ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {323} Tikesu. Atthāpatti tiṭṭhante bhagavati āpajjatīti atthi
āpatti yaṃ tiṭṭhante bhagavati āpajjatīti attho. Esa nayo
sabbattha. Tattha ruhiruppādāpattiṃ tiṭṭhante āpajjati. Etarahi
kho panānanda bhikkhū aññamaññaṃ āvusovādena samudācaranti na vo
mamaccayena evaṃ samudācaritabbaṃ navakena ānanda bhikkhunā thero
bhikkhu bhadanteti vā āyasmāti vā samudācaritabboti vacanato
theraṃ āvusovādena samudācaraṇappaccayā āpattiṃ parinibbute bhagavati
āpajjati no tiṭṭhante. Imā dve āpattiyo ṭhapetvā
avasesā dharantepi bhagavati āpajjati parinibbutepi. Pavāretvā
anatirittaṃ bhuñjanto āpattiṃ kāle āpajjati no vikāle.
Vikālabhojanāpattiṃ pana vikāle āpajjati no kāle. Avasesaṃ
kāle ceva āpajjati vikāle ca. Sahāgāraseyyaṃ rattiṃ āpajjati
dvāraṃ asaṃvaritvā paṭisallīyanaṃ divā. Sesā rattiñceva divā
ca. Dasavassomhi atirekadasavassomhīti bālo abyatto parisaṃ
upaṭṭhapento dasavasso āpajjati na ūnadasavasso. Ahaṃ
paṇḍito byattoti navo vā majjhimo vā parisaṃ upaṭṭhapento
ūnadasavasso āpajjati no dasavasso. Sesaṃ dasavasso ceva

--------------------------------------------------------------------------------------------- page498.

Āpajjati ūnadasavasso ca. Pañcavassomhīti bālo abyatto anissāya vasanto pañcavasso āpajjati. Ahaṃ paṇḍito byattoti navako anissāya vasanto ūnapañcavasso āpajjati. Sesaṃ pañcavasso ceva āpajjati ūnapañcavasso ca. Anupasampannaṃ padaso dhammaṃ vācento mātugāmassa dhammaṃ desentoti evarūpiṃ āpattiṃ kusalacitto āpajjati. Pārājika visaṭṭhi kāyasaṃsagga duṭṭhullaattakāmapāricariyaduṭṭhadosasaṅghabhedapahāradānatalasattikādibhedaṃakusala- citto āpajjati. Asañcicca sahāgāraseyyādiṃ abyākatacitto āpajjati. Yaṃ arahā āpajjati sabbaṃ abyākatacittova āpajjati. Methunadhammādibhedamāpattiṃ sukhavedanāsamaṅgī āpajjati. Duṭṭhadosādibhedaṃ dukkhavedanāsamaṅgī. Yaṃ sukhavedanāsamaṅgī āpajjati taṃyeva majjhatto hutvā āpajjanto adukkhamasukhavedanāsamaṅgī āpajjati. Tayo paṭikkhepāti buddhassa bhagavato tayo paṭikkhepā catūsu paccayesu mahicchatā asantuṭṭhitā kilesasallekhanakapaṭipattiyā agopāyanā ime hi tayo dhammā buddhena bhagavatā paṭikkhittā. Appicchatādayo pana tayo buddhena bhagavatā anuññātā. Tena vutataṃ tayo anuññātāti. Dasavassomhīti parisaṃ upaṭṭhapento pañcavassomhīti nissayaṃ agaṇhanto bālo āpajjati na paṇḍito. Ūnadasavasso byattomhīti bahussutattā parisaṃ upaṭṭhapento ūnapañcavasso ca nissayaṃ agaṇhanto paṇḍito āpajjati no bālo. Avasesaṃ paṇḍito ceva āpajjati bālo ca. Vassaṃ

--------------------------------------------------------------------------------------------- page499.

