ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                       16. Sāriputtasuttavaṇṇanā
      [962] Na me diṭṭhoti sāriputtasuttaṃ, "therapañhasuttan"tipi vuccati.
Kā uppatti? imassa suttassa uppatti:- rājagahakaseṭṭhissa candanaghaṭikāyapaṭilābhaṃ
Ādiṃ katvā tāya candanaghaṭikāya katassa pattassa ākāse ussāpanaṃ,
āyasmato piṇḍolabhāradvājassa iddhiyā pattaggahaṇaṃ, tasmiṃ vatthusmiṃ sāvakānaṃ
iddhipaṭikkhepo, titthiyānaṃ bhagavatā saddhiṃ pāṭihāriyaṃ kattukāmatā, pāṭihāriyakaraṇaṃ,
bhagavato sāvatthigamanaṃ, titthiyānubandhanaṃ, sāvatthiyaṃ pasenadino buddhūpagamanaṃ,
kaṇḍambapātubhāvo, catunnaṃ parisānaṃ titthiyajayatthaṃ pāṭihāriyakaraṇussukkanivāraṇaṃ, 1-
@Footnote: 1 ka. pāṭihāriyakaraṇayuttanivāraṇaṃ
Yamakapāṭihāriyakaraṇaṃ, katapāṭihāriyassa bhagavato tāvatiṃsabhavanagamanaṃ, tattha temāsaṃ
dhammadesanā, āyasmatā mahāmoggallānattherena 1- yācitassa devalokato
saṅkassanagare orohaṇanti imāni vatthūni, antarantare ca jātakāni vitthāretvā
yāva dasasahassacakkavāḷadevatāhi pūjiyamāno bhagavā majjhe maṇimayena sopāṇena
saṅkassanagare oruyha sopāṇakaḷevare aṭṭhāsi:-
          "ye jhānappasutā dhīrā              nekkhammūpasame ratā
           devāpi tesaṃ pihayanti              sambuddhānaṃ satīmatan"ti 2-
imissā dhammapadagāthāya vuccamānāya vuttā. Sopāṇakaḷevare ṭhitaṃ pana bhagavantaṃ
sabbapaṭhamaṃ āyasmā sāriputto vandi, tato uppalavaṇṇā bhikkhunī, athāparo
janakāyo. Tatra bhagavā cintesi "imissaṃ parisati moggallāno iddhiyā aggoti
pākaṭo, anuruddho dibbacakkhunā, puṇṇo dhammakathikattena, sāriputtaṃ panāyaṃ
parisā na kenaci guṇena evaṃ aggoti jānāti, yannūnāhaṃ sāriputtaṃ idāneva 3-
paññāguṇena pakāseyyan"ti. Atha theraṃ pañhaṃ pucchi, thero bhagavatā pucchitaṃ 4-
puthujjanapañhaṃ sekkhapañhaṃ asekkhapañhañca sabbaṃ vissajjesi. Tadā naṃ jano
"paññāya aggo"ti aññāsi. Atha bhagavā "sāriputto na idāneva paññāya
aggo, atītepi paññāya aggo"ti jātakaṃ ānesi.
      Atīte parosahassā isayo vanamūlaphalāhārā pabbatapāde vasanti. Tesaṃ
ācariyassa ābādho uppajji, upaṭṭhānāni vattanti. Jeṭṭhantevāsī "sappāyabhesajjaṃ
āharissāmi, ācariyaṃ appamattā upaṭṭhahathā"ti vatvā manussapathamagamāsi.
