ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                   2. Āmagandhasuttavaṇṇanā
         sāmākaciṅgūlakacīnakāni cāti āmagandhasuttaṃ, kā uppatti? anuppanne
bhagavati āmagandho nāma brāhmaṇo pañcahi māṇavakasatehi saddhiṃ tāpasapabbajjaṃ
pabbajitvā himavantaṃ pavisitvā pabbatantare assamapadaṃ 2- kārāpetvā
vanamūlaphalāhāro hutvā tattha paṭivasati, na kadāci macchamaṃsaṃ khādati. Atha tesaṃ
tāpasānaṃ loṇambilādīni aparibhuñjantānaṃ paṇḍurogo uppajji, tato te
"loṇambilādisevanatthāya manussapathaṃ gacchāmā"ti paccantagāmaṃ  sampattā. Tattha
manussā te disvā 3- tesu pasīditvā nimantetvā bhojesuṃ, katabhattakiccānaṃ
nesaṃ mañcapīṭhaparibhogabhājanapādamakkhanādīni upanetvā "ettha bhante vasatha, mā
ukkaṇṭhitthā"ti vasanaṭṭhānaṃ dassetvā pakkamiṃsu. Dutiyadivasepi 4- nesaṃ dānaṃ
datvā puna gharapaṭipāṭiyā ekekadivasaṃ dānamadaṃsu. Tāpasā catumāsaṃ tattha
@Footnote: 1 khu.dha. 25/290/67  2 cha.Ma.,i. assamaṃ
@3 cha.Ma. te disvāti na dissati  4 i. dutiyadivase cāpi
Vasitvā loṇambilādisevanāya thirabhāvappattasarīrā hutvā "mayaṃ āvuso gacchāmā"ti
manussānaṃ ārocesuṃ. Manussā tesaṃ telataṇḍulādīni adaṃsu, te tāni ādāya
attano  assamameva agamaṃsu. Tañca gāmaṃ tatheva saṃvacchare saṃsacchare āgamiṃsu.
Manussāpi tesaṃ āgamanakālaṃ viditvā dānatthāya taṇḍulādīni sajjetvāva
acchanti āgate ca ne tatheva sammānenti.
      Atha bhagavā loke uppajjitvā pavattitapavaradhammacakko anupubbena
sāvatthiṃ gantvā tattha viharanto tesaṃ tāpasānaṃ upanissayasampattiṃ disvā
tato  nikkhamma bhikkhusaṃghaparivuto cārikaṃ caramāno anupubbena taṃ gāmaṃ
anuppatto. 1-    Manussā bhagavantaṃ disvā mahādānāni adaṃsu, bhagavā tesaṃ dhammaṃ
desesi. Te tāya dhammadesanāya appekacce sotāpannā ekacce sakadāgāmino
anāgāmino ahesuṃ, ekacce pabbajitvā arahattaṃ pāpuṇiṃsu. Bhagavā punadeva
sāvatthiṃ paccāgamāsi. Atha te tāpasā taṃ gāmaṃ āgamiṃsu, manussā tāpase
te pucchiṃsu "kiṃ āvuso ime manussā na pubbasadisā, kiṃ  nu kho ayaṃ gāmo
rājadaṇḍena upadduto, udāhu dubbhikkhena, udāhu amhehi sīlādiguṇehi
sampannataro koci pabbajito imaṃ gāmamanuppatto"ti. Te āhaṃsu "na bhante
rājadaṇḍena, na dubbhikkhenāyaṃ gāmo upadduto, apica buddho loke uppanno,
so bhagavā bahujanahitāya dhammaṃ desento idhāgato"ti.
      Taṃ sutvā āmagandhatāpaso "buddhoti gahapatayo vadethā"ti. "buddhoti
bhante vadāmā"ti tikkhattuṃ vatvā "ghosopi kho eso dullabho lokasmiṃ,
yadidaṃ buddho"ti attamano attamanavācaṃ nicchāretvā pucchi "kinnu kho so
buddho āmagandhaṃ bhuñjati, na bhuñjatī"ti. Ko bhante āmagandhoti. Āmagandho
@Footnote: 1 i. samanuppatto
Nāma macchamaṃsaṃ gahapatayoti. Bhagavā bhante macchamaṃsaṃ paribhuñjatīti. Taṃ sutvā
tāpaso vippaṭisārī ahosi "māheva kho pana buddho siyā"ti. Puna cintesi
"buddhānaṃ pātubhāvo nāma dullabho, gantvā buddhaṃ disvā 1- pucchitvā
jānissāmī"ti. Tato yena bhagavā gato, taṃ maggaṃ manusse pucchitvā
vacchagiddhinī gāvī viya turitaturito sabbattha ekarattivāsena sāvatthiṃ
anuppatvā jetavanameva pāvisi saddhiṃ sakāya parisāya. Bhagavāpi tasmiṃ samaye
dhammadesanatthāya āsane nisinnova hoti, tāpasā bhagavantaṃ upasaṅkamma 2-
tuṇhībhūtā anabhivādetvāva ekamantaṃ nisīdiṃsu. Bhagavā "kacci vo isayo
khamanīyan"tiādinā nayena tehi saddhiṃ paṭisammodi, tepi "khamanīyaṃ bho
gotamā"tiādimāhaṃsu. Tato āmagandho bhagavantaṃ pucchi "āmagandhaṃ bho gotama
bhuñjasi, na bhuñjasī"ti. Ko so 3- brāhmaṇa āmagandho nāmāti. Macchamaṃsaṃ bho
gotamāti. Bhagavā "na brāhmaṇa macchamaṃsaṃ āmagandho, apica kho āmagandho
nāma sabbakilesā pāpakā akusalā dhammā"ti vatvā "na brāhmaṇa idāni
tvameva āmagandhaṃ pucchi, atītepi tisso nāma brāhmaṇo kassapaṃ bhagavantaṃ
pucchi, evañca so pucchi, evaṃ so 4- bhagavā  byākāsī"ti tissena ca
brāhmaṇena kassapena ca bhagavatā vuttagāthāyo eva ānetvā tāhi gāthāhi
brāhmaṇaṃ  saññāpento āha "sāmākaciṅgūlakacīnakāni cā"ti. Ayaṃ tāva imassa
suttassa idha uppatti.
