikaṃ bhedakānuvattakānaṃ kokālikādīnaṃ saṅghādisesaṃ pāpikāya diṭṭhiyā appaṭinissagge caṇḍakāḷiyā ca bhikkhuniyā pācittiyanti imā yāvatatiyakena tisso āpattiyo. Cha vohārapaccayāti payuttavācāpaccayā 1- cha āpattiyo āpajjatīti attho. Kathaṃ. Ājīvahetu ājīvakāraṇā pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati āpatti pārājikassa ājīvahetu @Footnote: 1. payuttavācapaccayātipi.

--------------------------------------------------------------------------------------------- page593.

Ājīvakāraṇā sañcarittaṃ samāpajjati āpatti saṅghādisesassa ājīvahetu ājīvakāraṇā yo te vihāre vasati .pe. Āpatti thullaccayassa ājīvahetu ājīvakāraṇā bhikkhu paṇītabhojanāni attano atthāya viññāpetvā bhuñjati āpatti pācittiyassa ājīvahetu ājīvakāraṇā bhikkhunī paṇītabhojanāni attano atthāya viññāpetvā bhuñjati āpatti pāṭidesanīyassa ājīvahetu ājīvakāraṇā sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjati āpatti dukkaṭassāti. Khādantassa tissoti manussamaṃse thullaccayaṃ avasesesu akappiyamaṃsesu dukkaṭaṃ bhikkhuniyā lasuṇe pācittiyaṃ. Pañca bhojanapaccayāti avassutā avassutassa purisapuggalassa hatthato bhojanaṃ gahetvā tatheva manussamaṃsaṃ lasuṇaṃ attano atthāya viññāpetvā gahitapaṇītabhojanāni avasesaṃ ca akappiyamaṃsaṃ pakkhipitvā vomissakaṃ omadditvā ajjhoharamānā saṅghādisesaṃ thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭanti imā pañca āpattiyo bhojanapaccayā āpajjati. Pañca ṭhānānīti ukkhittānuvattikāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya appaṭinissajjantiyā ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayaṃ kammavācāpariyosāne āpatti pārājikassa saṅghabhedāya parakkamanādīsu saṅghādiseso ca pāpikāya diṭṭhiyā appaṭinissagge pācittiyanti evaṃ sabbā yāvatatiyakā pañca ṭhānāni gacchanti. Pañcannañceva āpattīti āpatti nāma pañcannaṃ sahadhammikānaṃ hoti. Tattha dvinnaṃ nippariyāyena

--------------------------------------------------------------------------------------------- page594.

Āpattiyeva. Sikkhamānā sāmaṇera sāmaṇerīnaṃ pana akappiyatā na vaṭṭatīti iminā pariyāyena āpatti. Te āpattiṃ na desāpetabbā. Daṇḍakammaṃ pana tesaṃ kātabbaṃ. Pañcannaṃ adhikaraṇena cāti adhikaraṇaṃ ca pañcannamevāti attho. Etesaṃyeva hi pañcannaṃ pattacīvarādīnaṃ atthāya vinicchayavohāro adhikaraṇanti vuccati. Gihīnaṃ pana aṭṭakammaṃ nāma hoti. Pañcannaṃ vinicchayo hotīti pañcannaṃ sahadhammikānaṃyeva vinicchayo nāma hoti. Pañcannaṃ vūpasamena cāti etesaṃyeva pañcannaṃ adhikaraṇaṃ vinicchinitaṃ vūpasantaṃ nāma hotīti attho. Pañcannañceva anāpattīti etesaṃyeva pañcannaṃ anāpatti nāma hotīti attho. Tīhi ṭhānehi sobhatīti saṅghādīhi tīhi kāraṇehi sobhati. Katavītikkamo hi puggalo sappaṭikammaṃ āpattiṃ saṅghamajjhe gaṇamajjhe puggalassa santike vā paṭikaritvā abbhuṇhasīlo paṭipākatiko hoti. Tasmā tīhi ṭhānehi sobhatīti vuccati. Dve kāyikā rattinti bhikkhunī rattandhakāre purisassa hatthapāse ṭhāna nisajjana sayanāni kappiyamānā pācittiyaṃ hatthapāsaṃ vijahitvā ṭhānādīni kappiyamānā dukkaṭanti dve kāyadvārasambhavā āpattiyo rattiṃ āpajjati. Dve kāyikā divāti etenevupāyena divā paṭicchanne okāse dve āpattiyo āpajjati. Nijjhantassa ekā āpattīti na ca bhikkhave sārattena mātugāmassa aṅgajātaṃ upanijjhāyitabbaṃ yo upanijjhāyeyya āpatti dukkaṭassāti nijjhantassa ayamekā

--------------------------------------------------------------------------------------------- page595.

