ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                        4. Mettagusuttavaṇṇanā
      [1056] Pucchāmi tanti mettagusuttaṃ. Tattha maññāmi taṃ vedaguṃ
bhāvitattanti "ayaṃ vedagū"ti ca "bhāvitatto"ti ca evaṃ taṃ maññāmi.
      [1057] Apucchasīti ettha ca aiti padapūraṇamatte nipāto, pucchasiccevattho.
Pavakkhāmi yathā pajānanti yathā pajānanto ācikkhati, evaṃ ācikkhissāmi. 2-
Upadhinidānā pabhavanti dukkhāti taṇhādiupadhinidānā jātiādidukkhavisesā pabhavanti.
      [1058] Evaṃ upadhinidānato pabhavantesu dukkhesu:- yo ve 3- avidvāti
gāthā. Tattha pajānanti saṅkhāre aniccādivasena jānanto. Dukkhassa
jātippabhavānupassīti vaṭṭadukkhassa jātikāraṇaṃ "upadhī"ti anupassanto.
      [1059] Sokapariddavañcāti sokañca paridevañca. Tathā hi te vidito
esa dhammoti yathā yathā sattā jānanti, tathā tathā paññāpanavasena 4-
vidito esa tayā 5- dhammoti.
@Footnote: 1 ka. anekasahassānaṃ  2 ka. akkhāmi  3 ka. ce
@4 ka. ñāṇabalādivasena  5 cha.Ma. ayaṃ pāṭho na dissati
      [1060-61] Kittayissāmi te dhammanti nibbānadhammaṃ nibbānagāminipaṭipadā-
dhammañca te desayissāmi. Diṭṭhe dhammeti diṭṭhe dukkhādidhamme, imasmiṃyeva
vā attabhāve. Anītihanti attapaccakkhaṃ. Yaṃ viditvāti yaṃ dhammaṃ "sabbe saṅkhārā
aniccā"tiādinā nayena sammasanto viditvā. Tañcāhaṃ abhinandāmīti taṃ
vuttappakāradhammajotakaṃ taṃ vā vacanaṃ abhipatthayāmi. 1- Dhammamuttamanti tava 2-
dhammamuttamaṃ abhinandāmīti.
      [1062] Uddhaṃ adho ca tiriyañcāpi majjheti ettha uddhanti anāgataddhā
vuccati, adhoti atītaddhā, tiriyañcāpi majjheti paccuppannaddhā. Etesu nandiñca
nivesanañca, panujja viññāṇanti etesu addhādīsu taṇhañca diṭṭhinivesanañca
abhisaṅkhāraviññāṇañca panudehi, panuditvā ca bhave na tiṭṭhe, evaṃ sante
duvidhepi bhave na tiṭṭheyya. Evaṃ tāva panujjasaddassa panudehīti imasmiṃ
atthavikappe sambandho. Panuditvāti etasmiṃ pana atthavikappe bhave na tiṭṭheti
ayameva sambandho, etāni nandinivesanaviññāṇāni panuditvā duvidhepi bhave
na tiṭṭheyyāti vuttaṃ hoti.
      [1063-4] Etāni vinodetvā bhave atiṭṭhanto eso:- evaṃvihārīti
gāthā. Tattha idhevāti imasmiṃyeva sāsane, imasmiṃyeva vā attabhāve. Sukittikaṃ
gotamanūpadhīkanti ettha anupadhikanti nibbānaṃ, taṃ sandhāya bhagavantaṃ ālapanto
āha "sukittitaṃ gotamanūpadhīkan"ti.
      [1065] Na kevalaṃ dukkhameva pahāsi:- te cāpīti gāthā. Tattha
aṭṭhitanti sakkaccaṃ, ādaraṃ 3- vā. Taṃ taṃ namassāmīti tasmā taṃ namassāmi.
Sameccāti upagantvā. Nāgāti bhagavantaṃ ālapanto āha.
@Footnote: 1 ka. vuttappakāraṃ dhammajātaṃ taṃ vā vacanaṃ abhipaṭṭhayāmi  2 cha.Ma.,i. tañca
@3 cha.Ma.,i. sadā
      [1066] Idāni taṃ bhagavā "addhā hi pahāsi dukkhan"ti evaṃ tena
brāhmaṇena viditopi attānaṃ anupanetvāva pahīnadukkhena puggalena ovadanto
"yaṃ brāhmaṇan"ti gāthamāha. Tassattho:- yaṃ tvaṃ abhijānanto "ayaṃ
bāhitapāpattā brāhmaṇo, vedehi gatattā vedagū, kiñcanābhāvena akiñcano,
kāmesu ca bhavesu ca asattattā kāmabhave asatto"ti jaññā jāneyyāsi,
addhā hi so imaṃ oghaṃ atāri, tiṇṇo ca pāraṃ akhilo akaṅkho.
      [1067] Kiñca bhiyyo:- vidvā ca yoti 1- gāthā. Tattha idhāti
imasmiṃ sāsane, attabhāve vā. Visajjāti vossajjitvā. Sesaṃ sabbattha
pākaṭameva.
      Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne
ca vuttasadiso eva dhammābhisamayo ahosīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      mettagusuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 29 page 438-440. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=9861              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=9861              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=428              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=11060              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=11085              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=11085              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]