ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {330} Dasakesu. Dasa āghātavatthūnīti navake vuttāni nava
aṭṭhāne vā pana āghāto jāyatīti iminā saddhiṃ dasa honti.
Āghātapaṭivinayāpi tattha vuttā nava aṭṭhāne vā pana āghāto
jāyati taṃ kutettha labbhāti āghātaṃ paṭivinetīti iminā saddhiṃ dasa
veditabbā. Dasa vinītavatthūnīti dasahi āghātavatthūhi viratisaṅkhātāni
Dasa. Dasavatthukā micchādiṭaṭhīti natthi dinnantiādivasena
veditabbā. Atthi dinnantiādivasena sammādiṭṭhi. Sassato
lokotiādivasena pana antagāhikā diṭṭhi veditabbā. Dasa
micchattā micchādiṭṭhiādayo micchāvimuttipariyosānā. Viparītā
sammattā. Salākagāhā samathakkhandhake niddiṭṭhā. Dasahaṅgehi
samannāgato bhikkhu ubbāhikāya sammannitabboti sīlavā hotītiādinā
nayena samathakkhandhake vuttehi. Dasa ādīnavā rājante-
purappavesane rājasikkhāpade niddiṭṭhā. Dasa dānavatthūnīti annaṃ
pānaṃ vatthaṃ yānaṃ mālāgandhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyaṃ.
Dasa ratanānīti muttāmaṇiveḷuriyādīni dasa.
     Dasa paṃsukūlānīti sosānikaṃ pāpaṇikaṃ undurakhāyitaṃ upacikakhāyitaṃ
aggidaḍḍhaṃ gokhāyitaṃ ajikākhāyitaṃ thūpacīvaraṃ abhisekiyaṃ gatapaṭiyāgatanti
etesu upasampannena ussukkaṃ kātabbaṃ. Dasa cīvaradhāraṇānīti
sabbanīlakādicīvarāni dhārentīti vuttavasena dasāti kurundiyaṃ vuttaṃ.
Mahāaṭṭhakathāyaṃ pana navasu kappiyacīvaresu udakasāṭikaṃ vā saṅkacchikaṃ
vā pakkhipitvā dasāti vuttaṃ. Avandiyapuggalā senāsanakkhandhake
niddiṭṭhā. Akkosavatthūni omasavāde niddiṭṭhāni. Dasa ākārā
pesuññasikkhāpade niddiṭṭhā. Dasa senāsanānīti mañco pīṭhaṃ
bhisī bimbohanaṃ cimilikā uttarattharaṇaṃ taṭṭikā cammakhaṇḍo nisīdanaṃ
paccattharaṇaṃ tiṇasanthāro paṇṇasanthāroti. Dasa varāni yāciṃsūti
visākhā aṭṭha suddhodanamahārājā ekaṃ jīvako ekaṃ.
Yāguānisaṃsā ca akappiyamaṃsāni ca bhesajjakkhandhake niddiṭṭhāni.
Sesaṃ sabbattha uttānamevāti.
                   Dasakavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 3 page 525-527. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10729              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10729              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]