ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {322} Dukesu. Sacittakā āpatti saññāvimokkhā acittakā
nosaññāvimokkhā. Laddhasamāpattikassa āpatti nāma
bhūtārocanāpatti. Aladdhasamāpattikassa abhūtārocanāpatti.
Saddhammapaṭisaññuttā nāma padasodhammādikā. Asaddhammapaṭisaññuttā nāma
duṭṭhullavācāpatti. Saparikkhārapaṭisaññuttā nāma nissaggiyavatthuno
anissajjitvāparibhoge pattacīvarānaṃnidahane kiliṭṭhacīvarānaṃadhovane
malaggahitassa pattassa apacaneti evaṃ ayuttaparibhoge āpatti.
Paraparikkhārapaṭisaññuttā nāma saṅghikamañcapīṭhādīnaṃ ajjhokāse
santharaṇaanāpucchāgamanādīsu āpajjitabbā āpatti. Sapuggala-
paṭisaññuttā nāma mudupiṭṭhikassa lambissa urunā aṅgajātaṃ
pīḷentassātiādinā nayena vuttāpatti. Parapuggalapaṭisaññuttā nāma
methunadhamma kāyasaṃsagga pahāradānādīsu vuttāpatti. Sikhiraṇīsīti saccaṃ
bhaṇanto garukaṃ āpajjati. Sampajānamusāvāde pācittiyanti musā
bhaṇanto lahukaṃ. Abhūtārocane musā bhaṇanto garukaṃ. Bhūtārocane
saccaṃ bhaṇanto lahukaṃ. Saṅghakammaṃ vaggaṃ karissāmīti antosīmāya
ekamante nisīdanto bhūmigato āpajjati nāma. Sace pana
aṅgulimattaṃpi ākāse tiṭṭheyya na āpajjeyya. Tena vuttaṃ
no vehāsagatoti. Vehāsakuṭiyā āhacca pādakaṃ mañcaṃ vā pīṭhaṃ vā
abhinisīdanto vehāsagato āpajjati nāma. Sace pana taṃ bhūmiyaṃ

--------------------------------------------------------------------------------------------- page493.

Paññāpetvā nipajjeyya na āpajjeyya. Tena vuttaṃ no bhūmigatoti. Gamiyo gamiyavattaṃ apūretvā gacchanto nikkhamanto āpajjati nāma no pavisanto. Āgantuko āgantukavattaṃ apūretvā sachattupāhano pavisanto pavisanto āpajjati nāma no nikkhamanto. Ādiyanto āpajjati nāma bhikkhunī atigambhīraṃ udakasuddhikaṃ ādiyamānā. Dubbaṇṇakaraṇaṃ anādiyitvā cīvaraṃ paribhuñjanto pana anādiyanto āpajjati nāma. Mūgavattādīni titthiyavattāni samādiyanto samādiyanto āpajjati nāma. Pārivāsikādayo pana tajjanīyādikammakatā vā attano vattaṃ asamādiyantā asamādiyantā āpajjanti nāma. Te sandhāya vuttaṃ atthāpatti na samādiyanto āpajjatīti. Aññātikāya bhikkhuniyā cīvaraṃ sibbento vejjakammabhaṇḍāgārikakamma cittakammāni vā karonto karonto āpajjati nāma. Upajjhāyavattādīni akaronto akaronto āpajjati nāma. Aññātikāya bhikkhuniyā cīvaraṃ dadamāno dento āpajjati nāma. Saddhivihārikaantevāsikānaṃ cīvarādīni adento adento āpajjati nāma. Aññātikāya bhikkhuniyā cīvaraṃ gaṇhanto paṭiggaṇhanto āpajjati nāma. Na bhikkhave ovādo na gahetabboti vacanato ovādaṃ na gaṇhanto na paṭiggaṇhanto āpajjati nāma. Nissaggiyavatthuṃ anissajjitvā paribhuñjanto paribhogena āpajjati nāma. Pañcāhikaṃ saṅghāṭivāraṃ atikkāmayamāno aparibhogena āpajjati nāma. Sahāgāraseyyaṃ rattiṃ āpajjati nāma.

--------------------------------------------------------------------------------------------- page494.

Dvāraṃ asaṃvaritvā paṭisallīyanto divā āpajjati nāma no rattiṃ. Ekarattachārattasattāhadasāhamāsātikkamesu vuttaṃ āpattiṃ āpajjanto aruṇugge āpajjati nāma. Pavāretvā bhuñjanto na aruṇugge āpajjati nāma. Bhūtagāmañceva aṅgajātañca chindanto chindanto āpajjati nāma. Kese ca nakhe ca na chindanto na chindanto āpajjati nāma. Āpattiṃ chādento chādento āpajjati nāma. Tiṇena vā paṇṇena vā paṭicchādetvā āgantabbaṃ na tveva naggena āgantabbaṃ yo āgaccheyya āpatti dukkaṭassāti imaṃ pana āpattiṃ na chādento āpajjati nāma. Kusacīrādīni dhārento dhārento āpajjati nāma. Ayaṃ te bhikkhu patto yāva bhedanāya dhāretabboti imaṃ āpattiṃ na dhārento āpajjati nāma. Attanā vā attānaṃ nānāsaṃvāsakaṃ karotīti ekasīmāyaṃ dvīsu saṅghesu nisinnesu ekasmiṃ pakkhe nisīditvā parapakkhassa laddhiṃ gaṇhanto yasmiṃ pakkhe nisinno tesaṃ attanā vā attānaṃ nānāsaṃvāsakaṃ karoti nāma. Yesaṃ santike nisinno tesaṃ gaṇapūrako hutvāpi kammaṃ kopeti itaresaṃ hatthapāsaṃ anāgatattā. Samānasaṃvāsakepi eseva nayo. Yesaṃ hi so laddhiṃ roceti tesaṃ samānasaṃvāsako hoti. Itaresaṃ nānāsaṃvāsako. Satta āpattiyo satta āpattikkhandhāti āpajjitabbato āpattiyo rāsatthena khandhāti evaṃ dveyeva nāmāni hontīti nāmavasena dukaṃ dassitaṃ. Kammena vā salākagāhena vāti ettha

