ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                       15. Attadaṇḍasuttavaṇṇanā
      [942] Attadaṇḍā bhayaṃ jātanti attadaṇḍasuttaṃ. Kā uppatti?
yo so sammāparibbājanīyasuttassa uppattiyaṃ vuccamānāya sākiyakoliyānaṃ udakaṃ
paṭicca kalaho saṃvaṇṇito, 1- taṃ ñatvā bhagavā "ñātakā kalahaṃ karonti, handa
ne vāressāmī"ti dvinnaṃ senānaṃ majjhe ṭhatvā imaṃ suttamabhāsi.
      Tattha paṭhamagāthāyattho:- yaṃ lokassa diṭṭhadhammikaṃ vā samparāyikaṃ vā
bhayaṃ jātaṃ, taṃ sabbaṃ attadaṇḍā bhayaṃ jātaṃ attano duccaritakāraṇā jātaṃ,
evaṃ santepi janaṃ passatha medhagaṃ, 2- imaṃ sākiyādijanaṃ passatha aññamaññaṃ
medhagaṃ hiṃsakaṃ bādhakanti. Evantaṃ paṭiviruddhaṃ vippaṭipannaṃ janaṃ paribhāsitvā
attano sammāpaṭipattidassanena tassa saṃvegaṃ janetuṃ āha  "saṃvegaṃ kittayissāmi,
yathā saṃvijitaṃ mayā"ti, pubbe bodhisatteneva satāti adhippāyo.
      [943] Idāni yathānena saṃvijitaṃ, pakāraṃ dassento "phandamānan"ti-
ādimāha. Tattha phandamānanti taṇhādīhi 3- kampamānaṃ. Appodaketi appaudake.
Aññamaññehi byāruddhe disvāti nānāsatte ca 4- aññamaññehi saddhiṃ
viruddhe disvā. Maṃ bhayamāvisīti maṃ bhayaṃ paviṭṭhaṃ.
@Footnote: 1 cha.Ma.,i. vaṇṇito  2 Sī.,i. medhakaṃ
@3 ka. taṇhādiṭṭhīhi  4 ka. nānāmacceva

--------------------------------------------------------------------------------------------- page411.

[944] Samantamasāro lokoti nirayaṃ ādiṃ katvā samantato loko asāro niccasārādirahito. Disā sabbā sameritāti sabbā disā aniccatāya kampitā. Icchaṃ bhavanamattanoti attano tāṇaṃ icchanto. Nāddasāsiṃ anositanti kiñci ṭhānaṃ jarādīhi anajjhāvutthaṃ nāddakkhiṃ. [945] Osānetveva byāruddhe, disvā me aratī ahūti yobbaññādīnaṃ osāne eva antagamake eva vināsake eva jarādīhi byāruddhe āhatacitte satte disvā arati me ahosi. Athettha sallanti atha etesu sattesu rāgādisallaṃ. Hadayanissitanti cittanissitaṃ. [946] "kathaṃānubhāvaṃ sallan"ti ce:- yena sallena otiṇṇoti gāthā. Tattha disā sabbā vidhāvatīti sabbā duccaritadisāpi puratthimādidisāvidisāpi dhāvati. Tameva sallaṃ abbuyha, na dhāvati na sīdatīti tameva sallaṃ uddharitvā tā ca disā na dhāvati, caturoghe ca na sīdatīti. [947] Evaṃ mahānubhāvena sallena otiṇṇesvapi ca sattesu:- tattha sikkhānugīyanti, yāni loke gadhitānīti gāthā. Tassattho:- ye loke pañca kāmaguṇā paṭilābhāya gijjhantīti katvā "gadhitānī"ti vuccanti, cirakālāsevitattā vā "gadhitānī"ti vuccanti, tattha taṃ nimittaṃ hatthisikkhādikā anekā sikkhā kathīyanti uggayhanti vā. Passatha yāva pamatto vāyaṃ loko, yato paṇḍito kulaputto tesu vā gadhitesu vā sikkhāsu adhimutto na siyā, aññadatthuṃ aniccādidassanena nibbijja sabbaso kāme attano nibbānameva sikkheti. [948] Idāni yaṃ 1- sikkhitabbaṃ, taṃ dassento "sacco siyā"tiādimāha. Tattha saccoti vācāsaccena ñāṇasaccena maggasaccena ca samannāgato. Rittapesuṇoti pahīnapesuṇo. Vevicchanti macchariyaṃ. @Footnote: 1 cha.Ma.,i. yathā nibbānāya

--------------------------------------------------------------------------------------------- page412.

