ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {322} Dukesu. Sacittakā āpatti saññāvimokkhā acittakā
nosaññāvimokkhā. Laddhasamāpattikassa āpatti nāma
bhūtārocanāpatti. Aladdhasamāpattikassa abhūtārocanāpatti.
Saddhammapaṭisaññuttā nāma padasodhammādikā. Asaddhammapaṭisaññuttā nāma
duṭṭhullavācāpatti. Saparikkhārapaṭisaññuttā nāma nissaggiyavatthuno
anissajjitvāparibhoge pattacīvarānaṃnidahane kiliṭṭhacīvarānaṃadhovane
malaggahitassa pattassa apacaneti evaṃ ayuttaparibhoge āpatti.
Paraparikkhārapaṭisaññuttā nāma saṅghikamañcapīṭhādīnaṃ ajjhokāse
santharaṇaanāpucchāgamanādīsu āpajjitabbā āpatti. Sapuggala-
paṭisaññuttā nāma mudupiṭṭhikassa lambissa urunā aṅgajātaṃ
pīḷentassātiādinā nayena vuttāpatti. Parapuggalapaṭisaññuttā nāma
methunadhamma kāyasaṃsagga pahāradānādīsu vuttāpatti. Sikhiraṇīsīti saccaṃ
bhaṇanto garukaṃ āpajjati. Sampajānamusāvāde pācittiyanti musā
bhaṇanto lahukaṃ. Abhūtārocane musā bhaṇanto garukaṃ. Bhūtārocane
saccaṃ bhaṇanto lahukaṃ. Saṅghakammaṃ vaggaṃ karissāmīti antosīmāya
ekamante nisīdanto bhūmigato āpajjati nāma. Sace pana
aṅgulimattaṃpi ākāse tiṭṭheyya na āpajjeyya. Tena vuttaṃ
no vehāsagatoti. Vehāsakuṭiyā āhacca pādakaṃ mañcaṃ vā pīṭhaṃ vā
abhinisīdanto vehāsagato āpajjati nāma. Sace pana taṃ bhūmiyaṃ
Paññāpetvā nipajjeyya na āpajjeyya. Tena vuttaṃ no
bhūmigatoti. Gamiyo gamiyavattaṃ apūretvā gacchanto nikkhamanto
āpajjati nāma no pavisanto. Āgantuko āgantukavattaṃ
apūretvā sachattupāhano pavisanto pavisanto āpajjati nāma no
nikkhamanto. Ādiyanto āpajjati nāma bhikkhunī atigambhīraṃ
udakasuddhikaṃ ādiyamānā. Dubbaṇṇakaraṇaṃ anādiyitvā cīvaraṃ
paribhuñjanto pana anādiyanto āpajjati nāma. Mūgavattādīni
titthiyavattāni samādiyanto samādiyanto āpajjati nāma.
Pārivāsikādayo pana tajjanīyādikammakatā vā attano vattaṃ
asamādiyantā asamādiyantā āpajjanti nāma. Te sandhāya vuttaṃ
atthāpatti na samādiyanto āpajjatīti. Aññātikāya bhikkhuniyā
cīvaraṃ sibbento vejjakammabhaṇḍāgārikakamma cittakammāni vā
karonto karonto āpajjati nāma. Upajjhāyavattādīni akaronto
akaronto āpajjati nāma. Aññātikāya bhikkhuniyā cīvaraṃ dadamāno
dento āpajjati nāma. Saddhivihārikaantevāsikānaṃ cīvarādīni
adento adento āpajjati nāma. Aññātikāya bhikkhuniyā cīvaraṃ
gaṇhanto paṭiggaṇhanto āpajjati nāma. Na bhikkhave ovādo
na gahetabboti vacanato ovādaṃ na gaṇhanto na paṭiggaṇhanto
āpajjati nāma. Nissaggiyavatthuṃ anissajjitvā paribhuñjanto
paribhogena āpajjati nāma. Pañcāhikaṃ saṅghāṭivāraṃ atikkāmayamāno
aparibhogena āpajjati nāma. Sahāgāraseyyaṃ rattiṃ āpajjati nāma.
Dvāraṃ asaṃvaritvā paṭisallīyanto divā āpajjati nāma no rattiṃ.
Ekarattachārattasattāhadasāhamāsātikkamesu vuttaṃ āpattiṃ āpajjanto
aruṇugge āpajjati nāma. Pavāretvā bhuñjanto na aruṇugge
āpajjati nāma. Bhūtagāmañceva aṅgajātañca chindanto chindanto
āpajjati nāma. Kese ca nakhe ca na chindanto na chindanto
āpajjati nāma. Āpattiṃ chādento chādento āpajjati nāma.
Tiṇena vā paṇṇena vā paṭicchādetvā āgantabbaṃ na tveva
naggena āgantabbaṃ yo āgaccheyya āpatti dukkaṭassāti imaṃ
pana āpattiṃ na chādento āpajjati nāma. Kusacīrādīni dhārento
dhārento āpajjati nāma. Ayaṃ te bhikkhu patto yāva bhedanāya
dhāretabboti imaṃ āpattiṃ na dhārento āpajjati nāma.