--------------------------------------------------------------------------------------------- page495.

Uddeso ceva kammañca ekaṃ. Vohāro ceva anussāvanā ca salākagāho ca ekaṃ. Vohārānussāvanasalākagāhā pubbabhāgā. Kammañceva uddeso ca pamāṇaṃ. Addhānahīno nāma onavīsativasso. Aṅgahīno nāma hatthacchinnādibhedo. Vatthuvipanno nāma paṇḍako tiracchānagato ubhatobyañjanako ca. Avasesā theyyasaṃvāsakādayo aṭṭha abhabbapuggalā karaṇadukkaṭakā nāma. Dukkaṭakiriyā dukkaṭakammā. Imasmiṃyeva attabhāve katena attano kammena abhabbaṭṭhānaṃ pattāti attho. Aparipūro nāma aparipuṇṇapattacīvaro. No ca yācati nāma upasampadaṃ na yācati. Alajjissa ca bālassa cāti alajjī sacepi tipiṭako hoti bālo ca sacepi saṭṭhivasso hoti ubhopi nissāya na vattabbaṃ. Bālassa ca lajjissa ca yācatīti ettha. Bālassa tvaṃ nissayaṃ gaṇhāhīti āṇāyapi nissayo dātabbo. Lajjissa pana yācantasseva. Sātisāranti sadosaṃ yaṃ ajjhācaranto āpattiṃ āpajjati. Kāyena paṭikkosanā nāma hatthavikārādīhi paṭikkosanā. Kāyena vā paṭijānātīti hatthavikārādīhi paṭijānāti. Upaghātikā nāma upaghātā. Sikkhūpaghātikā nāma sikkhūpaghāto. Bhogūpaghātikā nāma paribhogūpaghāto. Tattha tisso sikkhā asikkhato sikkhūpaghātikā veditabbā. Saṅghikaṃ vā puggalikaṃ vā dupaparibhogaṃ bhuñjato bhogūpaghātikā veditabbā.

--------------------------------------------------------------------------------------------- page496.

Dve venayikāti dve atthā vinaye siddhā. Paññattaṃ nāma sakale vinayapiṭake kappiyākappiyavasena paññattaṃ. Paññattā- nulomannāma catūsu mahāpadesesu daṭṭhabbaṃ. Setughātoti paccayaghāto. Yena cittena akapapiyaṃ kareyya tassa cittassāpi anuppādananti attho. Mattākāritāti mattāya pamāṇena karaṇaṃ pamāṇe ṭhānanti attho. Kāyena āpajjatīti kāyadvārikaṃ kāyena āpajjati. Vacīdvārikaṃ vācāya. Kāyena vuṭṭhātīti tiṇavatthārakasamathe vināpi desanāya kāyeneva vuṭṭhāti. Desetvā vuṭṭhahanto pana vācāya vuṭṭhāti. Abbhantaraparibhogo nāma ajjhoharaṇaparibhogo. Bāhiraparibhogo nāma sīsamakkhanādi. Anāgataṃ bhāraṃ vahatīti atherova samāno therehi vahitabbaṃ vījanagāha dhammajjhesanādibhāraṃ vahati taṃ nittharituṃ viriyaṃ ārabhati. Āgataṃ bhāraṃ na vahatīti thero therakiccaṃ na karoti. Anujānāmi bhikkhave therena bhikkhunā sāmaṃ vā dhammaṃ bhāsituṃ paraṃ vā ajjhesituṃ anujānāmi bhikkhave therādheyyaṃ pāṭimokkhantievamādi sabbaṃ parihāpetīti attho. Na kukkuccāyitabbaṃ kukkuccāyatīti na kukkuccāyitabbaṃ kukkuccāyitvā karoti. Kukkuccāyitabbaṃ na kukkuccāyatīti kukkuccāyitabbaṃ na kukkuccāyitvā karoti. Etesaṃ dvinnaṃ divā ca

--------------------------------------------------------------------------------------------- page497.

Ratto ca āsavā vaḍḍhantīti attho. Anantaradukepi vuttapaṭipakkhavasena attho veditabbo. Sesaṃ tattha tattha vuttanayattā uttānatthamevāti. Dukavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 3 page 492-497. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10022&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10022&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=-245              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=7131              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=7177              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=7177              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]