ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page542.

Adhikaraṇabhedavaṇṇanā -------- {340} adhikaraṇabhede. Ime dasa ukkoṭāti adhikaraṇānaṃ ukkoṭetvā puna adhikaraṇaukkoṭena samathānaṃ ukkoṭaṃ dassetuṃ vivādādhikaraṇaṃ ukkoṭento kati samathe ukkoṭetītiādimāha. Tattha vivādādhikaraṇaṃ ukkoṭento dve samathe ukkoṭetīti sammukhāvinayaṃ ca yebhuyyasikañca ime dve ukkoṭeti paṭisedheti paṭikkosetīti attho. Anuvādādhikaraṇaṃ ukkoṭento cattāroti sammukhāvinayaṃ sativinayaṃ amūḷhavinayaṃ tassa pāpiyasikanti ime cattāro samathe ukkoṭeti. Āpattādhikaraṇaṃ ukkoṭento tayoti sammukhāvinayaṃ paṭiññātakaraṇaṃ tiṇavatthārakanti ime tayo samathe ukkoṭeti. Kiccādhikaraṇaṃ ukkoṭento ekanti sammukhāvinayaṃ imaṃ ekaṃ samathaṃ ukkoṭeti. {341} Kati ukkoṭātiādipucchānaṃ vissajjane. Dvādasasu ukkoṭesu akataṃ kammantiādayo tāva tayo ukkoṭā visesato dutiye anuvādādhikaraṇe labbhanti. Anīhatantiādayo tayo paṭhame vivādādhikaraṇe labbhanti. Avinicchitantiādayo tayo tatiye āpattādhikaraṇe labbhanti. Avūpasantantiādayo tayo catutthe kiccādhikaraṇe labbhanti. Apica dvādasāpi ekekasmiṃ adhikaraṇe

--------------------------------------------------------------------------------------------- page543.

Labbhantiyeva. Tatthajātakaṃ adhikaraṇaṃ ukkoṭetīti yasmiṃ vihāre mayhaṃ iminā patto gahito cīvaraṃ gahitantiādinā nayena pattacīvarādīnaṃ atthāya adhikaraṇaṃ uppannaṃ hoti tasmiṃyeva vihāre āvāsikā sannipatitvā alaṃ āvusoti attapaccatthike saññāpetvā pālimuttakavinicchayeneva vūpasamenti. Idaṃ tatthajātakaṃ adhikaraṇaṃ nāma. Yenāpi vinicchayeneva samitaṃ sopi eko samathoyeva. Imaṃ ukkoṭentassāpi pācittiyaṃ. Tatthajātakaṃ vūpasantanti sace pana taṃ adhikaraṇaṃ nevāsikā vūpasametuṃ na sakkonti. Athañño vinayadharo thero āgantvā kiṃ āvuso imasmiṃ vihāre uposatho vā pavāraṇā vā ṭhitāti pucchati. Tehi ca tasmiṃ adhikaraṇe kathite taṃ adhikaraṇaṃ khandhakato ca parivārato ca suttena vinicchinitvā vūpasameti. Idaṃ tatthajātakaṃ vūpasantaṃ nāma adhikaraṇaṃ etaṃ ukkoṭentassāpi pācittiyameva. Antarāmaggeti te ce attapaccatthikā na mayaṃ etassa vinicchaye tiṭṭhāma nāyaṃ vinaye kusalo asukasmiṃ nāma gāme vinayadharā therā vasanti tattha gantvā vinicchinissāmāti gacchantā antarāmaggeyeva kāraṇaṃ sallakkhetvā aññamaññaṃ vā saññāpenti aññe vā te bhikkhū nijjhāpenti idaṃpi vūpasantameva hoti. Evaṃ vūpasantaṃ antarāmagge adhikaraṇaṃ ukkoṭeti yo tassāpi pācittiyaṃ eva. Antarāmagge vūpasantanti naheva kho pana aññamaññaṃ saññattiyā vā sabhāgabhikkhunijjhāpanena vā vūpasantaṃ hoti. Apica kho paṭipathaṃ āgacchanto

--------------------------------------------------------------------------------------------- page544.

