ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {328} Aṭṭhakesu. Aṭṭhānisaṃseti na mayaṃ iminā bhikkhunā saddhiṃ
uposathaṃ karissāma vinā iminā bhikkhunā uposathaṃ karissāma
na mayaṃ iminā bhikkhunā saddhiṃ pavāreyyāma saṅghakammaṃ karissāma
āsane nisīdissāma yāgupāne nisīdissāma bhattagge nisīdissāma
ekacchanne vasissāma yathāvuḍḍhaṃ abhivādanaṃ paccupaṭṭhānaṃ añjalīkammaṃ
sāmīcikammaṃ karissāma vinā iminā bhikkhunā karissāmāti
evaṃ kosambikakkhandhake vutte ānisaṃse. Dutiyaaṭṭhakepi eseva
nayo. Tampi hi evameva kosambikakkhandhake vuttaṃ. Aṭṭha
yāvatatiyakāti bhikkhūnaṃ terasake cattāro bhikkhunīnaṃ sattarasake
bhikkhūhi asādhāraṇā cattāroti aṭṭha. Aṭṭhahākārehi kulāni
dūsetīti kulāni dūseti pupphena vā phalena vā cuṇṇena vā
mattikāya vā dantakaṭṭhena vā veḷunā vā vejjikāya vā
jaṅghapesanikena vāti imehi aṭṭhahi. Aṭṭha mātikā cīvarakkhandhake
aparā aṭṭha kaṭhinakkhandhake vuttā. Aṭṭhahi asaddhammehīti lābhena
Alābhena yasena ayasena sakkārena asakkārena pāpicchatāya
pāpamittatāya. Lokadhammā nāma lābhe sārāgo alābhe
paṭivirodho yase ayase pasaṃsāya nindāya sukhe sārāgo dukkhe
paṭivirodhoti. Aṭṭhaṅgiko musāvādoti vinidhāya saññanti iminā
saddhiṃ pāliyaṃ āgatehi sattahīti aṭṭhahi aṅgehi aṭṭhaṅgiko.
     Aṭṭha uposathaṅgānīti
              pāṇaṃ na haññe na cādinnamādiye
              musā na bhāse na ca majjapo siyā
              abrahmacariyā virameyya methunā
              rattiṃ na bhuñjeyya vikālabhojanaṃ
              mālaṃ na dhāre na ca gandhamācare
              mañce chamāyaṃva sayetha santhate
              etaṃ hi aṭṭhaṅgikamāhuposathaṃ
              buddhena dukkhantagunā pakāsitanti
     evaṃ vuttāni aṭṭha. Aṭṭha dūteyyaṅgānīti idha bhikkhave bhikkhu
sotā ca hoti sāvetā cātiādinā nayena saṅghabhedake vuttāni.
Titthiyavattāni mahākhandhake niddiṭṭhāni. Anatirittā ca atirittā ca
pavāraṇasikkhāpade niddiṭṭhā. Aṭṭhannaṃ paccuṭaṭhātabbanti bhattagge
vuḍḍhabhikkhunīnaṃ āsanampi tāsaṃyeva dātabbaṃ. Upāsikāti visākhā.
Aṭṭhānisaṃsā vinayadhareti pañcake vuttesu pañcasu tassādheyyo
uposatho pavāraṇā saṅghakammanti ime tayo pakkhipitvā aṭṭha
Veditabbā. Aṭṭha paramānīti pubbe vuttaparamāneva aṭṭhakavasena
yojetvā veditabbāni. Aṭṭhasu dhammesu sammāvattitabbanti
na pakatattassa bhikkhuno uposatho ṭhapetabbo na pavāraṇā
ṭhapetabbātiādinā nayena samathakkhandhake niddiṭṭhesu aṭṭhasu.
Sesaṃ sabbattha uttānamevāti.
                   Aṭṭhakavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 3 page 522-524. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10657              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10657              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]