ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {86} Aññatitthiyapubbavatthusmiṃ yo tāva ayaṃ pasuro so
titthiyapakkantakattā na upasampādetabbo. Yo pana aññopi
nayidha pabbajitapubbo āgacchati tasmiṃ yaṃ kattabbaṃ taṃ dassetuṃ
yo bhikkhave aññopītiādimāha. Tattha tassa cattāro māse
parivāso dātabboti ayaṃ titthiyaparivāso nāma appaṭicchannapari-
vāsotipi vuccati. Ayampana naggaparibbājakasseva ājīvakassa vā
acelakassa vā dātabbo. Sace sopi sāṭakaṃ vā vāḷakambalādīnaṃ
aññataraṃ titthiyaddhajaṃ vā nivāsetvā āgacchati nāssa parivāso
Dātabbo. Aññassa pana tāpasapaṇḍaraṅgādikassa na dātabbova.
     Paṭhamaṃ kesamassuntiādinā tassa āditova sāmaṇerapabbajjaṃ
dasseti. Evaṃ pabbājentehi pana tasmiṃ saṅghamajjhe nisinneyeva
tvaṃ pabbājehi tvaṃ ācariyo hohi tvaṃ upajjhāyo hohīti
bhikkhū na vattabbā. Evaṃ vuttā hi sace tassa ācariyupajjhāyā-
bhāvena jigucchantā na sampaṭicchanti atha nayime mayhaṃ
saddahantīti kujjhitvāpi gaccheyya tasmā taṃ ekamantaṃ netvā tassa
ācariyupajjhāyā pariyesitabbā. {87} Evaṃ kho bhikkhave aññatitthiyapubbo
ārādhako hoti evaṃ anārādhakoti ayamassa parivāsa-
vattadassanatthaṃ mātikā ṭhapitā. Kathañca bhikkhavetiādi tassā
vibhaṅgo. Tattha titthiyaparivāso niganthajātikānaṃyeva dātabbo
na aññesaṃ. Atikāle gāmaṃ pavisatīti bhikkhūnaṃ vattakaraṇavelāyameva
gāmaṃ piṇḍāya pavisati. Atidivā paṭikkamatīti kulagharesu itthī-
purisadārikadārakādīhi saddhiṃ gehasitakathaṃ kathento tattheva bhuñjitvā
bhikkhūsu pattacīvaraṃ paṭisāmetvā uddesaparipucchādīni vā karontesu
paṭisallīnesu vā āgacchati na upajjhāyavattaṃ nācariyavattaṃ
karoti aññadatthuṃ vasanaṭṭhānaṃ pavisitvā niddāyati. Evampi
bhikkhave aññatitthiyapubbo anārādhako hotīti evampi karonto
parivāsavattassa sampādako pūrako na hoti. Vesiyagocaro
vātiādīsu vesiyāti āmisakiñcikkhasampadānādinā sulabhajjhācārā
rūpajīvikā itthiyo. Vidhavāti matapatikā vā vippavutthapatikā vā
Itthiyo. Tā yenakenaci saddhiṃ mittabhāvaṃ patthenti.
Thullakumārikāti yobbanappattā vā yobbanātītā vā kumāriyo. Tā
purisādhippāyāva vicaranti yenakenaci saddhiṃ mittabhāvaṃ patthenti.
Paṇḍakāti ussannakilesā avūpasantapariḷāhā napuṃsakā. Te
pariḷāhavegābhibhūtā yenakenaci saddhiṃ mittabhāvaṃ patthenti. Bhikkhuniyoti
samānapabbajjā itthiyo. Tāhi saddhiṃ khippameva vissāso
hoti tato sīlaṃ bhijjati. Tattha vesiyānaṃ kulesu kulupako hutvā
piṇḍapātacariyādīni vā apadisitvā sinehasanthavajātena hadayena
abhiṇhadassanasallāpakāmatāya tāsaṃ santikaṃ upasaṅkamanto vesiyagocaroti
vuccati. So na cirasseva amukavesiyā saddhiṃ gatoti
vattabbaṃ pāpuṇāti. Esa nayo sabbattha. Sace pana vesiyādayo
salākabhattādīni denti bhikkhūhi saddhiṃ gantvā saddhiṃyeva bhuñjitvā
vā gahetvā vā āgantuṃ vaṭṭati. Gilānā bhikkhuniyo ovadituṃ
vā dhammaṃ vā desetuṃ uddesaparipucchādīni vā dātuṃ gacchantehi
bhikkhūhi saddhiṃ gantuṃ vaṭṭati. Yo pana tathā agantvā
mittasanthavavasena gacchati ayaṃ anārādhako hoti. Uccāvacāni
kiṃkaraṇīyānīti mahantakhuddakāni kammāni. Tattha gaṇḍiṃ paharitvā
samaggena saṅghena sannipatitvā kattabbāni cetiyamahāpāsāda-
paṭisaṅkharaṇādikammāni uccāni nāma. Cīvaradhovanarajanādīni
khandhakapariyāpannāni ca aggisālavattādīni abhisamācārikāni avacāni nāma.