Eko vinayadharo disvā katthāvuso gacchathāti pucchitvā asukannāma gāmaṃ iminā nāma kāraṇenāti vutte alaṃ āvuso kiṃ tattha gatenāti tattheva dhammena vinayena taṃ adhikaraṇaṃ vūpasameti idaṃ antarāmagge vūpasantaṃ nāma. Etaṃ ukkoṭentassāpi pācittiyameva. Tattha gatanti sace pana alaṃ āvuso kintattha gatenāti vuccamānāpi mayaṃ tattheva gantvā vinicchayaṃ pāpessāmāti vinayadharassa vacanaṃ anādiyitvā gacchantiyeva gantvā sabhāgabhikkhūnaṃ etamatthaṃ ārocenti. Sabhāgabhikkhū alaṃ āvuso saṅghasannipātaṃ nāma garukanti tattheva nisīdāpetvā vinicchinitvā saññāpenti. Idaṃpi vūpasantameva hoti. Evaṃ vūpasantaṃ tattha gataṃ adhikaraṇaṃ ukkoṭeti yo tassāpi pācittiyameva. Tattha gataṃ vūpasantanti naheva kho pana sabhāgabhikkhūnaṃ saññattiyā vūpasantaṃ hoti. Api ca kho saṅghaṃ sannipātetvā ārocitaṃ saṅghamajjhe vinayadharā vūpasamenti. Idaṃ tattha gataṃ vūpasantaṃ nāma. Etaṃ ukkoṭentassāpi pācittiyameva. Sativinayanti khīṇāsavassa dinnaṃ sativinayaṃ ukkoṭeti pācittiyameva. Ummattakassa dinne amūḷhavinaye pāpussannassa dinnāya tassa pāpiyasikāyapi eseva nayo. Tiṇavatthārakaṃ ukkoṭetīti saṅghena tiṇavatthārakasamathena vūpasamite adhikaraṇe āpatti nāma ekaṃ bhikkhuṃ upasaṅkamitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā desiyamānā vuṭṭhāti. Yaṃ panetaṃ niddāyantassāpi āpattivuṭṭhānaṃ nāma etaṃ mayhaṃ na khamatīti evaṃ vadantopi tiṇavatthārakaṃ ukkoṭeti nāma.

--------------------------------------------------------------------------------------------- page545.

Tassāpi pācittiyameva. Chandāgatiṃ .pe. Gacchanto adhikaraṇaṃ ukkoṭetīti vinayadharo hutvā attano upajjhāyādīnaṃ atthāya adhammaṃ dhammotiādīni dīpetvā pubbe vinicchitaṃ adhikaraṇaṃ dvādasasu ukkoṭesu yenakenaci ukkoṭento chandāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti nāma. Dvīsu pana attapaccatthikesu ekasmiṃ anatthamme acarītiādinā nayena samuppannāghāto tassa parājayaṃ āropanatthaṃ adhammaṃ dhammotiādīni dīpetvā pubbe vinicchitaṃ adhikaraṇaṃ dvādasasu ukkoṭesu yenakenaci ukkoṭento dosāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti nāma. Mando pana momūho momūhattāeva adhammaṃ dhammotiādīni dīpetvā vuttanayeneva ukkoṭento mohāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti nāma. Sace pana dvīsu attapaccatthikesu eko visamāni kāyakammādīni gahaṇamicchādiṭṭhiṃ balavante ca pakkhantariye abhiññāte bhikkhū nissitattā visamanissito gahaṇanissito balavanissito ca hoti. Tassa bhayena ayamme jīvitantarāyaṃ vā brahmacariyantarāyaṃ vā kareyyāti adhammaṃ dhammotiādīni dīpetvā vuttanayeneva ukkoṭento bhayāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti nāma. Tadahupasampannoti eko sāmaṇero byatto hoti bahussuto so vinicchaye parājayaṃ patvā maṅkubhūte bhikkhū disvā pucchati kasmā maṅkubhūtatthāti. Te tassa taṃ kāraṇaṃ ārocenti. So te evaṃ vadeti hotu bhante maṃ upasampādetha ahantaṃ adhikaraṇaṃ vūpasamessāmīti. Te

--------------------------------------------------------------------------------------------- page546.

