ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                       10. Purābhedasuttavaṇṇanā
      [855] Kathaṃdassīti purābhedasuttaṃ. Kā uppatti? imassa suttassa ito
paresañca pañcannaṃ kalahavivādacūḷaviyūhamahāviyūhatuvaṭakaattadaṇḍasuttānaṃ
sammāparibbājanīyassa uppattiyaṃ vuttanayeneva sāmaññato uppatti vuttā. Visesato
@Footnote: 1 cha.Ma.,i. ghaṭṭayantā  2 cha.Ma. pana-saddo na dissati

--------------------------------------------------------------------------------------------- page388.

Pana yatheva tasmiṃ mahāsamaye rāgacaritadevatānaṃ sappāyavasena dhammaṃ desetuṃ nimmitabuddhena attānaṃ pucchāpetvā sammāparibbājanīyasuttamabhāsi, evaṃ tasmiṃyeva mahāsamaye "kinnu kho purā sarīrabhedā kattabban"ti uppannacittānaṃ devatānaṃ cittaṃ ñatvā tāsaṃ anuggahatthaṃ aḍḍhateḷasabhikkhusataparivāraṃ nimmitabuddhaṃ ākāsena ānetvā tena attānaṃ pucchāpetvā idaṃ suttaṃ abhāsi. Tattha pucchāya tāva so nimmito kathaṃdassīti adhipaññaṃ, kathaṃsīloti adhisīlaṃ, upasantoti adhicittaṃ pucchati. Sesaṃ pākaṭameva. [856] Vissajjane pana bhagavā sarūpena adhipaññādīni avissajjetvāva adhipaññādippabhāvena yesaṃ kilesānaṃ upasamā "upasanto"ti vuccati. Nānādevatānaṃ āsayānulomena tesaṃ upasamameva dīpento "vītataṇho"tiādinā gāthāyo abhāsi. Tattha ādito aṭṭhannaṃ gāthānaṃ "taṃ brūmi upasanto"ti imāya gāthāya sambandho veditabbo, tato parāsaṃ "sa ve santoti vuccatī"ti iminā sabbapacchimena padena. Anupubbavaṇṇanānayena 1- ca:- vītataṇho purā bhedāti yo sarīrabhedā pubbameva pahīnataṇho. Pubbamantamanissitoti atītaddhādibhedaṃ pubbantamanissito. Vemajjhe nupasaṅkheyyoti paccuppannepi addhani "ratto"tiādinā nayena na upasaṅkhātabbo. Tassa natthi purekkhatanti tassa arahato dvinnaṃ purekkhārānaṃ abhāvā anāgate addhani purakkhatampi natthi, taṃ brūmi upasantoti evaṃ cettha yojanā veditabbā. Esa nayo sabbattha. Ito paraṃ pana yojanaṃ adassetvā anuttānapadavaṇṇanaṃyeva karissāma. [857] Asantāsīti tena tena alābhakena asantasanto. Avikatthīti sīlādīhi avikatthanasīlo. Akukkucoti hatthakukkuccādīhi virahito. Mantabhāṇīti @Footnote: 1 cha.Ma. anupada...

--------------------------------------------------------------------------------------------- page389.