Tattha na dakkho hotīti tesu kammesu cheko susikkhito na hoti.
Alasoti uṭṭhānaviriyasampanno na hoti. Bhikkhusaṅghassa kammaṃ
atthīti sutvā pageva bhattakiccaṃ katvā gabbhantaraṃ pavisitvā
yāvadatthaṃ supitvā sāyaṃ nikkhamati. Tatrupāyāyāti tesu kammesu
upāyabhūtāya. Vīmaṃsāyāti ṭhānuppattikāya vīmaṃsāya idameva
kattabbaṃ idameva na kattabbanti tasmiṃyeva khaṇe uppannapaññāya
samannāgato na hoti. Na alaṃ kātuṃ na alaṃ saṃvidhātunti
sahatthāpi kātuṃ samattho na hoti gaṇhatha bhante gaṇha
dahara gaṇha sāmaṇera sace tumhe vā na karissatha amhe
vā na karissāma kodāni idaṃ karissatīti evaṃ ussāhaṃ janetvā
saṃvidhātuṃ aññamaññaṃ kāretuṃpi samattho na hoti. Bhikkhūhi kammaṃ
karissāmāti vutte kiñci rogaṃ apadisati bhikkhūnaṃ kammaṃ karontānaṃ
samīpeneva vicarati sīsameva dasseti ayampi anārādhako
hoti. Na tibbacchandoti balavacchando na hoti. Uddeseti
pālipariyāpuṇane. Paripucchāyāti atthasaṃvaṇṇane. Adhisīleti
pāṭimokkhasīle. Adhicitteti lokiyasamādhibhāvanāya. Adhipaññāyāti
lokuttaramaggabhāvanāya. Saṅkanto hotīti idhāgato hoti.
Tassa satthunoti tassa titthāyatanasāmikassa. Tassa diṭṭhiyāti
tassa santakāya laddhiyā. Idāni sāyeva laddhi yasmā tassa
titthakarassa khamati ceva ruccati ca idameva saccanti ca daḷhagāhena
gahitā tasmā tassa khanti ruci ādāyoti vuccati tena vuttaṃ
tassa khantiyā tassa ruciyā tassa ādāyassāti. Avaṇṇe
Bhaññamāneti garahāya bhaññamānāya. Anabhiraddhoti aparipuṇṇa-
saṅkappo no paggahitacitto. Udaggoti abbhunnatakāyacitto.
