ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                       16. Sāriputtasuttavaṇṇanā
      [962] Na me diṭṭhoti sāriputtasuttaṃ, "therapañhasuttan"tipi vuccati.
Kā uppatti? imassa suttassa uppatti:- rājagahakaseṭṭhissa candanaghaṭikāyapaṭilābhaṃ
Ādiṃ katvā tāya candanaghaṭikāya katassa pattassa ākāse ussāpanaṃ,
āyasmato piṇḍolabhāradvājassa iddhiyā pattaggahaṇaṃ, tasmiṃ vatthusmiṃ sāvakānaṃ
iddhipaṭikkhepo, titthiyānaṃ bhagavatā saddhiṃ pāṭihāriyaṃ kattukāmatā, pāṭihāriyakaraṇaṃ,
bhagavato sāvatthigamanaṃ, titthiyānubandhanaṃ, sāvatthiyaṃ pasenadino buddhūpagamanaṃ,
kaṇḍambapātubhāvo, catunnaṃ parisānaṃ titthiyajayatthaṃ pāṭihāriyakaraṇussukkanivāraṇaṃ, 1-
@Footnote: 1 ka. pāṭihāriyakaraṇayuttanivāraṇaṃ

--------------------------------------------------------------------------------------------- page415.

Yamakapāṭihāriyakaraṇaṃ, katapāṭihāriyassa bhagavato tāvatiṃsabhavanagamanaṃ, tattha temāsaṃ dhammadesanā, āyasmatā mahāmoggallānattherena 1- yācitassa devalokato saṅkassanagare orohaṇanti imāni vatthūni, antarantare ca jātakāni vitthāretvā yāva dasasahassacakkavāḷadevatāhi pūjiyamāno bhagavā majjhe maṇimayena sopāṇena saṅkassanagare oruyha sopāṇakaḷevare aṭṭhāsi:- "ye jhānappasutā dhīrā nekkhammūpasame ratā devāpi tesaṃ pihayanti sambuddhānaṃ satīmatan"ti 2- imissā dhammapadagāthāya vuccamānāya vuttā. Sopāṇakaḷevare ṭhitaṃ pana bhagavantaṃ sabbapaṭhamaṃ āyasmā sāriputto vandi, tato uppalavaṇṇā bhikkhunī, athāparo janakāyo. Tatra bhagavā cintesi "imissaṃ parisati moggallāno iddhiyā aggoti pākaṭo, anuruddho dibbacakkhunā, puṇṇo dhammakathikattena, sāriputtaṃ panāyaṃ parisā na kenaci guṇena evaṃ aggoti jānāti, yannūnāhaṃ sāriputtaṃ idāneva 3- paññāguṇena pakāseyyan"ti. Atha theraṃ pañhaṃ pucchi, thero bhagavatā pucchitaṃ 4- puthujjanapañhaṃ sekkhapañhaṃ asekkhapañhañca sabbaṃ vissajjesi. Tadā naṃ jano "paññāya aggo"ti aññāsi. Atha bhagavā "sāriputto na idāneva paññāya aggo, atītepi paññāya aggo"ti jātakaṃ ānesi. Atīte parosahassā isayo vanamūlaphalāhārā pabbatapāde vasanti. Tesaṃ ācariyassa ābādho uppajji, upaṭṭhānāni vattanti. Jeṭṭhantevāsī "sappāyabhesajjaṃ āharissāmi, ācariyaṃ appamattā upaṭṭhahathā"ti vatvā manussapathamagamāsi. Tasmiṃ anāgateyeva ācariyo kālamakāsi. Taṃ "idāni kālaṃ karissatī"ti antevāsikā samāpattimārabbha pucchiṃsu. So ākiñcaññāyatanasamāpattiṃ sandhāyāha @Footnote: 1 ka. anuruddhena 2 khu.dha. 25/181/49 @3 cha.Ma. ayaṃ saddo na dissati 4 cha.Ma.,i. pucchitaṃ pucchitaṃ

--------------------------------------------------------------------------------------------- page416.