Tasmiṃ anāgateyeva ācariyo kālamakāsi. Taṃ "idāni kālaṃ karissatī"ti
antevāsikā samāpattimārabbha pucchiṃsu. So ākiñcaññāyatanasamāpattiṃ sandhāyāha
@Footnote: 1 ka. anuruddhena  2 khu.dha. 25/181/49
@3 cha.Ma. ayaṃ saddo na dissati  4 cha.Ma.,i. pucchitaṃ pucchitaṃ
"natthi kiñcī"ti, antevāsino "natthi ācariyassa adhigamo"ti aggahesuṃ. Atha
jeṭṭhantevāsī bhesajjaṃ ādāya āgantvā taṃ kālakataṃ disvā ācariyaṃ "kiñci
pucchitthā"ti āha. Āma pucchimhā, "natthi kiñcī"ti āha. Na kiñci ācariyena
adhigatanti. Natthi kiñcīti vadanto ācariyo ākiñcaññāyatanaṃ pavedesi,
sakkātabbo ācariyoti.
              Parosahassampi samāgatānaṃ
              kandeyyuṃ te vassasataṃ apaññā
              ekopi seyyo puriso sapañño
              yo bhāsitassa vijānāti atthanti. 1-
      Kathite ca pana bhagavatā jātake āyasmā sāriputto attano saddhivihārikānaṃ
pañcannaṃ bhikkhusatānamatthāya sappāyasenāsanagocarasīlavatādīni pucchituṃ "na me
diṭṭho ito pubbe"ti imaṃ thutigāthaṃ ādiṃ katvā aṭṭha gāthāyo abhāsi, tamatthaṃ
vissajjento bhagavā tato parā sesagāthāti.
      Tattha ito pubbeti ito saṅkassanagare otaraṇato pubbe. Vagguvadoti
sundaravado. Tusitā gaṇimāgatoti tusitakāyā cavitvā mātu kucchiṃ āgatattā
tusitā āgato, gaṇācariyattā gaṇī. Santuṭṭhaṭṭhena vā tusitasaṅkhātā devalokā
gaṇī 2- āgato, tusitānaṃ vā arahantānaṃ gaṇī 2- āgatoti.
      [963] Dutiyagāthāya sadevakassa lokassa yathā dissatīti sadevakassa
lokassa viya manussānampi dissati. Yathā vā dissati 3- tacchato aviparītato
dissatīti. 4- Cakkhumāti uttamacakkhu. Ekoti pabbajjāsaṅkhātādīhi eko. Ratinti
nekkhammaratiādiṃ.
@Footnote: 1 khu.jā. 27/99/24  2 cha.Ma. gaṇiṃ
@3 cha.Ma.,i. dissatīti  4 cha.Ma. dissati
      [964] Tatiyagāthāya bahunnamidha baddhānanti idha bahunnaṃ khattiyādīnaṃ
sissānaṃ. Sissā hi ācariye paṭibaddhavuttittā "baddhā"ti vuccanti. Atthi
pañhena āgamanti atthiko pañhena āgatomhi, atthikānaṃ vā pañhena
āgamanaṃ, pañhena atthi āgamanaṃ vāti.
      [965] Catutthagāthāya vijigucchatoti jātiādīhi aṭṭīyato. Rittamāsananti
vivittaṃ mañcapīṭhaṃ. Pabbatānaṃ guhāsu vāti pabbataguhāsu vā rittamāsanaṃ bhajatoti
sambandhitabbaṃ.
      [966] Pañcamagāthāya uccāvacesūti hīnapaṇītesu. Sayanesūti vihārādīsu
senāsanesu. Kīvanto tattha bheravāti kittakā tattha bhayakāraṇā. "kuvanto"tipi 1-
pāṭho, kūjantoti cassa attho. Na pana pubbenāparaṃ sandhiyati.
      [967] Chaṭṭhagāthāya katī parissayāti kittakā upaddavā. Agataṃ disanti
nibbānaṃ. Tañhi agatapubbattā agataṃ tathā niddisitabbato disā cāti. Tena
vuttaṃ "agataṃ disan"ti abhisambhaveti abhibhave 2- abhibhaveyya. Pantamhīti pariyante.
      [968-9] Sattamagāthāya kyāssa byappathayo assūti kīdisāni tassa
vacanāni assu. Aṭṭhamagāthāya ekodi nipakoti ekaggacitto paṇḍito.