Taṃ upasampādenti. So dutiyadivase bheriṃ paharitvā saṅghaṃ sannipāteti. Tato bhikkhūhi kena saṅgho sannipātitoti vutto mayāti vadati. Kasmā sannipātitoti. Hiyyo adhikaraṇaṃ dubbinicchitaṃ tamahaṃ ajja vinicchinissāmīti. Tvaṃ pana hiyyo kuhiṃ gatoti. Anupasampannosmi bhante ajja pana upasampannomhīti. So vattabbo idaṃ āvuso tumhādisānaṃ bhagavatā sikkhāpadaṃ paññattaṃ tadahupasampanno ukkoṭeti ukkoṭanakaṃ pācittiyanti gaccha āpattiṃ desehīti. Āgantukepi eseva nayo. Kārakoti evaṃ saṅghena saddhiṃ adhikaraṇaṃ vinicchinitvā pariveṇagataṃ parājitā bhikkhū vadanti kissa bhante tumhehi evaṃ vinicchitaṃ adhikaraṇaṃ nanu evaṃ vinicchinitabbanti. So kasmā paṭhamaṃyeva evaṃ na vadethāti taṃ adhikaraṇaṃ ukkoṭeti. Yo evaṃ kārako ukkoṭeti tassāpi ukkoṭanakaṃ pācittiyaṃ. Chandadāyakoti eko adhikaraṇavinicchaye chandaṃ datvā sabhāge bhikkhū parājayaṃ patvā āgate maṅkubhūte disvā svedāni ahaṃ vinicchinissāmīti saṅghaṃ sannipātāpetvā kasmā sannipātāpesīti vutto hiyyo adhikaraṇaṃ dubbinicchitaṃ taṃ ahaṃ ajja vinicchinissāmīti. Hiyyo pana tvaṃ kattha gatoti. Chandaṃ datvā nisinnomhīti. So vattabbo idaṃ āvuso tumhādisānaṃ bhagavatā sikkhāpadaṃ paññattaṃ chandadāyako ukkoṭeti ukkoṭanakaṃ pācittiyanti gaccha āpattiṃ desehīti. {342} Vivādādhikaraṇaṃ kiṃnidānantiādīsu. Kinnidānamassāti

--------------------------------------------------------------------------------------------- page547.

Kinnidānaṃ. Ko samudayo assāti kiṃsamudayaṃ. Kā jāti assāti kiṃjātikaṃ. Ko pabhavo ko sambhāro kiṃ samuṭṭhānaṃ assāti kiṃsamuṭṭhānaṃ. Sabbānetāni kāraṇavevacanāniyeva. Vivādanidānanti- ādīsupi. Aṭṭhārasabhedakaravatthusaṅkhāto vivādo nidānametassāti vivādanidānaṃ. Vivādaṃ nissāya uppajjanakavivādavasenetaṃ vuttaṃ. Anuvādo nidānaṃ assāti anuvādanidānaṃ. Idaṃpi anuvādaṃ nissāya uppajjanakaanuvādavasena vuttaṃ. Āpatti nidānaṃ assāti āpattinidānaṃ. Āpattādhikaraṇapaccayā catasso āpattiyo āpajjatīti evaṃ āpattiṃ nissāya uppajjanakaāpattivasenetaṃ vuttaṃ. Kiccayaṃ nidānamassāti kiccayanidānaṃ. Catubbidhaṃ saṅghakammaṃ kāraṇamassāti attho. Ukkhittānuvattikāya bhikkhuniyā yāvatatiyaṃ samanubhāsanādīnaṃ kiccaṃ nissāya uppajjanakakiccānaṃ vasenetaṃ vuttaṃ. Ayaṃ catunnaṃpi adhikaraṇānaṃ vissajjanapakkhe ekapadayojanā. Etenānusārena sabbapadāni yojetabbāni. Dutiyapucchāya hetunidānantiādimhi vissajjane navannaṃ kusalākusalābyākatahetūnaṃ vasena hetunidānāditā veditabbā. Tatiyapucchāya vissajjane byañjanamattaṃ nānaṃ. Hetuyeva hi ettha paccayoti vutto. {343} Mūlapucchāya vissajjane. Dvādasa mūlānīti kodhaupanāha- yugaḷakādīni cha vivādamūlāni lobhadosamohā tayo alobhādosāmohā tayoti imāni ajjhattasantānappavattāni dvādasa mūlāni. Cuddasa mūlānīti tāneva dvādasa kāyavācāhi saddhiṃ cuddasa honti.

--------------------------------------------------------------------------------------------- page548.