"natthi kiñcī"ti, antevāsino "natthi ācariyassa adhigamo"ti aggahesuṃ. Atha jeṭṭhantevāsī bhesajjaṃ ādāya āgantvā taṃ kālakataṃ disvā ācariyaṃ "kiñci pucchitthā"ti āha. Āma pucchimhā, "natthi kiñcī"ti āha. Na kiñci ācariyena adhigatanti. Natthi kiñcīti vadanto ācariyo ākiñcaññāyatanaṃ pavedesi, sakkātabbo ācariyoti. Parosahassampi samāgatānaṃ kandeyyuṃ te vassasataṃ apaññā ekopi seyyo puriso sapañño yo bhāsitassa vijānāti atthanti. 1- Kathite ca pana bhagavatā jātake āyasmā sāriputto attano saddhivihārikānaṃ pañcannaṃ bhikkhusatānamatthāya sappāyasenāsanagocarasīlavatādīni pucchituṃ "na me diṭṭho ito pubbe"ti imaṃ thutigāthaṃ ādiṃ katvā aṭṭha gāthāyo abhāsi, tamatthaṃ vissajjento bhagavā tato parā sesagāthāti. Tattha ito pubbeti ito saṅkassanagare otaraṇato pubbe. Vagguvadoti sundaravado. Tusitā gaṇimāgatoti tusitakāyā cavitvā mātu kucchiṃ āgatattā tusitā āgato, gaṇācariyattā gaṇī. Santuṭṭhaṭṭhena vā tusitasaṅkhātā devalokā gaṇī 2- āgato, tusitānaṃ vā arahantānaṃ gaṇī 2- āgatoti. [963] Dutiyagāthāya sadevakassa lokassa yathā dissatīti sadevakassa lokassa viya manussānampi dissati. Yathā vā dissati 3- tacchato aviparītato dissatīti. 4- Cakkhumāti uttamacakkhu. Ekoti pabbajjāsaṅkhātādīhi eko. Ratinti nekkhammaratiādiṃ. @Footnote: 1 khu.jā. 27/99/24 2 cha.Ma. gaṇiṃ @3 cha.Ma.,i. dissatīti 4 cha.Ma. dissati

--------------------------------------------------------------------------------------------- page417.

[964] Tatiyagāthāya bahunnamidha baddhānanti idha bahunnaṃ khattiyādīnaṃ sissānaṃ. Sissā hi ācariye paṭibaddhavuttittā "baddhā"ti vuccanti. Atthi pañhena āgamanti atthiko pañhena āgatomhi, atthikānaṃ vā pañhena āgamanaṃ, pañhena atthi āgamanaṃ vāti. [965] Catutthagāthāya vijigucchatoti jātiādīhi aṭṭīyato. Rittamāsananti vivittaṃ mañcapīṭhaṃ. Pabbatānaṃ guhāsu vāti pabbataguhāsu vā rittamāsanaṃ bhajatoti sambandhitabbaṃ. [966] Pañcamagāthāya uccāvacesūti hīnapaṇītesu. Sayanesūti vihārādīsu senāsanesu. Kīvanto tattha bheravāti kittakā tattha bhayakāraṇā. "kuvanto"tipi 1- pāṭho, kūjantoti cassa attho. Na pana pubbenāparaṃ sandhiyati. [967] Chaṭṭhagāthāya katī parissayāti kittakā upaddavā. Agataṃ disanti nibbānaṃ. Tañhi agatapubbattā agataṃ tathā niddisitabbato disā cāti. Tena vuttaṃ "agataṃ disan"ti abhisambhaveti abhibhave 2- abhibhaveyya. Pantamhīti pariyante. [968-9] Sattamagāthāya kyāssa byappathayo assūti kīdisāni tassa vacanāni assu. Aṭṭhamagāthāya ekodi nipakoti ekaggacitto paṇḍito. [970] Evaṃ āyasmatā sāriputtena tīhi gāthāhi bhagavantaṃ thometvā pañcahi gāthāhi pañcasatānaṃ sissānamatthāya senāsanagocarasīlavatādīni pucchito bhagavā tamatthaṃ pakāsetuṃ "vijigucchamānassā"tiādinā nayena vissajjanamāraddho. Tattha paṭhamagāthāya tāvattho:- jātiādīhi vijigucchamānassa rittāsanaṃ sayanaṃ sevato ce sambodhikāmassa sāriputta bhikkhuno yadidaṃ phāsu yo phāsuvihāro yathānudhammaṃ yo ca anudhammo, taṃ te pavakkhāmi yathā pajānaṃ yathā pajānanto vadeyya, evaṃ vadāmīti. @Footnote: 1 ka. gīvanto 2 cha.Ma.,i. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page418.

