ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {327} Sattakesu. Satta sāmīciyoti pubbe vuttesu chasu sā ca
bhikkhunī anabbhitā tā ca bhikkhuniyo gārayhā ayaṃ tattha sāmīcīti
imaṃ pakkhipitvā satta veditabbā. Satta adhammikā paṭiññātakaraṇāti
bhikkhu pārājikaṃ ajjhāpanno hoti pārājikena codiyamāno
saṅghādisesaṃ ajjhāpannomhīti paṭijānāti taṃ saṅgho saṅghādisesena
kāreti adhammikaṃ paṭiññātakaraṇanti evaṃ samathakkhandhake niddiṭṭhā.
Dhammikāpi tattheva niddiṭṭhā. Sattannaṃ anāpatti sattāhakaraṇīyena
gantunti vassūpanāyikakkhandhake vuttaṃ. Sattānisaṃsā vinayadhareti
tassādheyyo uposatho pavāraṇāti imehi dvīhi saddhiṃ pañcake
vuttā pañca satta honti. Satta paramānīti chakke vuttāniyeva
sattakavasena yojetabbāni. Katacīvarantiādīni dve sattakāni
kaṭhinakkhandhake niddiṭṭhāni. Bhikkhussa na hoti āpatti daṭṭhabbā
bhikkhussa hoti āpatti daṭṭhabbā bhikkhussa hoti āpatti
Paṭikātabbāti imāni tīṇi sattakāni. Dve adhammikāni ekaṃ
dhammikaṃ. Tāni tīṇipi campeyyakkhandhake niddiṭṭhāni.
     Asaddhammāti asataṃ dhammā asanto vā dhammā asobhaṇā
hīnā lāmakāti attho. Saddhammāti sataṃ buddhādīnaṃ dhammā
santo vā dhammā sundarā uttamāti attho. Sesaṃ sabbattha
uttānamevāti.
                   Sattakavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 3 page 521-522. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10637              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10637              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]