Mantāya pariggahetvā vācaṃ bhāsitā. Anuddhatoti uddhaccavirahito. Sa ve vācāyatoti so vācāya yato saṃyato catudosavirahitaṃ vācaṃ bhāsitā hoti. [858] Nirāsattīti nittaṇho. Vivekadassī phassesūti paccuppannesu cakkhusamphassādīsu attādibhāvavivekaṃ passati. Diṭṭhīsu ca na niyyatīti dvāsaṭṭhidiṭṭhīsu kāyaci diṭṭhiyā na niyyati. [859] Patilīnoti rāgādīnaṃ pahīnattā tato apagato. Akuhakoti avimhāpako tīhi kuhanavatthūhi. Apihālūti apihanasīlo, patthanātaṇhāya rahitoti vuttaṃ hoti. Amaccharīti pañcamaccheravirahito. Appagabbhoti kāyapāgabbhiyādivirahito. Ajegucchoti sampannasīlāditāya ajegucchanīyo asecanako manāPo. Pesuṇeyye ca no yutoti dvīhi ākārehi upasaṃharitabbe pisuṇakamme ayutto. [860] Sātiyesu anassāvīti sātavatthūsu kāmaguṇesu taṇhāsanthavavirahito. Saṇhoti saṇhehi kāyakammādīhi samannāgato. Paṭibhānavāti pariyattiparipucchādhigama- paṭibhānehi samannāgato. Na saddhoti sayaṃ 1- adhigataṃ dhammaṃ na kassaci saddahati. Na virajjatīti khayā rāgassa virattattā idāni na virajjati. [861] Lābhakamyā na sikkhatīti na lābhapatthanāya suttantādīni sikkhati. Aviruddho ca taṇhāya, rasesu nānugijjhatīti virodhābhāvena ca aviruddho hutvā taṇhāya mūlarasādīsu gedhaṃ nāpajjati. [862] Upekkhakoti chaḷaṅgupekkhāya samannāgato. Satoti kāyānupassanādisatiyutto. [863] Nissayatāti 2- taṇhādiṭṭhinissayā. Ñatvā dhammanti aniccādīhi ākārehi dhamme 3- jānitvā. Anissitoti evaṃ tehi nissayehi anissito. Tena @Footnote: 1 cha.Ma.,i. sāmaṃ 2 cha.Ma.,i. nissayanāti 3 cha.Ma.,i. dhammaṃ

--------------------------------------------------------------------------------------------- page390.

Aññatra dhammañāṇā natthi nissayānaṃ abhāvoti dīpeti. Bhavāya vibhavāya vāti sassatāya udchedāya vā. [864] Taṃ brūmi upasantoti taṃ evarūpaṃ ekekagāthāya vuttaṃ upasantoti kathemi. Atarī so visattikanti so imaṃ visatādibhāvena visattikāsaṅkhātaṃ mahātaṇhaṃ atari. [865] Idāni tameva upasantaṃ pasaṃsanto āha "na tassa puttā"ti evamādi. Tattha puttā atrajādayo cattāro. Ettha ca puttapariggahādayo puttādināmena vuttāti veditabbā. Te hissa na vijjanti, tesaṃ vā abhāvena puttādayo na vijjantīti. [866] Yena naṃ vajjuṃ puthujjanā, atho samaṇabrāhmaṇāti yena taṃ rāgādinā vajjena puthujjanā sabbepi devamanussā ito eva 1- bahiddhā samaṇabrāhmaṇā ca ratto vā duṭṭho vāti vadeyyuṃ. Taṃ tassa apurakkhatanti taṃ rāgādivajjaṃ tassa arahato apurakkhataṃ. Tasmā vādesu nejatīti taṃkāraṇā nindāvacanesu na kampati. [867] Na ussesu vadateti visiṭṭhesu attānaṃ anto katvā "ahaṃ visiṭṭho"ti atimānavasena na vadati. Esa nayo itaresu 2- dvīsu. Kappaṃ neti akappiyoti eso 3- evarūpo dvidhampi kappaṃ na eti. Kasmā? yasmā akappiyo. Pahīnakappoti vuttaṃ hoti. [868] Sakanti mayhanti pariggahitaṃ. Asatā ca na socatīti avijjamānādinā asatā ca na socati. Dhammesu ca na gacchatīti sabbadhammesu chandādivasena na gacchati. Sa ve santoti vuccatīti so evarūpo naruttamo "santo"ti vuccatīti @Footnote: 1 cha.Ma.,i. eva-saddo na dissati 2 ka. anantaresu 3 cha.Ma.,i. so

--------------------------------------------------------------------------------------------- page391.

Arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne koṭisatasahassadevatānaṃ arahattappatti ahosi, sotāpannādīnaṃ gaṇanā natthīti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya purābhedasuttavaṇṇanā niṭaṭhitā. --------------------


             The Pali Atthakatha in Roman Book 29 page 387-391. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=8718&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=8718&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=417              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=10290              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=10393              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=10393              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]