      Atīte pana kassapo kira bodhisatto aṭṭha asaṅkhyeyyāni kappasatasahassañca
pāramiyo pūretvā bārāṇasiyaṃ brahmadattassa brāhmaṇassa dhanavatī
nāma brāhmaṇī, tassā kucchimhi paṭisandhiṃ aggahesi. Aggasāvakopi taṃdivasameva 5-
@Footnote: 1 i. buddhaṃ disvāti na dissati  2 i. upagamma  3 i. eso
@4 cha.Ma. avañcassa  5 cha.Ma. taṃ divasaṃyeva
Devalokā cavitvā anupurohitabrāhmaṇassa pajāpatiyā kucchimhi nibbatti. Evaṃ
tesaṃ ekadivasameva paṭisandhiggahaṇañca gabbhavuṭṭhānañca ahosi, ekadivasaṃyeva
etesaṃ ekassa kassapo, ekassa tissoti  nāmaṃ akaṃsu. Te sahapaṃsukīḷanakā
dve sahāyakā anupubbena vuḍḍhiṃ agamaṃsu. Tissassa pitā puttaṃ āṇāpesi
"ayaṃ tāta kassapo nikkhamma pabbajitvā buddho bhavissati, tavampissa santike
pabbajitvā bhavanissaraṇaṃ kareyyāsī"ti. So "sādhū"ti paṭissuṇitvā bodhisattassa
santikaṃ gantvā "ubhopi samma pabbajissāmā"ti āha, bodhisatto "sādhū"ti
paṭissuṇi. Tato vuḍḍhiṃ anuppattakālepi tisso bodhisattaṃ āha "ehi samma
pabbajissāmā"ti, bodhisatto na nikkhami. Tisso "na tāvassa ñāṇaṃ paripākaṃ
gatan"ti sayaṃ nikkhamma isipabbajjaṃ pabbajitvā araññe pabbatapāde assamaṃ
kārāpetvā vasati. Bodhisattopi aparena samayena ghare ṭhitoyeva ānāpānassatiṃ
pariggahetvā cattāri jhānāni abhiññāyo ca uppādetvā pāsādena
bodhimaṇḍasamīpaṃ gantvā "puna pāsādo yathāṭṭhāneyeva patiṭṭhātū"ti adhiṭṭhāsi,
so sakaṭṭhāneyeva patiṭṭhāsi. Apabbajitena kira bodhimaṇḍaṃ upagantuṃ 1- na
sakkāti so pabbajitvā bodhimaṇḍaṃ  patvā nisīditvā satta divase padhānayogaṃ
katvā sattahi divasehi sammāsambodhiṃ sacchākāsi.
      Tadā isipatane vīsatisahassā pabbajitā paṭivasanti. Atha kassapo
bhagavā te āmantetvā dhammacakkaṃ pavattesi, suttapariyosāneyeva 2- sabbeva
arahanto ahesuṃ, so sudaṃ bhagavā vīsatibhikkhusahassaparivuto tattheva
isipatane vasati, kiṃki 3- ca naṃ kāsikarājā catūhi paccayehi upaṭṭhāti.
Athekadivasaṃ bārāṇasivāsī eko puriso pabbate candanasārādīni gavesanto
tissassa tāpasassa assamaṃ patvā taṃ abhivādetvā ekamantaṃ aṭṭhāsi.
@Footnote: 1 i. pattuṃ  2 cha.Ma.,i. suttapariyosāne  3 cha.Ma. kikī, evamuparipi
Tāpaso taṃ disvā "kuto āgatosī"ti pucchi. Bārāṇasito bhanteti. Kā tattha
pavattīti. Tattha bhante kassapo nāma sammāsambuddho uppannoti. Tāpaso
dullabhasavanaṃ 1- sutvā pītisomanassajāto pucchi "kiṃ so āmagandhaṃ bhuñjati, na
bhuñjatī"ti. Ko bhante āmagandhoti. Macchamaṃsaṃ āvusoti. Bhagavā bhante macchamaṃsaṃ
bhuñjatīti. Taṃ sutvā tāpaso vippaṭisārī hutvā puna cintesi "gantvā taṃ
pucchissāmi, sace `āmagandhaṃ paribhuñjāmī'ti vakkhati, tato naṃ `tumhākaṃ bhante
jātiyā ca kulassa ca gottassa ca ananucchavikametan'ti nivāretvā tassa
santike pabbajitvā bhavanissaraṇaṃ karissāmī"ti. Sallahukaṃ upakaraṇaṃ gahetvā
sabbattha ekarattivāsena sāyanhasamaye bārāṇasiṃ patvā isipatanameva pāvisi.
