ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                         5. Dhotakasuttavaṇṇanā
      [1068-9] Pucchāmi tanti dhotakasuttaṃ. Tattha vācābhikaṅkhāmīti vācaṃ
abhikaṅkhāmi. Sikkhe nibbānamattanoti attano rāgādīnaṃ nibbānatthāya
adhisīlādīni sikkheyya. Itoti mama mukhato.
      [1070] Evaṃ vutte attamano dhotako bhagavantaṃ abhitthavamāno
kathaṃkathāpamokkhaṃ yācanto "passāmahan"ti gāthamāha. Tattha passāmahaṃ
@Footnote: 1 Sī.,ka. soti
Devamanussaloketi passāmi ahaṃ devamanussaloke. Taṃ taṃ namassāmīti taṃ evarūpaṃ
namassāmi. Pamuñcāti pamocehi.
      [1071] Athassa bhagavā attādhīnameva kathaṃkathāpamokkhaṃ oghataraṇamukhena
dassento "nāhan"ti gāthamāha. Tattha nāhaṃ sahissāmīti 1- ahaṃ na sahissāmi
na sakkhissāmi, 2- na vāyamissāmīti vuttaṃ hoti. Pamocanāyāti pamocetuṃ.
Kathaṃkathinti sakaṅkhaṃ. Taresīti tareyyāsi.
      [1072-5] Evaṃ vutte attamanataro dhotako taṃ bhagavantaṃ abhitthavamāno
anusāsaniṃ yācanto "anusāsa brahme"ti gāthamāha. Tattha brahmāti
seṭṭhavacanametaṃ. Tena bhagavantaṃ āmantayamāno āha "anusāsa brahme"ti. Vivekadhammanti
sabbasaṅkhāravivekanibbānadhammaṃ. Abyāpajjamānoti nānappakārataṃ anāpajjamāno.
Idheva santoti idheva samāno. Asitoti anissito. Ito parā dve gāthā
mettagusutte vuttanayā eva. Kevalañhi tattha dhammaṃ, idha santinti ayaṃ viseso.
Tatiyagāthāyapi pubbaḍḍhaṃ tattha vuttanayameva. Aparaddhe saṅgoti sajjanaṭṭhānaṃ,
laggananti vuttaṃ hoti. Sesaṃ sabbattha pākaṭameva.
      Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne
ca vuttasadiso eva dhammābhisamayo ahosīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       dhotakasuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 ka. gamissāmīti  2 ka. ahaṃ nāgamissāmi na sikkhāmi



             The Pali Atthakatha in Roman Book 29 page 440-441. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=9913              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=9913              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=429              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=11116              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=11137              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=11137              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]