Āpatti. Ekā piṇḍapātapaccayāti na ca bhikkhave bhikkhādāyikāya mukhaṃ oloketabbanti ettha vuttadukkaṭāpatti. Antamaso yāguṃ vā byañjanaṃ vā dentassa sāmaṇerassāpi hi mukhaṃ olokayato dukkaṭameva. Kurundiyaṃ pana ekā piṇḍapātapaccayāti bhikkhunī- paripācitaṃ piṇḍapātaṃ bhuñjantassa pācittiyanti vuttaṃ. Aṭṭhānisaṃse sampassanti kosambikkhandhake vuttānisaṃse. Ukkhittakā tayo vuttāti āpattiyā adassane appaṭikamme pāpikāya ca diṭṭhiyā appaṭinissaggeti. Tecattāḷīsa sammāvattanāti tesaṃyeva ukkhittakānaṃ ettakesu vattesu sammāvattanā. Pañcaṭṭhāne musāvādoti pārājika- saṅghādisesa thullaccaya pācittiya dukkaṭasaṅkhāte pañcaṭṭhāne musāvādo gacchati. Cuddasa paramanti vuccatīti dasāhaparamādinā nayena heṭṭhā vuttaṃ. Dvādasa pāṭidesanīyāti bhikkhūnaṃ cattāri bhikkhunīnaṃ aṭṭha. Catunnaṃ desanāya cāti catunnaṃ accayadesanāyāti attho. Katamā pana sāti. Devadattena payojitānaṃ abhimārānaṃ accayadesanā anuruddhattherassa upaṭṭhāyikāya accayadesanā vaḍḍhassa licchavino accayadesanā vāsabhagāmiyattherassa ukkhepanīyakammaṃ katvā āgatānaṃ bhikkhūnaṃ accayadesanāti ayaṃ catunnaṃ accayadesanā nāma. Aṭṭhaṅgiko musāvādoti pubbevassa hoti musā bhaṇissanti ādiṃ katvā vinidhāya saññanti pariyosānehi aṭṭhahi aṅgehi samannāgato aṭṭhaṅgiko. Aṭṭha uposathaṅgānipi pāṇaṃ na haññetiādinā nayena vuttāneva. Aṭṭha dūteyyaṅgānīti idha bhikkhave bhikkhu sotā ca hoti sāvetā

--------------------------------------------------------------------------------------------- page596.

Cātiādinā nayena saṅghabhedake vuttāni. Aṭṭha titthiyavattāni mahākhandhake vuttāni. Aṭṭhavācikā upasampadāti bhikkhunīnaṃ upasampadaṃ sandhāya vuttaṃ. Aṭṭhannaṃ paccuṭṭhātabbanti bhattagge aṭṭhannaṃ bhikkhunīnaṃ itarāhi paccuṭṭhāya āsanaṃ dātabbaṃ. Bhikkhunovādako aṭṭhahīti aṭṭhaṅgehi samannāgato bhikkhunīovādako sammannitabbo. Ekassa chejjanti gāthāya. Navasu yo salākaṃ gāhetvā saṅghaṃ bhinadati tasseva chejjaṃ hoti devadatto viya pārājikaṃ āpajjati. Bhedakānuvattakānaṃ catunnaṃ thullaccayaṃ kokālikādīnaṃ viya. Dhammavādīnaṃ catunnaṃ anāpatti. Imā pana āpattiyo ca anāpattiyo ca sabbesaṃ ekavatthukā saṅghabhedavatthukā eva. Nava āghātavatthūnīti gāthāya. Navahīti navahi bhikkhūhi saṅgho bhijjati. Ñattiyā kāraṇā navāti ñattiyā kātabbāni kammāni navāti attho. Sesaṃ uttānameva. {477} Dasa puggalā nābhivādetabbāti senāsanak- khandhake vuttā dasa janā. Añjalisāmicena cāti sāmīcikammena saddhiṃ añjali ca tesaṃ na kātabbo. Neva pānīyapucchanatālavaṇṭa- gahaṇādikhandhakavattaṃ tesaṃ dassetabbaṃ na añjali paggaṇhitabboti attho. Dasannaṃ dukkaṭanti tesaṃyeva dasannaṃ evaṃ karontassa dukkaṭaṃ hoti. Dasa cīvaradhāraṇāti dasa divasāni atirekacīvarassa dhāraṇā anuññātāti attho. Pañcannaṃ vassaṃ vutthānaṃ dātabbaṃ idha cīvaranti pañcannaṃ sahadhammikānaṃ sammukhāva dātabbaṃ. Sattannaṃ santeti disāpakkantaummattakakhittacittavedanaṭṭānaṃ tiṇṇaṃ ca

--------------------------------------------------------------------------------------------- page597.