Bhagavāpi tasmiṃ samaye dhammadesanatthāya āsane nisinnoyeva ahosi. 2- Tāpaso
bhagavantaṃ upasaṅkamma anabhivādetvā tuṇhībhūto ekamantaṃ aṭṭhāsi, bhagavā taṃ
disvā pubbe vuttanayeneva paṭisammodi. Sopi "khamanīyaṃ bho kassapā"tiādīni
vatvā ekamantaṃ nisīditvā bhagavantaṃ pucchi "āmagandhaṃ bho kassapa bhuñjasi,
na bhuñjasī"ti. Nāhaṃ brāhmaṇa āmagandhaṃ bhuñjāmīti. Sādhu sādhu bho
kassapa parakuṇapaṃ akhādanto sundaramakāsi, yuttametaṃ bhoto kassapassa jātiyā
ca kulassa ca gottassa cāti. Tato bhagavā "kilese sandhāya `āmagandhaṃ na
bhuñjāmī'ti vadāmi, brāhmaṇo macchamaṃsaṃ pacceti, yannūnāhaṃ sve gāmaṃ piṇḍāya
apavisitvā kiṃkirañño gehā ābhataṃ piṇḍapātaṃ paribhuñjeyyaṃ, evaṃ āmagandhaṃ
ārabbha kathā pavattissati, tato brāhmaṇaṃ dhammadesanāya saññāpessāmī"ti
dutiyadivase kālasseva sarīraparikammaṃ katvā gandhakuṭiṃ pāvisi. Bhikkhū gandhakuṭidvāraṃ
pihitaṃ disvā "na bhagavā ajja bhikkhūhi saddhiṃ pavisitukāmo"ti ñatvā gandhakuṭiṃ
padakkhiṇaṃ katvā piṇḍāya pavisiṃsu.
@Footnote: 1 cha.Ma. dullabhavacanaṃ  2 cha.Ma.,i. hoti
      Bhagavāpi gandhakuṭito nikkhamma paññattāsane nisīdi, tāpasopi kho
pattasākhaṃ 1- pacitvā khāditvā bhagavato santike nisīdi. Kiṃki kāsikarājā
bhikkhū piṇḍāya carante disvā "kuhiṃ bhagavā bhante"ti pucchitvā "vihāre
mahārājā"ti ca sutvā nānābyañjanarasamanekamaṃsavikatisampannaṃ bhojanaṃ
bhagavato pāhesi. Amaccā vihāraṃ netvā bhagavato ārocetvā dakkhiṇodakaṃ
datvā parivisantā paṭhamaṃ nānāmaṃsavikatisampannaṃ yāgu adaṃsu. Tāpaso disvā
"khādati nu kho no"ti cintento aṭṭhāsi. Bhagavā tassa passatoyeva yāguṃ
pivanto maṃsakhaṇḍaṃ mukhe pakkhipi, tāpaso  disvā kuddho. Puna yāgupītassa
nānārasabyañjanabhojanamadaṃsu, tampi gahetvā bhuñjantaṃ disvā ativiya kuddho
"macchamaṃsaṃ khādantoyeva `na khādāmī'ti bhaṇatī"ti. Atha bhagavantaṃ katabhattakiccaṃ
hatthapāde dhovitvā nisinnaṃ upasaṅkamma "bho kassapa musā tvaṃ bhaṇasi, netaṃ
paṇḍitakiccaṃ. Musāvādo hi garahito buddhānaṃ, yepi te pabbatapāde
vanamūlaphalādīhi yāpetvā 2- isayo vasanti, tepi musā na bhaṇantī"ti
vatvā puna isīnaṃ guṇe gāthāya vaṇṇento āha "sāmākaciṅgūlakacīnakāni
cā"ti.
      [242] Tattha sāmākāti dhunitvā vā sīsāni uccinitvā vā gayhūpagā
tiṇadhaññajāti. Tathā ciṅgūlakā kaṇavīrapupphasaṇṭhānasīsā honti. Cīnakānīti
aṭavipabbatapādesu aropitajātā cīnamuggā. Pattapphalanti yaṃ kiñci haritapaṇṇaṃ.
Mūlaphalanti yaṃ kiñci kandamūlaṃ. Gavipphalanti yaṃ kiñci rukkhavalliphalaṃ. Mūlaggahaṇena
vā kandamūlaṃ, phalaggahaṇena rukkhavalliphalaṃ, gavipphalaggahaṇena udake jāta-
siṅghāṭakakaserukādipphalaṃ khāditabbaṃ. Dhammena laddhanti dūteyyapahiṇagamanādimicchājīvaṃ
@Footnote: 1 cha.Ma. pattasākaṃ  2 cha.Ma.,i. yāpentā
Pahāya vane uñchācariyāya laddhaṃ. Satanti santo ariyā. Assasamānāti 1-
bhuñjamānā. Na kāmakāmā alikaṃ bhaṇantīti te evaṃ amamā apariggahā etāni
sāmākādīni bhuñjamānā isayo yathā tvaṃ sādhurasādike kāme patthayanto
āmagandhaṃ bhuñjantoyeva "nāhaṃ brāhmaṇa āmagandhaṃ bhuñjāmī"ti bhaṇanto
alikaṃ bhaṇasi, tathā na kāmakāmā alikaṃ bhaṇanti, kāmaṃ 2- kāmayantā musā na
bhaṇantīti isīnaṃ pasaṃsāya bhagavato nindaṃ dīpeti.
