ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page564.

Mahāsaṅgāmavaṇṇanā --------- {368-374} mahāsaṅgāme. Vatthuto vā vatthuṃ saṅkamatīti paṭhamapārājikavatthu mayā diṭṭhaṃ vā sutaṃ vāti vatvā puna pucchiyamāno nighaṃsiyamāno na mayā paṭhamapārājikassa vatthu diṭṭhaṃ na sutaṃ dutiyapārājikassa vatthu diṭṭhaṃ vā sutaṃ vāti vadati. Eteneva nayena sesavatthusaṅkamanaṃ vipattito vipattisaṅkamanaṃ āpattito āpattisaṅkamanaṃ ca veditabbaṃ. Yo pana neva mayā diṭṭhaṃ na sutanti vatvā pacchā mayāpetaṃ diṭṭhaṃ vā sutaṃ vāti vadati diṭṭhaṃ vā sutaṃ vāti vatvā pacchā na diṭṭhaṃ na sutanti vadati ayaṃ avajānitvā paṭijānāti paṭijānitvā avajānātīti veditabbo. Eseva aññenaññaṃ paṭicarati nāma. {375} Vaṇṇo avaṇṇoti nīlādivaṇṇāvaṇṇavasena sukkavisaṭṭhi- sikkhāpadaṃ vuttaṃ. Vaṇṇamanuppādananti sañcarittaṃ vuttaṃ. Kāyasaṃsaggādittayaṃ sarūpeneva vuttaṃ. Iti imāni pañca methunadhammassa pubbabhāgo pubbapayogoti veditabbāni. {376} Cattāri apalokanakammānīti adhammena vaggādīni. Sesesupi eseva nayo. Iti cattāri catukkāni soḷasa honti. {379} Bahujanaahitāya paṭipanno hotīti vinayadharena hi evaṃ chandāgatiyā adhikaraṇe vinicchite tasmiṃ vihāre saṅgho dvidhā bhijjati.

--------------------------------------------------------------------------------------------- page565.

Ovādupajīviniyo bhikkhuniyopi dvebhāgā honti. Upāsakāpi upāsikāyopi dārakāpi dārikāyopi dvebhāgā honti. Tesaṃ ārakkhakā devatāpi tatheva dveidhā bhijjanti. Tato bhummadevatā ādiṃ katvā yāva akaniṭṭhabrahmāno dvidhāva honti. Tena vuttaṃ bahujanaahitāya paṭipanno hoti .pe. Dukkhāya devamanussānanti. {382} Visamanissitoti visamāni kāyakammādīni nissito. Gahaṇanissitoti micchādiṭṭhiantagāhikadiṭṭhisaṅkhātaṃ gahaṇaṃ nissito. Balavanissitoti balavante abhiññātabhikkhū nissito. {393} Tassa avajānantoti tassa vacanaṃ avajānanto. Upayogatthe vā sāmivacanaṃ. Taṃ avajānantoti attho. {394} Yaṃ atthāyāti yadatthāya. Taṃ atthanti so attho. Sesaṃ sabbattha uttānamevāti. Mahāsaṅgāmavaṇṇanā niṭṭhitā. ---------


             The Pali Atthakatha in Roman Book 3 page 564-565. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11464&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11464&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]