Anupagacchanto kāḷe āpajjati no juṇhe. Mahāpavāraṇāya apavārento juṇhe āpajjati no kāḷe. Avasesaṃ kāḷe ceva āpajjati juṇhe ca. Vassūpagamanaṃ kāḷe kappati no juṇhe. Mahāpavāraṇāya pavāraṇā juṇhe kappati no kāḷe. Sesaṃ anuññātaṃ kāḷe ceva kappati juṇhe ca. Kattikapuṇṇamāsiyā pacchime pāṭipadadivase vikappetvā ṭhapitaṃ vassikasāṭikaṃ nivāsento hemante āpajjati. Kurundiyaṃ pana kattikapuṇṇamīdivase apaccuddharitvā hemante āpajjatīti vuttaṃ. Taṃpi suvuttaṃ. Cātumāsaṃ adhiṭṭhātuṃ tato paraṃ vikappetunti hi vuttaṃ. Atirekamāse sese gimhāne pariyesanto atirekaḍḍhamāse sese katvā nivāsento ca gimhe āpajjati nāma. Satiyā vassikasāṭikāya naggo kāyaṃ ovassāpento vasse āpajjati nāma. Pārisuddhiuposathaṃ vā adhiṭṭhānuposathaṃ vā karonto saṅgho āpajjati. Suttuddesañca adhiṭṭhānuposathañca karonto gaṇo āpajjati. Ekako suttuddesaṃ karonto puggalo āpajjati. Pavāraṇāyapi eseva nayo. Saṅghuposatho ca saṅghapavāraṇā ca saṅghasseva kappati. Gaṇuposatho ca gaṇapavāraṇā ca gaṇasseva kappati. Adhiṭṭhānuposatho ca adhiṭṭhānapavāraṇā ca puggalasseva kappati. Pārājikaṃ āpannomhītiādīni bhaṇanto vatthuṃ chādeti na āpattiṃ. Methunaṃ dhammaṃ paṭisevintiādīni bhaṇanto āpattiṃ

--------------------------------------------------------------------------------------------- page500.

Chādeti no vatthuṃ. Yo neva vatthuṃ na āpattiṃ āroceti. Ayaṃ vatthuñceva chādeti āpattiṃ ca. Paṭicchādetīti paṭicchādi. Jantāgharameva paṭicchādi jantāgharapaṭicchādi. Itarāsupi eseva nayo. Dvāraṃ pidahitvā antojantāghare ṭhitena parikammaṃ kātuṃ vaṭṭati. Udake otiṇṇenāpi etadeva vaṭṭati. Ubhayattha khādituṃ vā bhuñjituṃ vā na vaṭṭati. Vatthapaṭicchādi sabbattha kappiyā. Tāya paṭicchannena sabbaṃ kātuṃ vaṭṭati. Vahantīti yanti niyyanti nindaṃ vā paṭikkosaṃ vā na labhanti. Candamaṇḍalaṃ abbhā mahikā dhūmarajarāhuvimuttaṃ vivaṭaṃyeva virocati na tesu aññatarena paṭicchannaṃ. Tathā suriyamaṇḍalaṃ. Dhammavinayopi vivaritvā vibhajitvā desiyamānova virocati no paṭicchanno. Aññena bhesajjena karaṇīye aññaṃ viññāpento gilāno āpajjati. Na bhesajjena karaṇīye bhesajjaṃ viññāpento agilāno āpajjati. Avasesaṃ āpattiṃ gilāno ceva āpajjati agilāno ca. Anto āpajjati no bahīti anūpakhajja seyyaṃ kappento āpajjati. Bahi āpajjati no antoti saṅghikaṃ mañcādiṃ ajjhokāse santharitvā pakkamanto bahi āpajjati. Avasesaṃ pana anto ceva āpajjati bahi ca. Antosīmāyāti āgantuko āgantukavattaṃ adassetvā sachattupāhano vihāraṃ pavisanto upacārasīmaṃ okkantamattova āpajjati. Bahisīmāyāti gamiko dārubhaṇḍapaṭisāmanādiṃ gamikavattaṃ apūretvā pakkamanto upacārasīmaṃ

--------------------------------------------------------------------------------------------- page501.

Atikkantamattova āpajjati. Avasesaṃ anto sīmāya ceva āpajjati bahi sīmāya ca. Sati vuḍḍhatare anajjhiṭṭho dhammaṃ bhāsanto saṅghamajjhe āpajjati nāma. Gaṇamajjhepi puggalasantikepi eseva nayo. Kāyena vuṭṭhātīti tiṇavatthārakasamathena vuṭṭhāti. Kāyaṃ acāletvā vācāya desentassa vācāya vuṭṭhāti. Vacīsampayuttaṃ kāyakiriyaṃ katvā desentassa kāyena vācāya vuṭṭhāti nāma. Saṅghamajjhe desanāgāminīpi vuṭṭhānagāminīpi vuṭṭhāti. Gaṇapuggalamajjhe pana desanāgāminīpiyeva vuṭṭhāti. Āgāḷhāya ceteyyāti āgāḷhāya daḷhabhāvāya ceteyya. Tajjanīyakammādikatassa vattaṃ na pūrayato icchamāno saṅgho ukkhepanīyakammaṃ kareyyāti attho. Alajjī ca hoti bālo ca apakatatto cāti ettha bālo ayaṃ dhammādhammaṃ na jānātīti apakatatto vā āpattānāpattiṃ na jānātīti na ettāvatā kammaṃ kātabbaṃ. Bālabhāvamūlakaṃ apakatattabhāvamūlakañca āpattiṃ āpannassa kammaṃ kātabbanti attho. Adhisīle sīlavipanno nāma dve āpattikkhandhe āpanno. Ācāravipanno nāma pañca āpattikkhandhe āpanno. Diṭṭhivipanno nāma antagāhikāya diṭṭhiyā samannāgato. Tesaṃ āpattiṃ appassantānaṃ appaṭikarontānaṃ diṭṭhiṃ ca anissajjantānaṃyeva kammaṃ kātabbaṃ. Kāyiko davo nāma pāsakādīhi jutakīḷanādibhedo anācāro. Vācasiko davo nāma

