ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                        14. Tuvaṭakasuttavaṇṇanā
      [922] Pucchāmi tanti tuvaṭakasuttaṃ. Kā uppatti? idampi tasmiṃyeva
mahāsamaye "kā nu kho arahattappattiyā paṭipattī"ti uppannacittānaṃ ekaccānaṃ
devatānaṃ tamatthaṃ pakāsetuṃ purimanayeneva nimmitabuddhena attānaṃ pucchāpetvā
vuttaṃ.
      Tattha ādigāthāya tāva pucchāmīti ettha adiṭṭhajotanādivasena 1- pucchā
vibhajitā. 2- Ādiccabandhunti ādiccassa gottabandhuṃ. Vivekaṃ santipadañcāti
vivekañca 3- santipadañca. Kathaṃ disvāti kena kāraṇena disvā, kathaṃ pavattadassano 4-
hutvāti vuttaṃ hoti.
      [923] Atha bhagavā yasmā yathā passanto kilese uparundhati, tathā
pavattadassano hutvā parinibbāti, tasmā tamatthaṃ āvikaronto nānappakārena
taṃ devaparisaṃ kilesappahāne niyojento "mūlaṃ papañcasaṅkhāyā"ti ārabhitvā
pañca gāthā abhāsi.
@Footnote: 1 ka. diṭṭhasaṃsandanādivasena  2 ka. visajjitā
@3 ka. vivekatthaṃ ca  4 ka. pavattadassī
      Tattha ādigāthāya tāva saṅkhepattho:- papañcāti saṅkhātattā papañcā
eva papañcasaṅkhā. Tassā avijjādayo kilesā mūlaṃ, taṃ papañcasaṅkhāya mūlaṃ
asmīti pavattamānañca sabbaṃ mantāya uparundhe. Yā kāci ajjhattaṃ taṇhā
uppajjeyyuṃ, tāsaṃ vinayā sadā sato sikkhe, upaṭṭhitassati hutvā sikkheyyāti.
      [924] Evaṃ tāva paṭhamagāthāya eva tisikkhāyuttaṃ desanaṃ arahattanikūṭena
desetvā puna mānappahānavasena desetuṃ 1- "yaṃ kiñcī"ti gāthamāha. Tattha
yaṃ kiñci dhammamabhijaññā ajjhattanti yaṃ kiñci uccākulīnatādikaṃ attano guṇaṃ
jāneyya. Atha vāpi bahiddhāti atha vā bahiddhāpi ācariyupajjhāyānaṃ vā guṇaṃ
jāneyya. Na tena thāmaṃ 2- kubbethāti tena guṇena thāmaṃ 3- na kareyya.
      [925] Idānissa akaraṇavidhiṃ dassento "seyyo na tenā"ti
gāthamāha. Tassattho:- teneva 4- mānena "seyyohan"ti vā "nīcohan"ti vā
"sarikkhohan"ti vāpi na maññeyya, tehi ca uccākulīnatādīhi guṇehi puṭṭho
anekarūpehi "ahaṃ uccākulā pabbajito"tiādinā nayena attānaṃ vikappento
na tiṭṭheyya.
      [926] Evaṃ mānappahānavasenapi desetvā idāni sabbakilesūpasamavasenapi
dassetuṃ "ajjhattamevā"ti gāthamāha. Tattha ajjhattamevupasameti attani
eva rāgādisabbakilese upasameyya. Na aññato bhikkhu santimeseyyāti
ṭhapetvāva 5- satipaṭṭhānādīni aññena upāyena santiṃ na pariyeseyya. Kuto
nirattaṃ vāti nirattaṃ 6- kuto eva.