Cha mūlānīti kāyādīni cha samuṭṭhānapucchāya vissajjane aṭṭhārasa bhedakaravatthūni samuṭṭhānāni. Tañhi etesu aṭṭhārasasu bhedakaravatthūsu samuṭṭhāti etehi vā kāraṇabhūtehi samuṭṭhāti tenassetāni samuṭṭhānānīti vuccanti. Esa nayo sabbattha. {344} Vivādādhikaraṇaṃ āpattītiādibhede ekena adhikaraṇena kiccādhikaraṇenāti idaṃ adhikaraṇesu yena adhikaraṇena sammanti taṃ dassetuṃ vuttaṃ. Na panetāni ekaṃsato kiccādhikaraṇeneva sammanti. Na hi puggalassa santike desentassa kiccādhikaraṇannāma atthi. Na katamena samathenāti sāvasesāpatti viya na sammati. Na hi sakkā sā desetuṃ na tato paṭṭhāya suddhante patiṭṭhātuṃ. {348} Vivādādhikaraṇaṃ hoti anuvādādhikaraṇantiādinayo uttānoyeva. {349} Tato paraṃ yattha sativinayotiādikā sammukhāvinayaṃ amuñcitvā chayamakapucchā vuttā tāsaṃ vissajjaneneva attho pakāsito. {351} Saṃsaṭṭhādipucchānaṃ vissajjane. Saṃsaṭṭhāti sativinaya- kammavācākhaṇasmiṃyeva dvinnaṃpi samathānaṃ siddhattā sammukhāvinayoti vā sativinayoti vā ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā. Yasmā pana kadalikkhandhe pattavaddhanaṃ viya na sakkā tesaṃ vinibbhujitvā nānākaraṇaṃ dassetuṃ. Tena vuttaṃ na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetunti. Esa nayo sabbattha. {352} Kiṃnidānoti pucchānaṃ vissajjane. Nidānaṃ nidānamassāti nidānanidāno. Tattha saṅghasammukhatā dhammasammukhatā vinayasammukhatā

--------------------------------------------------------------------------------------------- page549.

Puggalasammukhatāti idaṃ sammukhāvinayassa nidānaṃ. Sativepullappatto khīṇāsavo laddhūpavādo sativinayassa nidānaṃ ummattako bhikkhu amūḷhavinayassa nidānaṃ yo ca deseti yassa ca deseti ubhinnaṃ sammukhībhāvo paṭiññātakaraṇassa nidānaṃ bhaṇḍanajātānaṃ adhikaraṇaṃ vūpasametuṃ asakkuṇeyyatā yebhuyyasikāya nidānaṃ pāpussanno puggalo tassa pāpiyasikāya nidānaṃ bhaṇḍanajātānaṃ bahuassāmaṇakaajjhācāro tiṇavatthārakassa nidānaṃ. Hetupaccayavārā vuttanayā eva. {353} Mūlapucchāya vissajjanaṃ uttānameva. Samuṭṭhānapucchāya kiñcāpi sattannaṃ samathānaṃ katame chattiṃsa samuṭṭhānāti vuttaṃ sammukhāvinayassa pana kammasaṅgahābhāvena samuṭṭhānābhāvato channaṃyeva samathānaṃ cha samuṭṭhānāni vibhattāni. Tattha kammassa kiriyāti ñatti veditabbā. Karaṇanti tassāyeva ñattiyā ṭhapetabbakāle ṭhapanaṃ. Upagamananti sayaṃ upagamanaṃ attanāyeva tassa kammassa karaṇanti attho. Ajjhupagamananti ajjhesanupagamanaṃ aññaṃ saddhivihārikādikaṃ imaṃ kammaṃ karohīti ajjhesananti attho. Adhivāsanāti vuccati me etaṃ karotu saṅghoti evaṃ adhivāsanā chandadānanti attho. Appaṭikkosanāti na me taṃ khamati mā evaṃ karothāti appaṭisedhanā. Iti channaṃ chakkānaṃ vasena chattiṃsa samuṭṭhānā veditabbā. {354} Nānatthapucchāvissajjanaṃ uttānameva. Adhikaraṇapucchāvissajjane. Ayaṃ vivādo no adhikaraṇanti ayaṃ mātāputtādīnaṃ vivādo viruddhavādattā vivādo nāma hoti.

--------------------------------------------------------------------------------------------- page550.

Samathehi pana adhikaraṇīyatāyābhāvato adhikaraṇaṃ na hoti. Anuvādādīsupi eseva nayo. Sesaṃ sabbattha uttānameva. Adhikaraṇabhedavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 3 page 542-550. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11034&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11034&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]