--------------------------------------------------------------------------------------------- page502.

Mukhāḷambarakaraṇādibhedo anācāro. Kāyikavācasiko nāma naccanagāyanādibhedo dvīhipi dvārehi anācāro. Kāyiko anācāro nāma kāyadvāre paññattasikkhāpadavītikkamo. Vācasiko anācāro nāma vacīdvāre paññattasikkhāpadavītikkamo. Kāyikavācasiko nāma dvāradvayepi paññattasikkhāpadavītikkamo. Kāyikena upaghātikenāti kāyadvāre paññattassa sikkhāpadassa asikkhanena. Yo hi taṃ na sikkhati so naṃ upaghāteti. Tasmā tassā taṃ asikkhanaṃ kāyikaṃ upaghātikanti vuccati. Sesapadadvayepi eseva nayo. Kāyikena micchājīvenāti jaṅghapesanikādinā vā gaṇḍuphāḷanādinā vā vejjakammena. Vācasikenāti sāsanauggaṇhanaārocanādinā. Tatiyapadaṃ ubhayasampayogavasena vuttaṃ. Alaṃ bhikkhu mā bhaṇḍananti alaṃ bhikkhu mā bhaṇḍanaṃ kari mā kalahaṃ mā viggahaṃ mā vivādaṃ karīti attho. Na voharitabboti na kiñci vattabbo. Vadatopi hi tādisassa na vacanaṃ sotabbaṃ maññanti. Na kismiñci paccekaṭṭhāneti kismiñci vījanīgāhādike ekasmiṃpi jeṭṭhakaṭṭhāne na ṭhapetabboti attho. Okāsaṃ kārāpentassāti karotu āyasmā okāsaṃ ahaṃ taṃ vattukāmoti evaṃ okāsaṃ kārentassa. Nālaṃ okāsakammaṃ kātunti kiṃ tvaṃ karissasīti okāso na kātabbo. Savacanīyaṃ nādātabbanti na ādātabbaṃ vacanaṃpi na sotabbaṃ. Yattha gahetvā gantukāmo hoti na tattha gantabbanti attho. Tīhaṅgehi samannāgatassa bhikkhuno vinayoti yaṃ so

--------------------------------------------------------------------------------------------- page503.

Jānāti so tassa vinayo nāma hoti so na pucchitabboti attho. Anuyogo na dātabboti idaṃ kappatīti pucchantassa pucchāya okāso na dātabbo añño pucchāti vattabbo yopi taṃ pucchati so aññaṃ pucchāti vattabbo iti so neva pucchitabbo nāssa pucchā sotabbāti attho. Vinayo na sākacchitabboti vinayapañho na sākacchitabbo. Kappiyākappiyakathā na saṃsandetabbā. Idamappahāyāti etaṃ brahmacāripaṭiññātādikaṃ laddhiṃ avijahitvā. Suddhaṃ brahmacārinti khīṇāsavaṃ bhikkhuṃ. Pātabyataṃ āpajjatīti pātabyabhāvaṃ paṭisevanaṃ āpajjati. Idamappahāyāti vacanato pana taṃ brahmacāripaṭiññātaṃ pahāya khīṇāsavaṃ musā mayā bhaṇitaṃ khamatha meti khamāpetvā natthi kāmesu dosoti laddhiṃ vijahitvā gativisodhanaṃ kareyya. Akusalamūlānīti akusalāni ceva mūlāni ca akusalānaṃ vā mūlāni akusalamūlāni. Kusalamūlepi eseva nayo. Duṭṭhu caritāni virūpāni vā caritāni duccaritāni. Suṭṭhu caritāni sundarāni vā caritāni sucaritāni. Kāyena karaṇabhūtena kataṃ duccaritaṃ kāyaduccaritaṃ. Eseva nayo sabbattha. Sesaṃ tattha tattha vuttanayattā uttānamevāti. Tikavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 3 page 497-503. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10129&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10129&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=-251              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=7371              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=7438              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=7438              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]