ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {326} Chakkesu. Cha sāmīciyoti so ca bhikkhu anabbhito te ca
bhikkhū gārayhā ayaṃ tattha sāmīci yuñjantāyasmanto sakaṃ mā
Vo sakaṃ vinassāti ayaṃ tattha sāmīci ayaṃ te bhikkhu patto
yāva bhedanāya dhāretabboti ayaṃ tattha sāmīci tato nīharitvā
bhikkhūhi saddhiṃ saṃvibhajitabbaṃ ayaṃ tattha sāmīci aññātabbaṃ
paripucchitabbaṃ paripañhitabbaṃ ayaṃ tattha sāmīci yassa bhavissati
so harissatīti ayaṃ tattha sāmīci iti imā bhikkhupāṭimokkheyeva
cha sāmīciyo. Cha chedanakāti pañcake vuttā pañca bhikkhunīnaṃ
udakasāṭikāya saddhiṃ cha. Chahākārehīti alajjitā aññāṇatā
kukkuccapakatatā akappiye kappiyasaññitā kappiye akappiyasaññitā
satisammosāti. Tattha ekarattachārattasattāhātikkamādīsu āpattiṃ
satisammosena āpajjati. Sesaṃ vuttanayameva. Cha ānisaṃsā
vinayadhareti pañcake vuttā pañca tassādheyyo uposathoti iminā
saddhiṃ cha. Cha paramānīti dasāhaparamaṃ atirekacīvaraṃ dhāretabbaṃ
māsaparamantena bhikkhunā taṃ cīvaraṃ nikkhipitabbaṃ santaruttaraparamantena
bhikkhunā tato cīvaraṃ sāditabbaṃ chakkhattuparamaṃ tuṇhībhūtena uddissa
ṭhātabbaṃ navaṃ pana bhikkhunā santhataṃ kārāpetvā chabbassāni
dhāretabbāni chabbassaparamatā dhāretabbaṃ tiyojanaparamaṃ sahatthā
hāretabbāni dasāhaparamaṃ atirekapatto dhāretabbo sattāhaparamaṃ
sannidhikārakaṃ paribhuñjitabbāni chārattaparamantena bhikkhunā tena
cīvarena vippavasitabbaṃ catukkaṃsaparamaṃ aḍḍhateyyakaṃsaparamaṃ dvaṅgulapabbaparamaṃ
ādātabbaṃ aṭṭhaṅgulaparamaṃ mañcapaṭipādakaṃ aṭṭhaṅgulaparamaṃ
dantakaṭṭhanti iti imāni cuddasa paramāni. Tattha paṭhamāni cha
Ekaṃ chakkaṃ. Tato ekaṃ apanetvā sesesu ekekaṃ pakkhipitvāti-
ādinā nayena aññānipi chakkāni kātabbāni. Cha āpattiyoti
tīṇi chakkāni antarapeyyāle vuttāni. Cha kammānīti
tajjanīyaniyasapabbājanīyapaṭisāraṇīyāni cattāri āpattiyā adassane ca
appaṭikamme ca vuttadvayaṃpi ekaṃ pāpikāya diṭṭhiyā appaṭinissagge
ekanti. Cha nahāneti orenaḍḍhamāsaṃ nahāne. Vippakatacīvarādi-
chakkadvayaṃ kaṭhinakkhandhake niddiṭṭhaṃ. Sesaṃ sabbattha uttānamevāti.
                   Chakka vaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 3 page 519-521. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10606              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10606              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]