     Attanā vā attānaṃ nānāsaṃvāsakaṃ karotīti ekasīmāyaṃ dvīsu
saṅghesu nisinnesu ekasmiṃ pakkhe nisīditvā parapakkhassa laddhiṃ
gaṇhanto yasmiṃ pakkhe nisinno tesaṃ attanā vā attānaṃ
nānāsaṃvāsakaṃ karoti nāma. Yesaṃ santike nisinno tesaṃ
gaṇapūrako hutvāpi kammaṃ kopeti itaresaṃ hatthapāsaṃ anāgatattā.
Samānasaṃvāsakepi eseva nayo. Yesaṃ hi so laddhiṃ roceti tesaṃ
samānasaṃvāsako hoti. Itaresaṃ nānāsaṃvāsako.
     Satta āpattiyo satta āpattikkhandhāti āpajjitabbato
āpattiyo rāsatthena khandhāti evaṃ dveyeva nāmāni hontīti
nāmavasena dukaṃ dassitaṃ. Kammena vā salākagāhena vāti ettha
Uddeso ceva kammañca ekaṃ. Vohāro ceva anussāvanā ca
salākagāho ca ekaṃ. Vohārānussāvanasalākagāhā pubbabhāgā.
Kammañceva uddeso ca pamāṇaṃ.
     Addhānahīno nāma onavīsativasso. Aṅgahīno nāma
hatthacchinnādibhedo. Vatthuvipanno nāma paṇḍako tiracchānagato
ubhatobyañjanako ca. Avasesā theyyasaṃvāsakādayo aṭṭha
abhabbapuggalā karaṇadukkaṭakā nāma. Dukkaṭakiriyā dukkaṭakammā.
Imasmiṃyeva attabhāve katena attano kammena abhabbaṭṭhānaṃ
pattāti attho. Aparipūro nāma aparipuṇṇapattacīvaro. No ca
yācati nāma upasampadaṃ na yācati. Alajjissa ca bālassa cāti
alajjī sacepi tipiṭako hoti bālo ca sacepi saṭṭhivasso hoti
ubhopi nissāya na vattabbaṃ. Bālassa ca lajjissa ca yācatīti
ettha. Bālassa tvaṃ nissayaṃ gaṇhāhīti āṇāyapi nissayo
dātabbo. Lajjissa pana yācantasseva. Sātisāranti sadosaṃ
yaṃ ajjhācaranto āpattiṃ āpajjati.
     Kāyena paṭikkosanā nāma hatthavikārādīhi paṭikkosanā.
Kāyena vā paṭijānātīti hatthavikārādīhi paṭijānāti. Upaghātikā
nāma upaghātā. Sikkhūpaghātikā nāma sikkhūpaghāto. Bhogūpaghātikā
nāma paribhogūpaghāto. Tattha tisso sikkhā asikkhato
sikkhūpaghātikā veditabbā. Saṅghikaṃ vā puggalikaṃ vā dupaparibhogaṃ
bhuñjato bhogūpaghātikā veditabbā.
     Dve venayikāti dve atthā vinaye siddhā. Paññattaṃ
nāma sakale vinayapiṭake kappiyākappiyavasena paññattaṃ. Paññattā-
nulomannāma catūsu mahāpadesesu daṭṭhabbaṃ. Setughātoti
paccayaghāto. Yena cittena akapapiyaṃ kareyya tassa cittassāpi
anuppādananti attho. Mattākāritāti mattāya pamāṇena karaṇaṃ
pamāṇe ṭhānanti attho.
     Kāyena āpajjatīti kāyadvārikaṃ kāyena āpajjati.
Vacīdvārikaṃ vācāya. Kāyena vuṭṭhātīti tiṇavatthārakasamathe vināpi
desanāya kāyeneva vuṭṭhāti. Desetvā vuṭṭhahanto pana vācāya
vuṭṭhāti.
     Abbhantaraparibhogo nāma ajjhoharaṇaparibhogo. Bāhiraparibhogo
nāma sīsamakkhanādi.
     Anāgataṃ bhāraṃ vahatīti atherova samāno therehi vahitabbaṃ
vījanagāha dhammajjhesanādibhāraṃ vahati taṃ nittharituṃ viriyaṃ ārabhati.
Āgataṃ bhāraṃ na vahatīti thero therakiccaṃ na karoti. Anujānāmi
bhikkhave therena bhikkhunā sāmaṃ vā dhammaṃ bhāsituṃ paraṃ vā
ajjhesituṃ anujānāmi bhikkhave therādheyyaṃ pāṭimokkhantievamādi
sabbaṃ parihāpetīti attho.
     Na kukkuccāyitabbaṃ kukkuccāyatīti na kukkuccāyitabbaṃ
kukkuccāyitvā karoti. Kukkuccāyitabbaṃ na kukkuccāyatīti
kukkuccāyitabbaṃ na kukkuccāyitvā karoti. Etesaṃ dvinnaṃ divā ca
Ratto ca āsavā vaḍḍhantīti attho. Anantaradukepi
vuttapaṭipakkhavasena attho veditabbo. Sesaṃ tattha tattha vuttanayattā
uttānatthamevāti.
                    Dukavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 3 page 492-497. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10022              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10022              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=-245              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=7131              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=7177              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=7177              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]