Idaṃ bhikkhave saṅghātanikaṃ aññatitthiyapubbassa anārādhanīyasminti
bhikkhave yadidaṃ tassa satthuno tasseva ca laddhiyā avaṇṇe
bhaññamāne kiṃ ime paraṃ garahantīti kāyavacīvikāranibbattakaṃ
anattamanattaṃ buddhādīnañca avaṇṇe bhaññamāne attamanattaṃ yañca
tasseva buddhādīnañca vaṇṇe bhaññamāne attamanattānattamanattaṃ
idaṃ aññatitthiyapubbassa anārādhanīyasmiṃ saṅghātanikaṃ. Anārādhake
parivāsavattaṃ apūrake kamme idaṃ liṅgaṃ idaṃ lakkhaṇaṃ idamacalaṃ
idaṃ balaṃ idaṃ pamāṇanti vuttaṃ hoti. Evaṃ anārādhako kho
bhikkhave aññatitthiyapubbo āgato na upasampādetabboti ito
ekenapi aṅgena samannāgato na upasampādetabbo. Sukkapakkhe
sabbaṃ vuttavipallāsena veditabbaṃ. Evaṃ ārādhako kho bhikkhaveti
evaṃ nātikāle gāmappavesanā nātidivāppaṭikkamanaṃ avesiyādi-
gocaratā sabrahmacārīnaṃ kiccesu dakkhatā uddesādīsu
tibbacchandatā titthiyānaṃ avaṇṇabhaṇane attamanatā buddhādīnaṃ
avaṇṇabhaṇane anattamanatā titthiyānaṃ vaṇṇabhaṇane anattamanatā
buddhādīnaṃ vaṇṇabhaṇane attamanatāti imesaṃ aṭṭhannaṃ titthiyavattānaṃ
paripūraṇena ārādhako paritosako bhikkhūnaṃ aññatitthiyapubbo āgato
upasampādetabbo. Sace pana upasampadamālakepi ekavattaṃ
bhindati puna cattāro māse parivasitabbaṃ. Yathā pana bhinnasikkhāya
Sikkhamānāya puna sikkhāpadāni ca sikkhāsammati ca dīyati evaṃ
nayimassa kiñci puna dātabbamatthi. Pubbe dinnaparivāsoyeva hi
tassa parivāso tasmā puna cattāro māse parivasitabbaṃ. Sace
parivasanto antarā aṭṭhasamāpattiyo nibbatteti lokiyadhammo
nāma kuppanasabhāvo neva upasampādetabbo. Cattāro māse
pūritavattova upasampādetabbo. Sace pana parivasanto cattāri
mahābhūtāni pariggaṇhāti upādārūpāni paricchindati nāmarūpaṃ
vavatthapeti tilakkhaṇaṃ āropetvā vipassanaṃ ārabhati lokiyadhammo
nāma kuppanasabhāvo neva upasampādetabbo. Sace pana vipassanaṃ
vaḍḍhetvā sotāpattimaggaṃ paṭilabhati paripuṇṇaṃyeva hoti vattaṃ
samūhatāni sabbadiṭṭhigatāni abbuḷhaṃ vicikicchāsallaṃ taṃdivasameva
upasampādetabbo. Sacepi titthiyaliṅge ṭhito sotāpanno hoti
parivāsadānakiccaṃ natthi tadaheva pabbājetvā upasampādetabbo.
     Upajjhāyamūlakaṃ cīvaraṃ pariyesitabbanti upajjhāyaṃ issaraṃ katvā tassa
cīvaraṃ pariyesitabbaṃ. Pattampi tatheva. Tasmā yadi upajjhāyassa
pattacīvaraṃ atthi imassa dehīti vattabbo. Atha natthi aññe
dātukāmā honti tehipi upajjhāyasseva dātabbaṃ imaṃ tumhākaṃ
katvā imassa dethāti. Kasmā. Titthiyā nāma vilomā honti
saṅghena me pattacīvaraṃ dinnaṃ kiṃ mayhaṃ tumhesu āyatanti vatvā
ovādānusāsaniṃ na kareyyuṃ. Upajjhāye pana āyatajīvikattā tassa
vacanakaro bhavissati. Tenassa upajjhāyamūlakaṃ cīvaraṃ pariyesitabbanti
Vuttaṃ. Bhaṇḍukammāyāti kesoropanatthaṃ. Bhaṇḍukammakathā parato
āgamissati. Aggikāti aggiparicaraṇakā. Jaṭilakāti tāpasā.
Ete bhikkhave kiriyavādinoti ete kiriyaṃ nappaṭibāhanti atthi
kammaṃ atthi kammavipākoti evaṃ diṭṭhikā. Sabbabuddhā hi
nekkhammapāramiṃ pūrayamānā etameva pabbajjaṃ pabbajitvā pāramiṃ
pūresuṃ mayāpi tatheva pūritā na etesaṃ sāsane pabbajjā
vilomā tasmā upasampādetabbā na tesaṃ parivāso dātabbo.
Imāhaṃ bhikkhave ñātīnaṃ āveṇikaṃ parihāraṃ dammīti imaṃ ahaṃ tesaṃ
pāṭekkaṃ odissakaṃ parihāraṃ dadāmi. Kasmā evamāha. Te
hi titthāyatane pabbajitāpi sāsanassa avaṇṇakāmā na honti
amhākaṃ ñātiseṭṭhassa sāsananti vaṇṇavādinova honti tasmā
evamāhāti.
                 Aññatitthiyavatthukathā niṭṭhitā.



             The Pali Atthakatha in Roman Book 3 page 53-59. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1107              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1107              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=100              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=2764              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=2930              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=2930              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]