      [970] Evaṃ āyasmatā sāriputtena tīhi gāthāhi bhagavantaṃ thometvā
pañcahi gāthāhi pañcasatānaṃ sissānamatthāya senāsanagocarasīlavatādīni pucchito
bhagavā tamatthaṃ pakāsetuṃ "vijigucchamānassā"tiādinā nayena vissajjanamāraddho.
Tattha paṭhamagāthāya tāvattho:- jātiādīhi vijigucchamānassa rittāsanaṃ sayanaṃ
sevato ce sambodhikāmassa sāriputta bhikkhuno yadidaṃ phāsu yo phāsuvihāro
yathānudhammaṃ yo ca anudhammo, taṃ te pavakkhāmi yathā pajānaṃ yathā pajānanto
vadeyya, evaṃ vadāmīti.
@Footnote: 1 ka. gīvanto  2 cha.Ma.,i. ayaṃ pāṭho na dissati
      [971] Dutiyagāthāya pariyantacārīti sīlādīsu catūsu pariyantesu caramāno.
Ḍaṃsādhipātānanti piṅgalamakkhikānañca sesamakkhikānañca. Sesamakkhikā hi tato
tato adhipatitvā khādanti, tasmā "adhipātā"ti vuccanti. Manussaphassānanti
corādiphassānaṃ.
      [972] Tatiyagāthāya paradhammikā nāma satta sahadhammikavajjā 1- sabbepi
bāhirakā. Kusalānuesīti kusaladhamme anvesamāno.
      [973] Catutthagāthāya ātaṅkaphassenāti rogaphassena. Sītaṃ accuṇhanti 2-
sītañca uṇhañca. 3- So tehi phuṭṭho bahudhāti so tehi ātaṅkādīhi anekehi
ākārehi phuṭṭho samānopi. Anokoti abhisaṅkhāraviññāṇādīnaṃ anokāsabhūto.
      [974] Evaṃ "bhikkhuno vijigucchato"tiādīhi tīhi gāthāhi puṭṭhamatthaṃ
vissajjetvā idāni "kyāssa byappathayo"tiādinā nayena puṭṭhaṃ vissajjento
"theyyaṃ na kareyyā"tiādimāha. 4- Tattha phasseti phareyya. Yadāvilattaṃ manaso
vijaññāti yaṃ cittassa āvilattaṃ vijāneyya, taṃ sabbaṃ "kaṇhassa pakkho"ti
vinodayeyya. 5-
      [975] Mūlampi tesaṃ palikhañña tiṭṭheti tesaṃ kodhātimānānaṃ yaṃ
avijjādhikaṃ mūlaṃ, tampi palikhaṇitvā tiṭṭheyya. Addhā bhavanto abhisambhaveyyāti
evaṃ piyāpiyaṃ abhibhavanto ekaṃseneva abhibhaveyya, na tatra sithilaṃ parakkameyyāti
adhippāyo.
      [976] Paññaṃ 6- purakkhatvāti paññaṃ 6- pubbaṅgamaṃ katvā. Kalyāṇapītīti
kalyāṇapītiyā samannāgato. Caturo sahetha paridevadhammeti anantaragāthāya
vuccamāne paridevanīyadhamme saheyya.
@Footnote: 1 ka. sahadhammikā  2 cha.Ma. atuṇhanti  3 Sī. accuṇhañca
@4 cha.Ma. na kāretiādimāha  5 Sī.,i. vinodeyya  6 ka. puññaṃ
      [977] Kiṃsū asissāmīti kiṃ bhuñjissāmi. Kuvaṃ vā asissanti kuhiṃ vā
asissāmi. Dukkhaṃ vata settha kvajja 1- sessanti imaṃ rattiṃ dukkhaṃ sayiṃ, ajja
āgamanarattiṃ kattha sayissaṃ. Ete vitakketi ete piṇḍapātanissite dve,
senāsananissite dveti cattāro vitakke. Aniketacārīti apalibodhacārī
nittaṇhacārī.