[949] Niddaṃ tandiṃ sahe thīnanti pacalāyikañca kāyālasiyañca cittālasiyañcāti ime tayo dhamme abhibhaveyya. Nibbānamanasoti nibbānaninnacitto. [950-51] Sāhasāti rattassa rāgacariyādibhedā sāhasakaraṇā. Purāṇaṃ nābhinandeyyāti atītarūpādiṃ nābhinandeyya. Naveti paccuppanne. Hiyyamāneti vinassamāne. Ākāsaṃ na sito siyāti taṇhānissito na bhaveyya. Taṇhā hi rūpādīnaṃ ākāsanato "ākāso"ti vuccati. [952] "kiṃkāraṇā ākāsaṃ na sito siyā"ti ce:- "ahaṃ hi imaṃ gedhaṃ brūmī"ti 2- gāthā. Tassattho:- ahañhi imaṃ ākāsasaṅkhātaṃ 2- taṇhaṃ rūpādīsu gijjhanato 3- gedhaṃ brūmi "gedho"ti vadāmi. Kiñca bhiyyo:- avahananaṭṭhena "ogho"ti ca ājavanaṭṭhena "ājavan"ti ca "idaṃ mayhaṃ, idaṃ mayhan"ti jappakāraṇato "jappanan"ti ca dummuñcanaṭṭhena "ārammaṇan"ti ca kampanakaraṇena "pakampanan"ti ca brūmi, esā ca lokassa palibodhaṭṭhena duratikkamanīyaṭṭhena ca kāmapaṅko duraccayoti. "ākāsaṃ na sito siyā"ti evaṃ vutte vā "kimetaṃ ākāsan"ti ce? gedhaṃ brūmīti. Evampi tassā gāthāya sambandho veditabbo. Tattha padayojanā:- ākāsanti gedhaṃ brūmīti. Tathā yvāyaṃ mahoghoti vuccati taṃ brūmi, ājavaṃ brūmi, jappanaṃ brūmi, 4- ārammaṇaṃ brūmi, 4- pakampanaṃ brūmi yvāyaṃ sadevake loke kāmapaṅko duraccayo, taṃ brūmi. 5- [953] Evametaṃ gedhādipariyāyaṃ ākāsaṃ anissito:- saccā avokkammāti gāthā. Tassattho:- pubbe vuttā tividhāpi saccā avokkamma moneyyappattiyā munīti saṅkhyaṃ gato nibbānathale tiṭṭhati brāhmaṇo, sa ve evarūpo sabbāni āyatanāni nissajjitvā "santo"ti vuccatīti. @Footnote: 1 cha.Ma. gedhaṃ brūmīti 2 ka. ākāsasaṅkhyaṃ 3 ka. rūpādinaṃ ākāsanato @4-4 cha.Ma. ime pāṭhā na dissanti 5 cha.Ma. brūmīti

--------------------------------------------------------------------------------------------- page413.

[954] Kiñca bhiyyo:- sa ve vidvāti gāthā. Ñatvā dhammanti aniccādinayena saṅkhatadhammaṃ ñatvā. Sammā so loke iriyānoti asammāiriyanakarānaṃ kilesānaṃ pahānā sammā so loke iriyamāno. [955] Evaṃ apihento ca:- yodha kāmeti gāthā. Tattha saṅganti sattavidhaṃ saṅgañca yo accatari. Nājjhetīti nābhijjhati. 1- [956] Tasmā tumhesupi yo evarūpo hotumicchati, taṃ vadāmi:- yaṃ pubbeti gāthā. Tattha yaṃ pubbeti atīte saṅkhāre ārabbha uppajjanadhammaṃ kilesajātaṃ atītakammañca. Pacchā te māhu kiñcananti anāgatepi saṅkhāre ārabbha uppajjanadhammaṃ rāgādikiñcanamāhu. Majjhe ce no gahessasīti paccuppannarūpādidhammepi na gahessasi ce. [957] Evaṃ "upasanto carissasī"ti arahattappattiṃ dassetvā idāni arahato thutivasena ito parā gāthāyo abhāsi. Tattha sabbasoti gāthāya mamāyitanti mamattakaraṇaṃ, mama "idan"ti gahitaṃ vā vatthu. Asatā ca na socatīti avijjamānakāraṇā asātakāraṇā na socati. Na jiyyatīti jaraṃ nādhigacchati. 2- [958-9] Kiñca bhiyyo:- yassa natthīti gāthā. Tattha kiñcananti kiñci rūpādidhammajātaṃ. Kiñca bhiyyo:- anuṭṭhurīti 3- gāthā. Tattha anuṭṭhurīti 3- anussukī. 4- "anuddharī"tipi 5- keci vadanti. 6- Sabbadhī samoti sabbattha samo. Upekkhakoti adhippāyo. Kiṃ vuttaṃ hoti? yo so "natthi me"ti na socati, Tamahaṃ avikampinaṃ puggalaṃ puṭṭho samāno anuṭṭhurī 3- ananugiddho anejo sabbadhi samoti imaṃ tasmiṃ puggale catubbidhamānisaṃsaṃ brūmīti. @Footnote: 1 cha.Ma. nābhijjhāyati 2 cha.Ma. jānimpi na gacchati, i. jāniṃ nādhigacchati @3 Sī. anuṭṭharīti, cha.Ma. aniṭcurīti 4 Sī.,i. anussakī, cha.Ma. anissukī @5 cha.Ma. aniddhurītipi 6 cha.Ma.,i. paṭhanti

--------------------------------------------------------------------------------------------- page414.

[960] Kiñca bhiyyo:- anejassāti gāthā. Tattha nisaṅkhatīti puññābhisaṅkhārādīsu yo koci saṅkhāro. So hi yasmā nisaṅkhariyati nisaṅkharoti vā, tasmā "nisaṅkhatī"ti vuccati. Viyārambhāti vividhā puññābhisaṅkhārādikā ārambhā. Khemaṃ passati sabbadhīti sabbattha abhayameva passati. [961] Evaṃ passanto na samesūti gāthā. Tattha na vadateti "sadisohamasmī"ti- ādinā mānavasena samesupi attānaṃ na vadati omesupi ussesupi. Nādeti na nirassatīti rūpādīsu kañci dhammaṃ na gaṇhāti na nissajjati. Sesaṃ sabbattha pākaṭameva. Evaṃ arahattanikūṭena desanaṃ niṭṭhāpesi, desanāpariyosāne pañcasatā sākiyakumārā ca koliyakumārā ca ehibhikkhupabbajjāya pabbajitā, te gahetvā bhagavā mahāvanaṃ pāvisīti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya attadaṇḍasuttavaṇṇanā niṭṭhitā. ---------------------


             The Pali Atthakatha in Roman Book 29 page 410-414. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=9223&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=9223&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=422              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=10675              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=10746              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=10746              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]