ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                         6. Upasīvasuttavaṇṇanā
      [1076] Eko ahanti upasīvasuttaṃ. Tattha mahantamoghanti mahantaṃ
oghaṃ. Anissitoti dhammaṃ vā puggalaṃ vā anissito. No visahāmīti na sakkomi.
Ārammaṇanti nissayaṃ. Yaṃ nissitoti yaṃ dhammaṃ vā puggalaṃ vā nissito.
      [1077] Idāni yasmā so brāhmaṇo ākiñcaññāyatanalābhī tañca
santampi nissayaṃ na jānāti, tenassa bhagavā tañca nissayaṃ uttariñca
niyyānapathaṃ dassento "ākiñcaññan"ti gāthamāha. Tattha pekkhamānoti taṃ
ākiñcaññāyatanasamāpattiṃ sato samāpajjitvā vuṭṭhahitvā ca aniccādivasena
passamāno. Natthīti nissāyāti taṃ "natthi kiñcī"ti pavattasamāpattiṃ ārammaṇaṃ
katvā. Tarassu oghanti tato pabhuti pavattāya vipassanāya yathānurūpaṃ catubbidhampi
oghaṃ tarassu. Kathāhīti kathaṃkathāhi. Taṇhakkhayaṃ rattamahābhipassāti 1- rattindivaṃ
nibbānaṃ vibhūtaṃ katvā passa. Etenassa diṭṭhadhammasukhavihāraṃ 2- katheti.
      [1078-9] Idāni "kāme pahāyā"ti sutvā vikkhambhanavasena attanā
pahīnakāme sampassamāno "sabbesū"ti gāthamāha. Tattha hitvā maññanti aññaṃ
tato heṭṭhā chabbidhampi samāpattiṃ hitvā. Saññāvimokkhe parameti sattasu
saññāvimokkhesu uttame ākiñcaññāyatane. Tiṭṭhe nu so tattha anānuyāyīti 3-
so puggalo tattha ākiñcaññāyatanabrahmaloke adhigacchamāno tiṭṭheyya 4- nūti
pucchati. Athassa bhagavā saṭṭhikappasahassamattaṃyeva ṭhānaṃ anujānanto tatiyagāthamāha.
      [1080] Evaṃ tassa tattha ṭhānaṃ sutvā idānissa sassatucchedabhāvaṃ
pucchanto "tiṭṭhe ce"ti gāthamāha. Tattha pūgampi vassānanti anekasaṅkhyampi
@Footnote: 1 cha.Ma. nattamahābhipassāti  2 ka. diṭṭhadhammika....  3 ka. anānuvāyīti
@4 cha.Ma. avigacchamāno tiṭṭheyya, i. avigacchamāno tiṭṭhe
Vassānaṃ, gaṇarāsinti attho. "pūgampi vassānī"tipi pāṭho, tattha
vibhattibyattayena 1- sāmivacanassa paccattavacanaṃ kattabbaṃ, pūganti vā etassa bahūnīti
attho vattabbo. "pūgānī"ti vāpi paṭhanti, purimapāṭhoyeva sabbasundaro.
Tattheva so sīti siyā 2- vimuttoti so puggalo tatthevākiñcaññāyatane
nānādukkhehi parivimutto 3- sītibhāvappatto bhaveyya, nibbānappatto sassato
hutvā tiṭṭheyyāti adhippāyo. Cavetha 4- viññāṇaṃ tathāvidhassāti udāhu tathāvidhassa
viññāṇaṃ anupādāya parinibbāyeyyāti ucchedaṃ pucchati, paṭisandhiggahaṇatthaṃ
vāpi bhaveyyāti paṭisandhimpi tassa pucchati.
      [1081] Athassa bhagavā ucchedasassataṃ anupagamma tattha uppannassa
ariyasāvakassa anupādāya parinibbānaṃ dassento "accī yathā"ti gāthamāha.
Tattha atthaṃ paletīti atthaṃ gacchati. Na upeti saṅkhanti "asukaṃ nāma disaṃ
gato"ti vohāraṃ na gacchati. Evaṃ munī nāmakāyā vimuttoti evaṃ tattha
uppanno sekkhamuni pakatiyā pubbeva rūpakāyā vimutto tattha catutthamaggaṃ
nibbattetvā dhammakāyassa 5- pariññātattā puna nāmakāyāpi vimutto
ubhatobhāgavimutto khīṇāsavo hutvā anupādāparinibbānasaṅkhātaṃ atthaṃ paleti na upeti
saṅkhaṃ "khattiyo vā brāhmaṇo vā"ti evamādikaṃ.
      [1082] Adāni "atthaṃ paletī"ti sutvā tassa yoniso atthamasallakkhento
"atthaṅgato so"ti gāthamāha. Tassattho:- so atthaṃ gato udāhu natthi,
udāhu ve sassatiyā sassatabhāvena arogo avipariṇāmadhammo soti evaṃ taṃ me
muni sādhu viyākarohi. Kiṃkāraṇaṃ? tathā hi te vidito esa dhammoti.
@Footnote: 1 ka. vibhattibyattayanayena  2 ka. sītiyā  3 cha.Ma.,i. vimutto
@4 ka. bhavetha  5 ka. nāmakāyassa
      [1083] Athassa bhagavā tathā avattabbataṃ dassento "atthaṅgatassā"ti
gāthamāha. Tattha atthaṅgatassāti anupādāparinibbutassa. Na pamāṇamatthīti
rūpādippamāṇaṃ natthi. Yena naṃ vajjunti yena rāgādinā naṃ vadeyyuṃ. Sabbesu
dhammesūti sabbesu khandhādidhammesu. Sesaṃ sabbattha pākaṭameva.
      Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne
ca vuttasadiso eva dhammābhisamayo ahosīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       upasīvasuttavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 29 page 442-444. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=9941              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=9941              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=430              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=11154              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=11169              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=11169              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]