      [978] Kāleti piṇḍapātakāle piṇḍapātasaṅkhātaṃ annaṃ vā cīvarakāle
cīvarasaṅkhātaṃ vasanaṃ vā laddhā dhammena samenāti adhippāyo. Mattaṃ so
jaññāti paṭiggahaṇe ca paribhoge ca so pamāṇaṃ jāneyya. Idhāti sāsane,
nipātamattameva vā etaṃ. Tosanatthanti santosatthaṃ, etadatthaṃ mattaṃ jāneyyāti
vuttaṃ hoti. So tesu guttoti so bhikkhu tesu paccayesu gutto.
Yatacārīti saṃyatavihāro, rakkhitiriyāpatho rakkhitakāyavacīmanodvāro cāti vuttaṃ
hoti. "yaticārī"tipi 2- pāṭho, esoyevattho. 3- Rusitoti rosito, ghaṭṭitoti
vuttaṃ hoti.
      [979] Jhānānuyuttoti anuppannuppādanena uppannāsevanena ca
jhāne anuyutto. Upekkhamārabbha samāhitattoti catutthajjhānupekkhaṃ uppādetvā
samāhitacitto. Takkāsayaṃ kukkucciyūpachindeti kāmavitakkāditakkañca, kāmasaññādiṃ
tassa takkassa āsayañca, hatthakukkuccādiṃ kukkucciyañca upacchindeyya.
      [980] Cudito vacībhi satimābhinandeti upajjhāyādīhi vācāhi codito
samāno satimā hutvā taṃ codanaṃ abhinandeyya. Vācaṃ pamuñce kusalanti
ñāṇasamuṭṭhitaṃ vācaṃ pamuñceyya. Nātivelanti ativelaṃ 4- pana vācaṃ kālavelañca
@Footnote: 1 ka. kuvajja  2 Sī. yatucārītipi, ka. yathācārītipi
@3 cha.Ma. soyevattho  4 Sī.,i. nātivelanti atītavelaṃ
Sīlavelañca atikkantaṃ nappamuñceyya. Janavādadhammāyāti parajātivādakathāya. 1-
Na cetayeyyāti cetanaṃ na uppādeyya.
      [981] Athāparanti atha idāni ito parampi. Pañca rajānīti
rūparāgādīni pañca rajāni. Yesaṃ satīmā vinayāya sikkheti yesaṃ upaṭṭhitassati
hutvā vinayanatthaṃ tisso sikkhā sikkheyya. Evaṃ sikkhanto hi rūpesu .pe.
Phassesu sahetha rāgaṃ, na aññoti. 2-
      [982] Tato so tesaṃ vinayāya sikkhanto anukkamena:- etesu
dhammesūti gāthā. Tattha etesūti rūpādīsu. Kālena so sammā dhammaṃ parivīmaṃsamānoti
so bhikkhu yvāyaṃ "uddhate citte samādhissa kālo"tiādinā 3- nayena kālo
vutto, tena kālena sabbasaṅkhatadhammaṃ aniccādinayena parivīmaṃsamāno. Ekodibhūto
vihane tamaṃ soti so ekaggacitto sabbaṃ mohāditamaṃ vihaneyya, natthi ettha
saṃsayo. Sesaṃ sabbattha pākaṭameva.
      Evaṃ bhagavā arahattanikūṭena desanaṃ niṭṭhāpesi, desanāpariyosāne
pañcasatā bhikkhū arahattaṃ pattā, tiṃsakoṭisaṅkhayānañca devamanussānaṃ dhammābhisamayo
ahosīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      sāriputtasuttavaṇṇanā niṭṭhitā.
                Niṭṭhito ca catuttho vaggo atthavaṇṇanānayato,
                        nāmena aṭṭhakavaggoti.
                        -----------------
@Footnote: 1 Sī.,i. janaparivādakathāya, cha.Ma. janavādakathāya



             The Pali Atthakatha in Roman Book 29 page 414-420. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=9323              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=9323              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=423              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=10735              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=10794              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=10794              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]