ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page551.

Dutiyagāthāsaṅgaṇikavaṇṇanā --------- {359} dutiyagāthāsaṅgaṇikāyaṃ. Codanāti vatthuñca āpattiñca dassetvā codanā. Sāraṇāti dosasāraṇā. Saṅgho kimatthāyāti saṅghasannipāto kimatthāya. Matikammaṃ pana kissa kāraṇāti matikammaṃ vuccati mantagahaṇaṃ. Taṃ kissa kāraṇāti attho. Codanā sāraṇatthāyāti vuttappakārā codanā tena cuditakapuggalena katadosasāraṇatthāya. Niggahatthāya sāraṇāti dosasāraṇā pana tassa puggalassa niggahatthāya. Saṅgho pariggahatthāyāti tattha sannipatito saṅgho vinicchayapariggahatthāya. Dhammādhammatulanatthāya suvinicchita- dubbinicchitajānanatthāyāti attho. Matikammaṃ pana pāṭiyekkanti suttantiyattherānañca vinayadharattherānañca mantagahaṇaṃ pāṭekkaṃ pāṭekkaṃ vinicchayasanniṭṭhāpanatthaṃ. Mā kho paṭighanti cuditake vā codake vā kopaṃ mā janayi. Sace anuvijjako tuvanti sace tvaṃ saṅghamajjhe otiṇṇaṃ adhikaraṇaṃ vinicchinituṃ nisinno vinayadharo. Viggāhiyanti 1- na tvaṃ imaṃ dhammavinayaṃ ājānāsītiādinayappavattaṃ. Anatthasañhitanti yā anatthaṃ janayati parisaṅkhobhetvā uṭṭhapeti evarūpiṃ kathaṃ mā abhaṇi. Sutte vinayetiādīsu suttaṃ nāma ubhatovibhaṅgo vinayo nāma khandhako anulomo nāma parivāro @Footnote: 1. viggāhikanti pāli.

--------------------------------------------------------------------------------------------- page552.

Paññattaṃ nāma sakalaṃ vinayapiṭakaṃ anulomikaṃ nāma cattāro mahāpadesā. Anuyogavattaṃ nisāmethāti 1- anuyuñjanavattaṃ nisāmetha. Kusalena buddhimatā katanti chekena paṇḍitena ñāṇapāramippattena bhagavatā nīharitvā ṭhapitaṃ. Suvuttanti supaññāpitaṃ. Sikkhā- padānulomikanti sikkhāpadānaṃ anulomaṃ. Ayaṃ tāva padattho. Ayaṃ panettha sādhippāyasaṅkhepavaṇṇanā sace tvaṃ anuvijjako mā sahasā bhaṇi mā anatthasañhitaṃ viggāhikakathaṃ bhaṇi yaṃ pana kusalena buddhimatā lokanāthena etesu suttādīsu anuyogavattaṃ kataṃ supaññattaṃ sabbasikkhāpadānaṃ anulomaṃ taṃ nisāmaya taṃ upadhārehīti. Gatiṃ na nāsento samparāyikanti attano samparāyesu gatiṃ nipphattiṃ anāsento anuyogavattaṃ nisāmaya yo hi taṃ anisāmetvā anuyuñjati so samparāyikaṃ attano gatiṃ nāseti tasmā taṃ anāsento nisāmayāti attho. Idāni taṃ anuyogavattaṃ dassetuṃ hitesītiādimāha. Tattha hitesīti hitaṃ esanto gavesanto mettiñca mettipubbabhāgañca upaṭṭhapetvāti attho. Kāleti yuttappattakāle ajjhesitakāleyeva tava bhāre kate anuyuñjāti attho. Sahasā vohāraṃ mā padhāresīti yo etesaṃ sahasā vohāro hoti sahasā bhāsitaṃ taṃ mā apadhāresi mā gaṇhittha. Paṭiññānusandhitena kārayeti ettha anusandhitanti kathānusandhi vuccati tasmā paṭiññānusandhinā kāraye kathānusandhiṃ sallakkhetvā paṭiññāya @Footnote: 1. nisāmayātītipi.

--------------------------------------------------------------------------------------------- page553.

Kārayeti attho. Athavā. Paṭiññāya ca anusandhitena ca kāraye lajjipaṭiññāya kāraye alajjivattānusandhināti attho. Tasmā evaṃ paṭiññā lajjīsūti gāthamāha. Tattha vattānusandhitena kārayeti vattānusandhinā kāraye yā assa vattena saddhiṃ paṭiññā sandhiyati tāya paṭiññāya kārayeti attho. Sañciccāti jānanto āpajjati. Parigūhatīti nigūhati na deseti na vuṭṭhāti. Saccaṃ ahaṃpi jānāmīti yaṃ tumhehi vuttaṃ taṃ saccaṃ ahaṃpi naṃ evameva jānāmi. Aññañca tāhanti aññaṃ ca taṃ ahaṃ pucchāmi. Pubbāparaṃ na jānātīti pure kathitañca pacchā kathitañca na jānāti. Akovidoti tasmiṃ pubbāpare akusalo. Anusandhivacanapathaṃ na jānātīti kathānusandhivacanaṃ vinicchayānusandhivacanaṃ ca na jānāti. Sīlavipattiyā codetīti dvīhi āpattikkhandhehi codeti. Ācāradiṭṭhiyāti ācāravipattiyā ceva diṭṭhivipattiyā ca. Ācāravipattiyā codento pañcahāpattikkhandhehi codeti diṭṭhivipattiyā codento micchādiṭṭhiyā ceva antagāhikadiṭṭhiyā ca codeti. Ājīvenapi codetīti ājīvahetu paññattehi chahi sikkhāpadehi codeti. Sesaṃ sabbattha uttānamevāti. Dutiyagāthāsaṅgaṇikavaṇṇanā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 3 page 551-553. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11204&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11204&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]