      [243] Evaṃ isīnaṃ pasaṃsāpadesena bhagavantaṃ ninditvā idāni attanā
adhippetaṃ nindāvatthuṃ dassetvā nippariyāyeneva bhagavantaṃ nindanto āha
"yadasamāno"ti. 3- Tattha dakāro padasandhikaro. Ayaṃ panattho:- yaṃ kiñcideva
sasamaṃsaṃ 4- vā tittiramaṃsaṃ vā dhovanacchedanādinā pubbaparikammena sukataṃ,
pacanavāsanādinā pacchāparikammena suniṭṭhitaṃ, na mātarā na pitarā, apica kho
pana "dakkhiṇeyyo  ayan"ti maññantehi 5- dhammakāmehi  parehi dinnaṃ,
sakkārakaraṇe payataṃ paṇītaṃ alaṅkataṃ, uttamarasatāya ojavantatāya thāmavasāharaṇasamatthatāya 6-
ca paṇītaṃ assamāno 7- āhārayamāno, na kevalañca yaṃ kiñci
maṃsameva, apica kho pana imampi sālīnamannaṃ vicitakāḷakaṃ  sālitaṇḍulodanaṃ
paribhuñjamāno so bhuñjasi kassapa āmagandhaṃ, so tvaṃ yaṃ kiñci maṃsaṃ
bhuñjamāno idañca sālīnamannaṃ paribhuñjamāno bhuñjasi kassapa āmagandhanti
bhagavantaṃ gottena ālapati.
      [244] Evaṃ āhārato bhagavantaṃ ninditvā idāni musāvādaṃ
āropetvā nindanto āha "na āmagandho .pe. Susaṅkhatehī"ti, tassattho:-
@Footnote: 1 cha.Ma. asnamānāti  2 cha.Ma.,i. kāme  3 cha.Ma. yadasnamānoti
@4 ka. lāpamaṃsaṃ  5 cha.Ma.,i. maññamānehi
@6 cha.Ma.,i. thāmabalabharaṇasamatthatāya  7 cha.Ma. asnamāno
Pubbe mayā pucchito samāno "na āmagandho mama kappatī"ti icceva tvaṃ
bhāsasi, evaṃ ekaṃseneva tvaṃ bhāsasi brahmabandhu brāhmaṇaguṇavirahita
jātimattabrāhmaṇāti paribhāsanto bhaṇati. Sālīnamannanti sālitaṇḍulodanaṃ.
Paribhuñjamānoti bhuñjamāno. Sakuntamaṃsehi susaṅkhatehīti tadā bhagavato abhihaṭaṃ
sakuṇamaṃsaṃ niddisanto bhaṇati.
      Evaṃ bhaṇanto eva ca bhagavato heṭṭhā pādatalā pabhuti yāva upari
kesaggā sarīramullokento dvattiṃsavaralakkhaṇāsītianubyañjanasampadañca
byāmappabhāparikkhepañca disvā "evarūpo mahāpurisalakkhaṇādimaṇḍipaṭitakāyo 1- na musā
bhaṇituṃ arahati. Ayañhissa bhavantarepi saccavācānissandeneva uṇṇā bhamukantare
jātā odātā mudu tūlasannibhā, ekekāni ca lomakūpesu lomāni. Svāyaṃ
kathamidāni musā bhaṇissati, addhā añño imassa āmagandho bhavissati, yaṃ
sandhāya etadavoca `nāhaṃ brāhmaṇa āmagandhaṃ bhuñjāmī"ti yannunāhaṃ etaṃ
puccheyyan"ti cintetvā sañjātabahumāno gotteneva ālapanto imaṃ
gāthāsesaṃ āha:-
             "pucchāmi taṃ kassapa etamatthaṃ
             kathaṃpakāro tava āmagandho"ti.
      [245] Athassa bhagavā āmagandhaṃ vissajjetuṃ "pāṇātipāto"ti
evamādimāha. Tattha pāṇātipātoti pāṇavadho. Vadhachedabandhananti ettha sattānaṃ
daṇḍādīhi ākoṭanaṃ vadho, hatthapādādīnaṃ chedanaṃ chedo, rajjuādīhi bandho bandhanaṃ.
Theyyaṃ musāvādoti 2- theyyañca musāvādo ca. Nikatīti "dassāmi, karissāmī"ti-
ādinā nayena āsaṃ uppādetvā nirāsākaraṇaṃ. 3- Vañcanānīti asuvaṇṇaṃ
@Footnote: 1 ka......maṇḍitakāyo
@2 i. theyyāmusāvādoti  3 Sī.,i. nirāsaṃkaraṇaṃ
Suvaṇṇanti gāhāpanādīni. Ajjhenakuttanti niratthakamanekaganthapariyāpuṇanaṃ. 1-
Paradārasevanāti parapariggahitāsu cārittāpajjanaṃ. Esāmagandho nahi maṃsabhojananti
esa pāṇātipātādiakusaladhammasamudācāro āmagandho vissagandho kuṇapagandho.
Kiṃkāraṇā? amanuññattā kilesaasucimissakattā sabbhijigucchitattā paramaduggandha-
bhāvāvahattā ca. Ye hi ussannakilesā 2- sattā, te tehi atiduggandhā
honti, nikkilesānaṃ matasarīrampi duggandhaṃ na hoti, tasmā esāmagandho.
Maṃsabhojanaṃ pana adiṭṭhamasutamaparisaṅkitañca anavajjaṃ, tasmā na hi maṃsabhojanaṃ
āmagandhoti.