Ukkhittakānanti imesaṃ sattannaṃ sante paṭirūpe gāhake parammukhāpi dātabbaṃ. Soḷasannaṃ na dātabbanti sesānaṃ cīvarakkhandhake vuttānaṃ paṇḍakādīnaṃ soḷasannaṃ na dātabbaṃ. Katisataṃ rattisataṃ āpattiṃ chādayitvānāti katisataṃ āpattiyo rattisataṃ chādayitvāna. Dasasataṃ rattisataṃ āpattiṃ chādayitvānāti dasasataṃ āpattiyo rattisataṃ chādayitvāna. Ayaṃ hettha saṅkhepattho. Yo divase divase sataṃ sataṃ saṅghādisesā āpattiyo āpajjitvā dasa dasa divase paṭicchādeti. Tena rattisataṃ āpattisahassaṃ paṭicchāditaṃ hoti so sabbāva tā āpattiyo dasāhapaṭicchannāti parivāsaṃ yācitvā dasa rattiyo vasitvāna mucceyya pārivāsikoti. Dvādasa kammadosā vuttāti apalokanakammaṃ adhammena vaggaṃ adhammena samaggaṃ dhammena vaggaṃ tathā ñattikammañattidutiyakammañatticatutthakammānipīti evaṃ ekekasmiṃ kamme tayo tayo katvā dvādasa kammadosā vuttā. Catasso kammasampattiyoti apalokanakammaṃ dhammena samaggaṃ tathā sesānipīti evaṃ catasso kammasampattiyo vuttā. Cha kammānīti adhammakammaṃ vaggakammaṃ samaggakammaṃ dhammapaṭirūpakena vaggakammaṃ dhammapaṭirūpakena samaggakammaṃ dhammena samaggakammanti evaṃ cha kammāni vuttāni. Ekettha dhammikā katāti ekaṃ dhammena samaggakammamevettha dhammikaṃ katanti attho. Dutiyagāthāvissajjanepi etadeva dhammikaṃ. Yaṃ desitanti yāni desitāni vuttāni pakāsitāni. Anantajinenāti- ādīsu. Pariyantaparicchedabhāvarahitattā anantaṃ vuccati nibbānaṃ.

--------------------------------------------------------------------------------------------- page598.

Taṃ bhagavatā raññā sapattagaṇaṃ abhimadditvā rajjaṃ viya kilesagaṇaṃ abhimadditvā jitaṃ vijitaṃ adhigataṃ sampattaṃ. Tasmā bhagavā anantajinoti vuccati. Sve va iṭṭhāniṭṭhesu nibbikāratāya tādi. Tadaṅga vikkhambhanasamucchedapaṭippassaddhinissaraṇavivekasaṅkhātaṃ vivekapañcakaṃ addasāti vivekadassī. Tena anantajinena tādinā vivekadassinā yāni āpattikkhandhāni desitāni. Ekettha sammati vinā samathehīti ayamettha padasambandho yāni satthārā satta āpattikkhandhāni desitāni tattha ekāpi āpatti vinā samathehi na sammati. Athakho cha samathā cattāri adhikaraṇānīti sabbepime dhammā sammukhāvinayena sammanti sammāyogaṃ gacchanti. Ettha pana eko sammukhāvinayo ca vinā samathehi sammati samathabhāvaṃ gacchati. Na hi tassa aññena samathena vinā anipphatti nāma atthi. Tena vuttaṃ ekettha sammati vinā samathehīti. Iminā tāva adhippāyena aṭṭhakathāsu attho vutto. Mayaṃ pana vināti nipātassa paṭisedhamattamatthaṃ gahetvā ekettha sammati vinā samathehīti etesu sattasu āpattikkhandhesu eko pārājikāpattikkhandho vinā samathehi na samathehi sammatīti etamatthaṃ rocayāma. Vuttaṃpi cetaṃ yā sā āpatti anavasesā sā āpatti na katamena adhikaraṇena na katamamhi ṭhāne na katamena samathena sammatīti. Chaūnadiyaḍḍhasatāti idha upāli bhikkhu adhammaṃ dhammoti dīpeti tasmiṃ adhammadiṭṭhibhede adhammadiṭṭhi tasmiṃ adhammadiṭṭhibhede dhammadiṭṭhi tasmiṃ adhammadiṭṭhibhede vematiko

--------------------------------------------------------------------------------------------- page599.

Tasmiṃ dhammadiṭṭhibhede adhammadiṭṭhi tasmiṃ dhammadiṭṭhibhede vematiko tasmiṃ vematikabhede adhammadiṭṭhi tasmiṃ vematikabhede dhammadiṭṭhi tasmiṃ vematikabhede vematikoti evaṃ yāni aṭṭhārasannaṃ bhedakaravatthūnaṃ vasena aṭṭhārasa aṭṭhakāni saṅghabhedakkhandhake vuttāni tesaṃ vasena chaūnadiyaḍḍhasataṃ āpāyikā veditabbā. Aṭṭhārasa nāpāyikāti idha upāli bhikkhu dhammaṃ dhammoti dīpeti tasmiṃ dhammadiṭṭhibhede dhammadiṭṭhi avinidhāya diṭṭhiṃ avinidhāya khantiṃ avinidhāya ruciṃ anussāveti salākaṃ gāheti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti ayaṃpi kho upāli saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekicchoti evaṃ ekekasmiṃ ekekaṃ katvā saṅghabhedakkhandhakāvasāne vuttā aṭṭhārasa janā. Aṭṭhārasa aṭṭhakā chaūnadiyaḍḍhasatavissajjane vuttāyeva. {478} Kati kammānītiādīnaṃ sabbagāthānaṃ vissajjanaṃ uttānamevāti. Aparadutiyagāthāsaṅgaṇikavaṇṇanā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 3 page 585-599. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11863&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11863&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]