[971] Dutiyagāthāya pariyantacārīti sīlādīsu catūsu pariyantesu caramāno. Ḍaṃsādhipātānanti piṅgalamakkhikānañca sesamakkhikānañca. Sesamakkhikā hi tato tato adhipatitvā khādanti, tasmā "adhipātā"ti vuccanti. Manussaphassānanti corādiphassānaṃ. [972] Tatiyagāthāya paradhammikā nāma satta sahadhammikavajjā 1- sabbepi bāhirakā. Kusalānuesīti kusaladhamme anvesamāno. [973] Catutthagāthāya ātaṅkaphassenāti rogaphassena. Sītaṃ accuṇhanti 2- sītañca uṇhañca. 3- So tehi phuṭṭho bahudhāti so tehi ātaṅkādīhi anekehi ākārehi phuṭṭho samānopi. Anokoti abhisaṅkhāraviññāṇādīnaṃ anokāsabhūto. [974] Evaṃ "bhikkhuno vijigucchato"tiādīhi tīhi gāthāhi puṭṭhamatthaṃ vissajjetvā idāni "kyāssa byappathayo"tiādinā nayena puṭṭhaṃ vissajjento "theyyaṃ na kareyyā"tiādimāha. 4- Tattha phasseti phareyya. Yadāvilattaṃ manaso vijaññāti yaṃ cittassa āvilattaṃ vijāneyya, taṃ sabbaṃ "kaṇhassa pakkho"ti vinodayeyya. 5- [975] Mūlampi tesaṃ palikhañña tiṭṭheti tesaṃ kodhātimānānaṃ yaṃ avijjādhikaṃ mūlaṃ, tampi palikhaṇitvā tiṭṭheyya. Addhā bhavanto abhisambhaveyyāti evaṃ piyāpiyaṃ abhibhavanto ekaṃseneva abhibhaveyya, na tatra sithilaṃ parakkameyyāti adhippāyo. [976] Paññaṃ 6- purakkhatvāti paññaṃ 6- pubbaṅgamaṃ katvā. Kalyāṇapītīti kalyāṇapītiyā samannāgato. Caturo sahetha paridevadhammeti anantaragāthāya vuccamāne paridevanīyadhamme saheyya. @Footnote: 1 ka. sahadhammikā 2 cha.Ma. atuṇhanti 3 Sī. accuṇhañca @4 cha.Ma. na kāretiādimāha 5 Sī.,i. vinodeyya 6 ka. puññaṃ

--------------------------------------------------------------------------------------------- page419.