      [246] Evaṃ dhammādhiṭṭhānāya desanāya ekena nayena āmagandhaṃ
vissajjetvā idāni yasmā te te sattā tehi tehi āmagandhehi samannāgatā,
na eko eva sabbehi, na ca sabbe ekeneva, tasmā nesaṃ te te
āmagandhe pakāsetuṃ "ye idha kāmesu asaññatā janā"tiādinā nayena
puggalādhiṭṭhānāya tāva desanāya āmagandhe vissajjento dve gāthāyo abhāsi.
      Tattha ye idha kāmesu asaññatā janāti ye keci idha loke
kāmapaṭisevanasaṅkhātesu kāmesu mātimātucchādīsupi mariyādāvirahena bhinnasaṃvaratāya
asaññatā puthujjanā.  rasesu giddhāti jivhāviññeyyesu rasesu giddhā gadhitā
mucchitā ajjhosannā anādīnavadassāvino anissaraṇapaññā rase paribhuñjanti
asucibhāvamissitāti 3- tāya rasagiddhiyā rasapaṭilābhatthāya nānappakāramicchā-
jīvasaṅkhātaasucibhāvamissitā. Natthikadiṭṭhīti "natthi dinnan"tiādidasavatthukamicchā-
diṭṭhisamannāgatā. Visamāti visamena kāyakammādinā samannāgatā. Durannayāti duviññāpayā
@Footnote: 1 Sī.,i. ajjhenakujjanti niratthakānatthajanakaganthapariyāpuṇanaṃ  2 ka. uppannakilesā
@ 3 Sī.,ka. asucīkamissitāti
Sandiṭṭhiparāmāsīādānaggāhīduppaṭinissaggitāsamannāgatā. Esāmagandhoti esa etāya
gāthāya puggale adhiṭṭhāya niddiṭṭho "kāmesu asaññatatā rasagiddhatā
ājīvavipattinatthikadiṭṭhikāyaduccaritādivisamatā durannayabhāvatā"ti 1- aparopi pubbe
vuttenatthena  2- chabbidho āmagandho veditabbo. Na hi maṃsabhojananti maṃsabhojanaṃ
pana yathāvuttenevatthena na āmagandhoti.
      [247] Dutiyagāthāyapi ye lūkhasāti 3- ye lūkhā nirasā, attakilamathānuyuttāti
attho. Dāruṇāti kakkhaḷā dovacassatāyuttā. Piṭṭhimaṃsikāti 4- purimaṃ 5-
madhuraṃ bhaṇitvā parammukhe avaṇṇe bhāsitvā. 6- Ete hi abhimukhaṃ
oloketumasakkontā parammukhānaṃ piṭṭhimaṃsakhādakā viya honti, tena "piṭṭhimaṃsikā"ti
vuccanti. Mittaddunoti 7- mittadūsakā, 8- dāradhanajīvitesu vissāsamāpannānaṃ
mittānaṃ tattha micchāpaṭipajjanakāti vuttaṃ hoti. Nikkaruṇāti karuṇāvirahitā
sattānaṃ anatthakāmā. Atimāninoti "idhekacco jātiyā vā .pe. Aññataraññatarena
vatthunā pare atimaññati, yo evarūpo māno  .pe. Ketukamyatā
cittassā"ti 9- evaṃ vuttena atimānena samannāgatā. Adānasīlāti adānapakatikā,
adānādhimuttā asaṃvibhāgaratāti attho. Na ca denti kassacīti tāya ca pana
adānasīlatāya yācitāpi santā kassaci kiñci na denti, adinnapubbakakule
manussasadisā 10- nijjhāmataṇhikapetaparāyanā honti. Keci pana "ādānasīlā"tipi
paṭhanti, kevalaṃ gahaṇasīlā, kassaci pana kiñci na dentīti. Esāmagandho na hi
maṃsabhojananti esa etāya gāthāya puggale adhiṭṭhāya niddiṭṭho  "lūkhatā
@Footnote: 1 Sī.,i. duranbodhatāti  2 cha.Ma.,i. vuttenevatthena
@3 Ma. lūkharasātī  4 Ma. parapiṭṭhimaṃsikāti  5 cha.Ma.,i. purato
@6 cha.Ma.,i. avaṇṇabhāsino  7 ka. mittadubbhinoti  8 cha.Ma.,i. mittaduhakā
@9 abhi.vi. 35/879/434  10. Ma. manussapurisā
Dāruṇatā piṭṭhimaṃsikatā mittadubbhitā nikkaruṇatā atimānatā 1- adānasīlatā
adānan"ti aparepi 2- pubbe vuttenevatthena aṭṭhavidho āmagandho veditabbo,
na hi maṃsabhojananti.
      [248] Evaṃ puggalādhiṭṭhānāya desanāya dve gāthāyo  vatvā puna
tassa tāpasassa āsayānuparivattanaṃ viditvā dhammādhiṭṭhānāyeva desanāya ekaṃ
gāthamabhāsi. Tattha kodho uragasutte vuttanayeneva veditabbo. Madoti "jātimado
gottamado ārogyamado"tiādinā 3- nayena vibhaṅge vuttappabhedo cittassa
majjanabhāvo. Thambhoti thaddhabhāvo. Paccupaṭṭhāpanāti 4- paccanīkaṭṭhāpanā 5- dhammena
nayena vuttassa paṭivirujjhitvā ṭhānaṃ. Māyāti  "idhekacco kāyena duccaritaṃ
caritvā"tiādinā 6- nayena vibhaṅge vibhattā katapāpapaṭicchādanatā. Ussuyāti 7-
paralābhasakkārādīsu issāyanā. 8- Bhassasamussayoti samussitaṃ bhassaṃ, attukkaṃsanatāti
vuttaṃ hoti. Mānātimānoti "idhekacco jātiyā vā .pe. Aññataraññatarena
vatthunā pubbakālaṃ parehi sadisaṃ attānaṃ dahati, aparakālaṃ attānaṃ seyyaṃ
dahati, [parehi hīnaṃ na dahati,] 9- yo evarūpo māno .pe. Ketukamyatā
cittassāti 10- vibhaṅge vibhatto. Asabbhi santhavoti asappurisehi santhavo.
