ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                         7. Nandasuttavaṇṇanā
      [1084-5] Santi loketi nandasuttaṃ. Tattha paṭhamagāthāyattho:- loke
khattiyādayo janā ājīvakanigaṇṭhādike sandhāya "santi munayo"ti vadanti,
tayidaṃ 1- kathaṃsūti kinnu kho te samāpattiñāṇādinā ñāṇena uppannattā
ñāṇūpapannaṃ muniṃ no vadanti, 2- evaṃvidhaṃ nu vadanti, udāhu ve nānappakārena 3-
lūkhajīvitasaṅkhātena jīvitenūpapannanti. Athassa bhagavā tadubhayampi
paṭikkhipitvā muniṃ dassento "na diṭṭhiyā"ti gāthamāha.
      [1086-7] Idāni "diṭṭhādīhi suddhī"ti vadantānaṃ vāde kaṅkhāpahānatthaṃ
"ye kecime"ti pucchati. Tattha anekarūpenāti kotūhalamaṅgalādinā. Tattha
yatā 4- carantāti tattha sakkāyadiṭṭhiyā guttā viharantā. Athassa tathā
suddhiabhāvaṃ dīpento bhagavā dutiyaṃ gāthamāha.
@Footnote: 1 ka. tadidaṃ  2 cha.Ma. no muniṃ vadanti
@3 cha.Ma.,i. nānappakārakena  4 ka. yathā

--------------------------------------------------------------------------------------------- page445.

[1088-90] Evaṃ "nātariṃsū"ti sutvā idāni yo atāri, taṃ sotukāmo "ye kecime"ti pucchati. Athassa bhagavā oghatiṇṇamukhena jātijarātiṇṇe dassento tatiyaṃ 1- gāthamāha. Tattha nivutāti ovuṭā pariyonaddhā. Yesīdhāti yesu idha. Ettha suiti nipātamattaṃ. Taṇhaṃ pariññāyāti tīhi pariññāhi taṇhaṃ parijānitvā. Sesaṃ sabbattha pubbe vuttanayattā pākaṭameva. Evaṃ bhagavā arahattanikūṭeneva desanaṃ niṭṭhāpesi, desanāpariyosāne pana nando bhagavato bhāsitaṃ abhinandamāno "etābhinandāmī"ti gāthamāha. Idhāpi ca pubbe vuttasadiso eva dhammābhisamayo ahosīti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya nandasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 29 page 444-445. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=9995&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=9995&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=431              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=11194              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=11205              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=11205              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]