@Footnote: 1 ka. dassetuṃ  2 Sī.,ka. mānaṃ
@3 ka. mānaṃ  4 cha.Ma.,i. tena ca
@5 cha.Ma.,i. ṭhapetvā ca  6 cha.Ma. nirattā vāti nirattā
      [927] Idāni ajjhattaṃ upasantassa khīṇāsavassa tādibhāvaṃ dassento
"majjhe yathā"ti gāthamāha. Tassattho:- yathā mahāsamuddassa 1- uparimaheṭṭhimabhāgānaṃ
vemajjhasaṅkhāte catuyojanasahassappamāṇe majjhe pabbatantare ṭhitassa
vā majjhe samuddassa ūmi na jāyati, ṭhitova so hoti avikampamāno, evaṃ
anejo 2- khīṇāsavo lābhādīsu ṭhito assa avikampamāno, so tādiso
rāgādiussadaṃ bhikkhu na kareyya kuhiñcīti
      [928] Idāni etaṃ arahattanikūṭena desitaṃ dhammadesanaṃ
abbhanumodanto tassa ca arahattassa ādipaṭipadaṃ pucchanto nimmitabuddho "akittayī"ti
gāthamāha. Tattha akittayīti ācikkhi. Vivaṭacakkhūti vivaṭehi anāvaraṇehi pañcahi
cakkhūhi samannāgato. Sakkhidhammanti sayaṃ abhiññātaṃ attapaccakkhaṃ dhammaṃ.
Parissayavinayanti parissayavinayanaṃ. 3- Paṭipadañca vadehīti idāni paṭipattiṃ ca 4-
vadehi. Bhaddanteti "bhaddaṃ tava atthū"ti bhagavantaṃ ālapanto āha. Atha vā
bhaddaṃ sundaraṃ tava paṭipadaṃ 5- vadehītipi vuttaṃ hoti. Pātimokkhaṃ atha vāpi
samādhinti tameva paṭipadaṃ bhinditvā pucchati. Paṭipadanti etena vā maggaṃ
pucchati, itarehi sīlaṃ samādhiñca pucchati.
      [929-30] Athassa bhagavā yasmā indriyasaṃvaro sīlassa rakkhā, yasmā
vā iminānukkamena desiyamānā ayaṃ desanā tāsaṃ devatānaṃ sappāyā, tasmā
indriyasaṃvarato pabhuti paṭipadaṃ dassento "cakkhūhī"tiādimāraddho. Tattha cakkhūhi
neva lolassāti adiṭṭhadakkhitabbādivasena cakkhūhi lolo nevassa. Gāmakathāya
@Footnote: 1 ka. samuddassa mahāsamuddassa  2 ka. aneñjo
@3 ka. parissayavināsanaṃ  4 cha.Ma.,i. casaddo na dissati  5 ka. paṭirūpaṃ
Āvaraye sotanti tiracchānakathāto sotaṃ āvareyya. Phassenāti rogaphassena.
Bhavañca nābhijappeyyāti tassa phassassa vinodanatthāya kāmabhavādibhavañca na
pattheyya. Bheravesu ca na sampavedheyyāti tassa phassassa paccayabhūtesu
sīhabyagghādīsu bheravesu ca na sampavedheyya, avasesesu vā ghānindriyamanindriya-
visayesu nappavedheyya. Evaṃ paripūro indriyasaṃvaro vutto hoti. Purimehi vā
indriyasaṃvaraṃ dassetvā iminā "araññe vasatā bheravaṃ disvā vā sutvā vā
na vedhitabban"ti dasseti.
      [931] Laddhā na sannidhiṃ kayirāti etesaṃ annādīnaṃ yaṃ kiñci dhammena
labhitvā "araññe ca senāsane vasatā sadā dullabhan"ti cintetvā sannidhiṃ
na kareyya.
      [932] Jhāyī na pādalolassāti jhānābhirato ca na pādalolo assa.
Virame kukkuccā 1- nappamajjeyyāti hatthakukkuccādikukkuccaṃ vinodeyya,
sakkaccakāritāya cettha nappamajjeyya.
      [933] Tandiṃ māyaṃ hassaṃ khiḍḍanti ālasiyañca māyañca hassañca
kāyikacetasikakhiḍḍañca. Savibhūsanti saddhiṃ vibhūsāya.