Esāmagandho na hi maṃsabhojananti esa kodhādi navavidho akusalarāsi pubbe
vuttenevatthena āmagandhoti veditabbo, na hi maṃsabhojananti.
      [249] Evaṃ dhammādhiṭṭhānāya desanāya navavidhaṃ āmagandhaṃ dassetvā
punapi pubbe vuttanayeneva puggalādhiṭṭhānāya desanāya āmagandhe vissajjento
@Footnote: 1 cha.Ma.,i. atimānitā  2 ka. aparo
@3 abhi.vi. 35/832/421  4 Sī. paccuṭṭhapanāti  5 Ma. paccanīkūpaṭṭhānā
@6 abhi.vi. 35/894/438  7 cha.Ma. usūyāti  8 cha.Ma.,i. issā
@9 pāḷi. ime pāṭhā na dissanti, cha.Ma. pare hīne dahati  10 abhi.vi. 35/880/434
Tisso gāthāyo abhāsi. Tattha ye pāpasīlāti ye pāpasamācāratāya "pāpasīlā"ti
loke pākaṭā. Iṇaghātasūcakāti vasalasutte vuttanayena iṇaṃ gahetvā tassa
appadānena iṇaghātā, pesuññena sūcakā ca. Vohārakūṭā idha pāṭirūpikāti
dhammaṭṭhaṭṭhāne 1- ṭhitā lañcaṃ 2- gahetvā sāmike parājentā kūṭena vohārena
samannāgatattā vohārakūṭā, dhammaṭṭhapaṭirūpakattā pāṭirūpikā. Atha vā idhāti
sāsane. Pāṭirūpikāti dussīlā. Te hi yasmā nesaṃ iriyāpathasampadādi 3-
sīlavantapatirūpaṃ 4- atthi, tasmā paṭirūpā, paṭirūpā eva pāṭirūpikā. Narādhamā
yedha karonti kibbisanti ye idha loke narādhamā  mātāpitūsu buddhapaccekabuddhādīsu
ca micchā paṭipattisaññitaṃ kibbisaṃ karontīti. 5- Esāmagandho na hi
maṃsabhojananti esa etāya gāthāya puggale adhiṭṭhāya niddiṭṭho "pāpasīlatā
iṇaghātatā sūcakatā vohārakūṭatā pāṭirūpikatā kibbisakāritā"ti aparopi pubbe
vuttenevatthena chabbidho āmagandho veditabbo, na hi maṃsabhojananti.
      [250] Ye idha pāṇesu asaññatā janāti ye janā idha loke
pāṇesu yathākāmacāritāya satampi sahassampi māretvā anudayāmattassāpi
akaraṇena asaṃyatā. Paresamādāya vihesamuyyutāti paresaṃ santakaṃ ādāya dhanaṃ
vā jīvitaṃ vā tato "mā evaṃ karothā"ti yācantānaṃ vā nivārentānaṃ vā
pāṇileḍḍudaṇḍādīhi vihesaṃ uyyutā, pare vā satte samādāya "ajja dasa, ajja
vīsan"ti evaṃ samādiyitvā nesaṃ 6- vadhabandhādīhi vihesamuyyutā. Dussīlaluddāti
dussīlā ca durācārattā, luddā ca kurūrakammantā lohitapāṇitāya,
macchaghātakamigabandhakasākuṇikādayo idhādhippetā. Pharusāti pharusavācā. Anādarāti "idāni
@Footnote: 1 cha.Ma. dhammaṭṭaṭṭhāne  2 cha.Ma. lañjaṃ
@3 cha.Ma. iriyāpathasampadādīhi  4 Sī. sīlavantapaṭirūpatā, i. sīlabattaṃ paṭirūpaṃ
@5 cha.Ma.,i. karonti  6 cha.Ma.,i. tesaṃ
Na karissāma, viramissāma evaṃrūpā"ti evaṃ ādaravirahitā. Esāmagandho na hi
maṃsabhojananti esa etāya gāthāya puggale adhiṭṭhāya niddiṭṭho "pāṇātipāto
vadhacchedabandhanan"tiādinā nayena pubbe vutto ca avutto ca 1- "pāṇesu
asaṃyatatā paresaṃ vihesatā dussīlatā luddatā pharusatā anādaratā"ti 2- chabbidho
āmagandho veditabbo, na hi maṃsabhojananti. Pubbe vuttampi 3- hetaṃ na
sotukāmatāya 3- avadhāraṇatāya daḷhīkaraṇatāyāti 4- evamādīhi kāraṇehi puna
vuccati. Teneva ca parato vakkhati "iccetamatthaṃ bhagavā punappunaṃ, akkhāsi naṃ
vedayi mantapāragū"ti.