[977] Kiṃsū asissāmīti kiṃ bhuñjissāmi. Kuvaṃ vā asissanti kuhiṃ vā asissāmi. Dukkhaṃ vata settha kvajja 1- sessanti imaṃ rattiṃ dukkhaṃ sayiṃ, ajja āgamanarattiṃ kattha sayissaṃ. Ete vitakketi ete piṇḍapātanissite dve, senāsananissite dveti cattāro vitakke. Aniketacārīti apalibodhacārī nittaṇhacārī. [978] Kāleti piṇḍapātakāle piṇḍapātasaṅkhātaṃ annaṃ vā cīvarakāle cīvarasaṅkhātaṃ vasanaṃ vā laddhā dhammena samenāti adhippāyo. Mattaṃ so jaññāti paṭiggahaṇe ca paribhoge ca so pamāṇaṃ jāneyya. Idhāti sāsane, nipātamattameva vā etaṃ. Tosanatthanti santosatthaṃ, etadatthaṃ mattaṃ jāneyyāti vuttaṃ hoti. So tesu guttoti so bhikkhu tesu paccayesu gutto. Yatacārīti saṃyatavihāro, rakkhitiriyāpatho rakkhitakāyavacīmanodvāro cāti vuttaṃ hoti. "yaticārī"tipi 2- pāṭho, esoyevattho. 3- Rusitoti rosito, ghaṭṭitoti vuttaṃ hoti. [979] Jhānānuyuttoti anuppannuppādanena uppannāsevanena ca jhāne anuyutto. Upekkhamārabbha samāhitattoti catutthajjhānupekkhaṃ uppādetvā samāhitacitto. Takkāsayaṃ kukkucciyūpachindeti kāmavitakkāditakkañca, kāmasaññādiṃ tassa takkassa āsayañca, hatthakukkuccādiṃ kukkucciyañca upacchindeyya. [980] Cudito vacībhi satimābhinandeti upajjhāyādīhi vācāhi codito samāno satimā hutvā taṃ codanaṃ abhinandeyya. Vācaṃ pamuñce kusalanti ñāṇasamuṭṭhitaṃ vācaṃ pamuñceyya. Nātivelanti ativelaṃ 4- pana vācaṃ kālavelañca @Footnote: 1 ka. kuvajja 2 Sī. yatucārītipi, ka. yathācārītipi @3 cha.Ma. soyevattho 4 Sī.,i. nātivelanti atītavelaṃ

--------------------------------------------------------------------------------------------- page420.

Sīlavelañca atikkantaṃ nappamuñceyya. Janavādadhammāyāti parajātivādakathāya. 1- Na cetayeyyāti cetanaṃ na uppādeyya. [981] Athāparanti atha idāni ito parampi. Pañca rajānīti rūparāgādīni pañca rajāni. Yesaṃ satīmā vinayāya sikkheti yesaṃ upaṭṭhitassati hutvā vinayanatthaṃ tisso sikkhā sikkheyya. Evaṃ sikkhanto hi rūpesu .pe. Phassesu sahetha rāgaṃ, na aññoti. 2- [982] Tato so tesaṃ vinayāya sikkhanto anukkamena:- etesu dhammesūti gāthā. Tattha etesūti rūpādīsu. Kālena so sammā dhammaṃ parivīmaṃsamānoti so bhikkhu yvāyaṃ "uddhate citte samādhissa kālo"tiādinā 3- nayena kālo vutto, tena kālena sabbasaṅkhatadhammaṃ aniccādinayena parivīmaṃsamāno. Ekodibhūto vihane tamaṃ soti so ekaggacitto sabbaṃ mohāditamaṃ vihaneyya, natthi ettha saṃsayo. Sesaṃ sabbattha pākaṭameva. Evaṃ bhagavā arahattanikūṭena desanaṃ niṭṭhāpesi, desanāpariyosāne pañcasatā bhikkhū arahattaṃ pattā, tiṃsakoṭisaṅkhayānañca devamanussānaṃ dhammābhisamayo ahosīti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya sāriputtasuttavaṇṇanā niṭṭhitā. Niṭṭhito ca catuttho vaggo atthavaṇṇanānayato, nāmena aṭṭhakavaggoti. ----------------- @Footnote: 1 Sī.,i. janaparivādakathāya, cha.Ma. janavādakathāya


             The Pali Atthakatha in Roman Book 29 page 414-420. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=9323&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=9323&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=423              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=10735              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=10794              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=10794              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]