      [934-7] Āthabbaṇanti āthabbaṇikamantappayogaṃ. Supinanti supinasatthaṃ.
Lakkhaṇanti maṇilakkhaṇādiṃ. No vidaheti nappayojeyya. Virutañcāti migādīnaṃ
vassitaṃ. Pesuṇiyanti pesuññaṃ. Kayavikkayeti pañcahi sahadhammikehi saddhiṃ
vañcanāvasena vā udrayapatthanāvasena 2- vā na tiṭṭheyya. Upavādaṃ bhikkhu na
kareyyāti upavādakare kilese anibbattento attani parehi samaṇabrāhmaṇehi
upavādaṃ na janeyya. Gāme ca nābhisajjeyyāti gāme ca gihisaṃsaggādīhi
@Footnote: 1 ka. kukkuccaṃ  2 cha.Ma. udaYu....
Nābhisajjeyya. Lābhakamyā janaṃ na lapayeyyāti lābhakāmatāya janaṃ nālapeyya.
Payuttanti cīvarādīhi sampayuttaṃ, tadatthaṃ vā payojitaṃ.
      [938-9] Mosavajje na nīyethāti musāvāde na nīyetha. Jīvitenāti
jīvikāya. Sutvā rusito bahuṃ vācaṃ, samaṇānaṃ vā puthujanānanti 1- rusito
ghaṭṭito parehi tesaṃ samaṇānaṃ vā khattiyādibhedānaṃ vā aññesaṃ puthujanānaṃ 1-
bahumpi aniṭṭhavācaṃ sutvā. Nappaṭivajjāti na paṭivadeyya. Kiṃkāraṇaṃ? na hi
santo paṭisenikaronti.
      [940] Etañca dhammamaññāyāti sabbametaṃ yathāvuttaṃ dhammaṃ ñatvā
vicinanti vicinanto. Santīti nibbutiṃ ñatvāti nibbutiṃ rāgādīnaṃ santīti ñatvā.
      [941] Kiṃkāraṇā nappamajjeiti ce:- abhibhū hi soti gāthā. Tattha
abhibhūti rūpādīnaṃ abhibhavitā. Anabhibhūtoti tehi anabhibhūto. Sakkhidhammamanītihamadassīti
paccakkhameva anītihaṃ dhammamaddakkhi. Sadā namassamanusikkheti sadā namassanto
tisso sikkhāyo sikkheyya. Sesaṃ sabbattha pākaṭameva.
      Kevalaṃ pana ettha "cakkhūhi neva lolo"tiādīhi indriyasaṃvaro, "annānamatho
pānānan"tiādīhi sannidhipaṭikkhepamukhena paccayapaṭisevanasīlaṃ, methunamosavajja-
pesuṇiyādīhi pātimokkhasaṃvarasīlaṃ, "āthabbaṇaṃ supinaṃ lakkhaṇan"tiādīhi ājīva-
pārisuddhisīlaṃ, "jhāyī assā"ti iminā samādhi, "vicinaṃ bhikkhū"ti iminā paññā,
"sadā sato sikkhe"ti iminā puna saṅkhepato tissopi sikkhā, "atha āsanesu
sayanesu, appasaddesu bhikkhu vihareyya, niddaṃ na bahulīkareyyā"tiādīhi
sīlasamādhipaññānaṃ upakārāpakārasaṅgaṇhanavinodanāni vuttānīti. Evaṃ bhagavā
@Footnote: 1-1 Sī.,Ma.,ka. puthuvacanānaṃ
Nimmitassa paripuṇṇapaṭipadaṃ vatvā arahattanikūṭena desanaṃ niṭṭhāpesi,
desanāpariyosāne purābhedasutte vuttasadisoyevābhisamayo ahosīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       tuvaṭakasuttavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 29 page 405-410. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=9116              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=9116              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=421              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=10608              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=10661              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=10661              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]