      [251] Etesu giddhā viruddhātipātinoti etesu pāṇesu gedhena giddhā,
dosena viruddhā, mohena ādīnavaṃ apassantā punappunaṃ  ajjhācārappattiyā
atipātino ca, 5- etesu vā "pāṇātipāto vadhacchedabandhanan"tiādinā nayena
vuttesu pāpakammesu yathāsabhāvaṃ  ye gedhavirodhātipātasaṅkhātā rāgadosamohā,
heti giddhā viruddhā atipātino ca. Niccuyyutāti akusale 6- niccaṃ uyyuttā,
kadāci paṭisaṅkhāya appaṭiviratā. Peccāti asmā lokā paraṃ lokaṃ 7- gantvā.
Tamaṃ vajanti ye, patanti sattā nirayaṃ avaṃsirāti ye lokantarikandhakārasaṅkhātaṃ
nīcakulīnatādibhedaṃ 8- vā tamaṃ vajanti, ye ca patanti sattā avīciādibhedaṃ nirayaṃ
avaṃsirā adhogatasīsā. Esāmagandhoti tesaṃ sattānaṃ tamavajananirayapatanahetu esa
gedhavirodhātipātabhedo sabbāmagandhamūlabhūto yathāvuttenatthena tividho āmagandho.
Na hi maṃsabhojananti maṃsabhojanaṃ pana na āmagandhoti.
@Footnote: 1 Sī. pubbe vutto vā  2 cha.Ma.,i. anādharo"ti
@3-3 cha.Ma.,i. vuttampi hi sotūnaṃ sotukāmatāya  4 Sī. daḷhīkaraṇatthāyāti
@5 cha.Ma.,i. casaddo na dissati  6 cha.Ma.,i. akusalakaraṇe
@7 cha.Ma.,i. lokanti na dissati  8 cha.Ma. nīcakulatādibhedaṃ
      [252] Evaṃ bhagavā paramatthato āmagandhaṃ vissajjetvā duggatimaggabhāvañcassa
pakāsetvā idāni yasmiṃ macchamaṃsabhojane tāpaso āmagandhasaññī
duggatimaggasaññī ca hutvā tassa abhojanena suddhikāmo hutvā taṃ na bhuñjati,
tassa ca aññassa ca tathāvidhassa visodhetuṃ 1- asamatthabhāvaṃ dassento "na
macchamaṃsan"ti imaṃ chappadaṃ gāthamāha. Tattha sabbapadāni antimapadena
yojetabbāni:- na macchamaṃsaṃ sodheti maccaṃ avitiṇṇakaṅkhaṃ, na āhutiyaññamutūpasevanā
sodhenti maccaṃ avitiṇṇakaṅkhanti evaṃ. Ettha ca macchamaṃsanti akhādiyamānaṃ
macchamaṃsaṃ na sodheti, tathā anāsakattanti evaṃ porāṇā vadanti. 2- Evaṃ pana
sundarataraṃ siyā "na macchamaṃsānaṃ anāsakattaṃ na macchamaṃsānānāsakattaṃ,
macchamaṃsānaṃ 3- anāsakattaṃ na sodheti maccan"ti. Athāpi 4- siyā, evaṃ sante
anāsakattaṃ ohīyatīti? taṃ ca na, amaratapena saṅgahitattā. "ye vāpi
loke amarā bahū tapā"ti ettha hi sabbopi vuttāvaseso attakilamatho
saṅgahaṃ gacchatīti. Na naggiyanti acelakattaṃ. Muṇḍiyanti muṇḍabhāvo. Jaṭājallanti
jaṭā ca rajojallañca. Kharājinānīti kharāni ajinacammāni. Aggihutassupasevanāti
aggipāricariyā. Amarāti amarabhāvapatthatāya pavattā kāyakilesā.
Bahūti ukkuṭikappadhānādibhedato aneke. Tapāti sarīrasantāpā. Mantāti vedā.
Āhutīti aggihomakammaṃ. Yaññamutūpasevanāti assamedhādiyaññā ca utūpasevanā
ca. Utūpasevanā nāma gimhe ātapaṭṭhānasevanā, vasse rukkhamūlasevanā, hemante
jalappavesasevanā. Na sodheti 5- maccaṃ avitiṇṇakaṅkhanti kilesasuddhiyā vā
@Footnote: 1 cha.Ma. sodhetuṃ, evamuparipi
@2 cha.Ma.,i. vaṇṇenti  3 Sī.,i. na macchamaṃsānaṃ
@4 ka. pāṭhopi  5 cha.Ma. na sodhenti
Bhavasuddhiyā vā avitiṇṇavicikicchaṃ maccaṃ na sodheti. Kaṅkhāmale hi sati na
visuddho hoti, tvañca sakaṅkho yevāti. Ettha ca "avitiṇṇakaṅkhan"ti etaṃ
"na macchamaṃsan"tiādīni sutvā "kiṃ nu kho macchamaṃsānaṃ abhojanādinā na 1-
siyā visuddhimaggo"ti tāpasassa kaṅkhāya uppannāya bhagavatā vuttaṃ siyāti no
[ti] adhippāyo. Yā cassa "so macchamaṃsaṃ bhuñjatī"ti sutvāva buddhe kaṅkhā
uppannā. Taṃ sandhāyetaṃ vuttanti veditabbaṃ.
      [253] Evaṃ macchamaṃsānāsakattādīnaṃ visodhetuṃ asamatthabhāvaṃ dassetvā
idāni visodhetuṃ samatthe dhamme dassento "sotesu gutto"ti imaṃ gāthamāha.
