ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {331} Ekādasakesu. Ekādasāti paṇḍakādayo ekādasa.
Ekādasa pādukāti dasa ratanamayā ekā kaṭṭhapādukā
tiṇapādukā muñjapādukā pabbajapādukādayo pana kaṭṭhapādukasaṅgahameva
gacchanti. Ekādasa pattāti tambalohamayena vā dārumayena vā
saddhiṃ dasa ratanamayā. Ekādasa cīvarānīti sabbanīlakādīni.
Ekādasa yāvatatiyakāti ukkhittānuvattikā bhikkhunī saṅghādisesā
aṭṭha ariṭṭho caṇḍakāḷīti. Ekādasa antarāyikā nāma na
sīmanimittātiādayo. Ekādasa cīvarāni adhiṭṭhātabbānīti ticīvaraṃ
vassikasāṭikā nisīdanaṃ paccattharaṇaṃ kaṇḍupaṭicchādi mukhapuñchanacoḷaṃ
parikkhāracoḷaṃ udakasāṭikā saṅkacchikāti. Na vikappetabbānīti
etāneva adhiṭṭhitakālato paṭṭhāya na vikappetabbāni. Gaṇṭhikā
ca vīthā ca suttamayena saddhiṃ ekādasa honti. Te sabbe
khuddakakkhandhake niddiṭṭhā. Paṭhaviyo paṭhavisikkhāpade niddiṭṭhā.
Nissayapaṭipassaddhiyo upajjhāyamhā pañca ācariyamhā cha evaṃ
ekādasa. Avandiyapuggalā naggena saddhiṃ ekādasa te sabbe
senāsanakkhandhake niddiṭṭhā. Ekādasa paramāni pubbe vuttesu
cuddasasu ekādasakavasena yojetvā veditabbāni. Ekādasa
varānīti mahāpajāpatiyā yācitavarena saddhiṃ pubbe vuttāni dasa.

--------------------------------------------------------------------------------------------- page528.

Ekādasa sīmādosā atikhuddakasīmaṃ sammannantītiādinā nayena kammavagge āgamissanti. Akkosakaparibhāsake puggale ekādasādīnavā nāma. Yo so bhikkhave bhikkhu akkosakaparibhāsako sabrahmacārīnaṃ ariyupavādī aṭṭhānametaṃ anavakāso yaṃ so ekādasannaṃ byasanānaṃ na aññataraṃ byasanaṃ nigaccheyya. Katamesaṃ ekādasannaṃ. Anadhigataṃ nādhigacchati adhigatā parihāyati saddhammassa na vodāyanti saddhammesu vā avamāniko hoti anabhirato vā brahmacariyaṃ carati aññataraṃ vā saṅkiliṭṭhaṃ āpattiṃ āpajjati sikkhaṃ vā paccakkhāya hīnāyāvattati gāḷhaṃ vā rogātaṅkaṃ phusati ummādaṃ vā pāpuṇāti cittakkhepaṃ sammūḷho kālaṃ karoti kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatīti. Ettha ca saddhammoti buddhavacanaṃ adhippetaṃ. Āsevitāyāti ādito paṭṭhāya sevitāya. Bhāvitāyāti nipphāditāya vaḍḍhitāya vā. Bahulīkatāyāti punappunaṃ katāya. Yānīkatāyāti suyuttayānasadisāya katāya. Vatthukatāyāti yathā patiṭṭhā hoti evaṃ katāya. Anuṭṭhitāyāti anu anu pavattitāya niccādhiṭṭhitāyāti attho. Paricittāyāti samantato citāya sabbadisāsu citāya ācitāya abhivaḍḍhitāyāti attho. Susamāraddhāyāti suṭṭhu samāraddhāya vasībhāvaṃ upanītāyāti attho. Na pāpakaṃ supinanti pāpakameva na passati bhaddakaṃ pana vuḍḍhikāraṇabhūtaṃ passati. Devatā rakkhantīti ārakkhadevatā dhammikaṃ rakkhaṃ paccupaṭṭhāpenti.

--------------------------------------------------------------------------------------------- page529.

Tuvaṭaṃ cittaṃ samādhiyatīti khippaṃ samādhiyati. Uttariṃ appaṭivijjhantoti mettajjhānato uttariṃ arahattaṃ asacchikaronto sekho vā puthujjano vā hutvā kālaṃ karonto brahmalokūpago hoti. Sesaṃ sabbattha uttānamevāti. Ekādasakavaṇṇanāpariyosānā ekuttarikavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 3 page 527-529. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10758&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10758&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]