ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page566.

Kaṭhinabhedavaṇṇanā --------- {403} kaṭhine. Aṭṭha mātikāti khandhake vuttā pakkamantikādikā aṭṭha. Palibodhānisaṃsāpi pubbe vuttā eva. {404} Payogassāti cīvaradhovanādino sattavidhassa pubbakaraṇassa atthāya yo udakāharaṇādiko payogo kayirati tassa payogassa. Katame dhammā anantarapaccayena paccayoti anāgatavasena anantarā hutvā katame dhammā paccayā hontīti attho. Samanantarapaccayenāti suṭṭhu anantarapaccayena anantarapaccayameva āsannataraṃ katvā pucchati. Nissayapaccayenāti uppajjamānassa payogassa nissayaṃ ādhārabhāvaṃ upagatā viya hutvā katame dhammā paccayā hontīti attho. Upanissayapaccayenāti upetena nissayapaccayena nissayapaccayameva upagatataraṃ katvā pucchati. Purejātapaccayenāti iminā paṭhamaṃ uppannassa paccayabhāvaṃ pucchati. Pacchājātapaccayenāti iminā pacchā uppajjamānakassa paccayabhāvaṃ pucchati. Sahajātapaccayenāti iminā apubbaṃ acarimaṃ uppajjamānānaṃ paccayabhāvaṃ pucchati. Pubbakaraṇassāti dhovanādino pubbakaraṇassa ca. Paccuddhārassāti purāṇasaṅghāṭiādīnaṃ paccuddharaṇassa. Adhiṭṭhānassāti kaṭhinacīvarādhiṭṭhānassa. Atthārassāti kaṭhinatthārassa. Mātikānañca

--------------------------------------------------------------------------------------------- page567.

Palibodhānañcāti aṭṭhannaṃ mātikānaṃ dvinnaṃ ca palibodhānaṃ. Vatthussāti saṅghāṭiādino kaṭhinavatthussa. Sesaṃ vuttanayameva. Evaṃ yaṃ ca labbhati yaṃ ca na labbhati sabbaṃ pucchitvā idāni yaṃ yassa labbhati tadeva dassento pubbakaraṇaṃ payogassātiādinā nayena vissajjanamāha. Tassattho yaṃ vuttaṃ payogassa katame dhammātiādi tattha vuccate pubbakaraṇaṃ payogassa anantarapaccayena paccayo samanantaranissayaupanissayapaccayena paccayo. Payogassa hi sattavidhaṃpi pubbakaraṇaṃ yasmā tena payogena nipphādetabbassa pubbakaraṇassatthāya so payogo kayirati tasmā imehi catūhi paccayehi paccayo hoti. Purejātapaccaye panesa uddiṭṭhadhammesu ekadhammaṃpi na labhati. Aññadatthuṃ pubbakaraṇassa sayaṃ purejāta- paccayo hoti payoge sati pubbakaraṇassa nipphajjanato. Tena vuttaṃ payogo pubbakaraṇassa purejātapaccayena paccayoti. Pacchājātapaccayaṃ pana labhati. Tena vuttaṃ pubbakaraṇaṃ payogassa pacchājātapaccayena paccayoti. Pacchā uppajjanakassa hi pubbakaraṇassa atthāya so payogo kayirati. Sahajātapaccayaṃ pana mātikāpalibodhānisaṃsasaṅkhāte paṇṇarasa dhamme ṭhapetvā añño payogādīsu ekopi dhammo na labhati. Te eva hi paṇṇarasa dhammā saha kaṭhinatthārena ekato nipphajjantīti aññamaññaṃ sahajātapaccayā honti. Tena vuttaṃ paṇṇarasa dhammā sahajātapaccayena paccayoti. Etenupāyena sabbapadavissajjanāni veditabbāni.

--------------------------------------------------------------------------------------------- page568.

{405} Pubbakaraṇaṃ kiṃnidānantiādipucchāvissajjanaṃ uttānameva. {406-407} Payogo kiṃnidānotiādipucchādvayavissajjanesu. Hetunidāno paccayanidānoti ettha cha cīvarāni hetu ceva paccayo cāti veditabbāni. Pubbapayogādīnaṃ hi sabbesaṃ tāniyeva hetu tāni paccayo. Na hi chabbidhe cīvare asati payogo atthi na pubbakaraṇādīni tasmā payogo hetunidānotiādi vuttaṃ. {408} Saṅgahavāre. Vacībhedenāti imāya saṅghāṭiyā iminā uttarā- saṅgena iminā antaravāsakena kaṭhinaṃ attharāmīti etena vacībhedena. Katimūlādipucchāya vissajjane. Kiriyā majjheti paccuddhāro ceva adhiṭṭhānañca. {411} Vatthuvipannañca hotīti akappiyadussaṃ hoti. Kālavipannaṃ nāma ajja dāyakehi dinnaṃ sve saṅgho kaṭhinatthārakassa deti. Karaṇavipannaṃ nāma tadaheva chinditvā akataṃ. {412} Kaṭhinaṃ jānitabbantiādipucchāya vissajjane. Tesaṃyeva dhammānanti yesu rūpādīsu dhammesu sati kaṭhinaṃ nāma hoti tesaṃ samodhānamissībhāvo. Nāmaṃ nāmakammantiādinā pana kaṭhinanti idaṃ bahūsu dhammesu nāmamattaṃ na paramatthato eko dhammo atthīti dasseti. Catuvīsatiyā ākārehīti na ullikhitamattenātiādīhi pubbe vuttakāraṇehi. Sattarasahi ākārehīti āhatena atthataṃ hoti kaṭhinantiādīhi pubbe vuttakāraṇehi. Nimittakammādīsu yaṃ vattabbaṃ taṃ sabbaṃ kaṭhinakkhandhakavaṇṇanāyaṃ vuttaṃ.

--------------------------------------------------------------------------------------------- page569.

{416} Ekuppādā ekanirodhāti uppajjamānāpi ekato uppajjanti nirujjhamānāpi ekato nirujjhanti. Ekuppādā nānānirodhāti uppajjamānā ekato uppajjanti nirujjhamānā nānā nirujjhanti. Kiṃ vuttaṃ hoti. Sabbepi atthārena saddhiṃ ekato uppajjanti. Atthāre hi sati uddhāro nāma hoti. Nirujjhamānā panettha purimā dve atthārena saddhiṃ ekato nirujjhanti uddhārabhāvaṃ pāpuṇanti. Atthārassa hi nirodho etesañca uddhārabhāvo ekakkhaṇe hoti. Itare nānā nirujjhanti. Tesupi uddhārabhāvaṃ pattesu atthāro tiṭṭhatiyeva. Sesaṃ sabbattha uttānamevāti. Kaṭhinabhedavaṇṇanā niṭṭhitā. Samantapāsādikāya vinayasaṃvaṇṇanāya paññattivaggavaṇṇanā niṭṭhitā. ---------


             The Pali Atthakatha in Roman Book 3 page 566-569. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11497&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11497&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]