Tattha sotesūti chasu indriyesu. Guttoti indriyasaṃvaraguttiyā samannāgato.
Ettāvatā indriyasaṃvaraparivāraṃ sīlaṃ dasseti. Viditindriyo careti ñātapariññāya
chaḷindriyāni viditvā pākaṭāni katvā careyya, vihareyyāti vuttaṃ. Ettāvatā
visuddhasīlassa nāmarūpaparicchedaṃ dasseti. Dhamme ṭhitoti ariyamaggena abhisametabba-
catusaccadhamme ṭhito. Etena sotāpattibhūmiṃ dasseti. Ajjavamaddave ratoti
ujubhāve ca mudubhāve ca rato. Etena sakadāgāmibhūmiṃ dasseti. Sakadāgāmī hi
kāyavaṅkādikarānaṃ cittatthaddhabhāvakarānañca rāgadosānaṃ patanubhāvāya 2- ajjavamaddave
rato hoti. Saṅgātigoti rāgadosasaṅgātigo. Etena anāgāmibhūmi dasseti.
Sabbadukkhappahīnoti sabbassa vaṭṭadukkhassa  hetuppahānena pahīnasabbadukkho.
Etena arahattabhūmiṃ dasseti. Na limpati diṭṭhasutesu dhīroti so evaṃ anupubbena
arahattaṃ patto dhitisampadāya dhīro diṭṭhasutesu  dhammesu kenaci lepena 3- na
limpati. Na kevalañca puggalādhiṭṭhānāya 4- diṭṭhasutesu, mutaviññātesu ca na
@Footnote: 1 cha.Ma.,i. nasaddo na dissati  2 cha.Ma. tanubhāvāya
@3 cha.Ma. kilesena  4 cha.Ma.,i. puggalādhiṭṭhānāyāti
Limpati, aññadatthu paramavisuddhappatto hotīti arahattanikūṭeneva 1- desanaṃ
niṭṭhāpesi.
      [254-255] Ito paraṃ "iccetamatthan"ti dve gāthā saṅgītikārehi
vuttā. Tāsaṃ attho:- iti bhagavā kassapo etamatthaṃ punappunaṃ anekāhi
dhammādhiṭṭhānāya puggalādhiṭṭhānāya ca desanāya yāva tāpaso aññāsi, tāva
so akkhāsi kathesi vitthāresi, naṃ vedayi mantapāragūti tañca atthaṃ sopi
mantapāragū vedapāragū tisso brāhmaṇo vedayi  aññāsi. Kiṃkāraṇā? yasmā
atthato ca padato ca desanānusārato 2- ca citrāhi gāthāhi munī pakāsayi.
Kīdiso? nirāmagandho asito durannayo, āmagandhakilesābhāvā nirāmagandho,
Taṇhādiṭṭhinissayābhāvā asito, bāhiradiṭṭhivasena "idaṃ seyyo idaṃ varan"ti
kenaci netuṃ asakkuṇeyyattā  durannayo. Evaṃ pakāsitavato cassa sutvāna
buddhassa  subhāsitaṃ padaṃ sukathitaṃ dhammadesanaṃ sutvā nirāmagandhaṃ nikkilesayogaṃ,
sabbadukkhappanudaṃ 3- sabbavaṭṭadukkhappanudaṃ, 4- nīcamano nīcacitto hutvā vandi
tathāgatassa, tisso brāhmaṇo tathāgatassa pāde pañcapatiṭṭhitaṃ katvā vandi.
Tattheva pabbajjamarocayitthāti tattheva ca naṃ āsane nisinnaṃ kassapaṃ bhagavantaṃ
tisso tāpaso pabbajjamarocayittha, ayācīti vuttaṃ hoti. Taṃ bhagavā "ehi
bhikkhū"ti āha, so taṃkhaṇaññeva aṭṭhaparikkhārayutto hutvā ākāsenāgantvā
vassasatikatthero viya bhagavantaṃ vanditvā katipāheneva sāvakapāramiñāṇaṃ
paṭivijjhitvā  tisso nāma aggasāvako ahosi. Puna dutiyo bhāradvājo nāma
evaṃ tassa bhagavato tissabhāradvājaṃ nāma sāvakayugaṃ ahosi.
@Footnote: 1 cha.Ma.,i. evasaddo na dissati  2 cha.Ma.,i. desanānayato
@3 cha.Ma. sabbadukkhappanūdanaṃ  4 cha.Ma.....panūdanaṃ
      Amhākaṃ pana bhagavā yā ca tissena brāhmaṇena ādito tisso
gāthā vuttā, yā ca kassapena bhagavatā majjhe nava,  yā ca tadā saṅgītikārehi
ante dve gāthā, tā sabbāpi cuddasa gāthā ānetvā paripuṇṇaṃ
katvā imaṃ āmagandhasuttaṃ ācariyappamukhānaṃ pañcannaṃ tāpasasatānaṃ āmagandhaṃ
byākāsi. Taṃ sutvā so brāhmaṇo tatheva nīcamano hutvā bhagavato pāde
vanditvā pabbajjaṃ yāci saddhiṃ parisāya, "etha bhikkhavo"ti bhagavā avoca. Te
tatheva ehibhikkhubhāvaṃ patvā ākāsenāgantvā bhagavantaṃ vanditvā katipāhena 1-
sabbeva aggaphale arahatte patiṭṭhahiṃsūti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      āmagandhasuttavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 29 page 44-60. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=985              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=985              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=315              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7747              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7715              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7715              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]