ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                         6. Jarāsuttavaṇṇanā
      [811] Appaṃ vata jīvitanti jarāsuttaṃ. Kā uppatti? ekaṃ samayaṃ bhagavā
sāvatthiyaṃ vassaṃ vasitvā yāni tāni buddhānaṃ sarīrārogyasampādanaṃ anuppanna-
sikkhāpadapaññāpanaṃ veneyyadamanaṃ tathārūpāya aṭṭhuppattiyā jātakādikathananti-
ādīni janapadacārikānimittāni, tāni samavekkhitvā janapadacārikaṃ pakkāmi.
Anupubbena cārikaṃ caramāno sāyaṃ sāketaṃ anuppatto añjanavanaṃ pāvisi.
Sāketavāsino sutvā "akālo panidāni 2- bhagavantaṃ dassanāyā"ti vibhātāya
rattiyā mālāgandhādīni gahetvā bhagavato santikaṃ gantvā pūjanavandanasammodanādīni
@Footnote: 1 ka. ca phassādibhede  2 cha.Ma.,i. idāni
Katvā parivāretvā aṭṭhaṃsu yāva bhagavato gāmappavesanavelā, atha bhagavā
bhikkhusaṃghaparivuto piṇḍāya pāvisi. Taṃ aññataro sāketako brāhmaṇamahāsālo
nagarā nikkhanto nagaradvāre addasa. Disvāna puttasinehaṃ uppādetvā "ciraṃ
diṭṭhosi putta mayā"ti paridevayamāno abhimukho agamāsi. Bhagavā bhikkhū saññāpesi
"ayaṃ bhikkhave brāhmaṇo yaṃ icchati, taṃ karotu, na vāretabbo"ti.
      Brāhmaṇopi vacchagiddhinīva gāvī āgantvā bhagavato kāyaṃ purato ca
pacchimato 1- ca dakkhiṇato vāmato cāti samantā āliṅgi "ciraṃ diṭṭhosi putta
ciraṃ vinā ahosī"ti bhaṇanto. Yadi pana so tathā kātuṃ na labheyya, hadayaṃ
phāletvā mareyya. So bhagavantaṃ avoca "bhagavā tumhehi saddhiṃ āgatabhikkhūnaṃ
ahameva bhikkhaṃ dātuṃ samattho, mameva anuggahaṃ karothā"ti. Adhivāsesi bhagavā
tuṇhībhāvena brāhmaṇo bhagavato pattaṃ gahetvā purato gacchanto brāhmaṇiyā
pesesi "putto me āgato āsanaṃ paññāpetabban"ti. Sā tathā katvā
āgamanaṃ passantī ṭhitā bhagavantaṃ antaravīthiyaṃyeva disvā puttasinehaṃ uppādetvā
"ciraṃ diṭṭhosi putta mayā"ti pādesu gahetvā roditvā gharaṃ atinetvā sakkaccaṃ
bhojesi. Bhuttāvino brāhmaṇo pattaṃ upanāmesi. Bhagavā tesaṃ sappāyaṃ viditvā
dhammaṃ desesi, desanāpariyosāne ubhopi sotāpannā ahesuṃ. Atha bhagavantaṃ
yāciṃsu "yāva bhante bhagavā imaṃ nagaraṃ upanissāya viharati, amhākaṃyeva ghare
bhikkhā gahetabbā"ti. Bhagavā "na buddhā evaṃ ekaṃ nibaddhaṃ ṭhānaṃyeva
gacchantī"ti paṭikkhipi. Te āhaṃsu "tenahi bhante bhikkhusaṃghena saddhiṃ piṇḍāya
caritvāpi tumhe idheva bhattakiccaṃ katvā dhammaṃ desetvā vihāraṃ gacchathā"ti.
Bhagavā tesaṃ anuggahatthāya tathā akāsi. Manussā brāhmaṇañca brāhmaṇiñca
"buddhapitā buddhamātā"tveva vohariṃsu, tampi kulaṃ "buddhakulan"ti nāmaṃ labhi.
@Footnote: 1 cha.Ma. pacchato
      Ānandatthero bhagavanataṃ pucchi "ahaṃ bhagavato mātāpitaro jānāmi, ime
pana kasmā vadanti `ahaṃ buddhamātā ahaṃ buddhapitā'ti. "bhagavā āha "nirantaraṃ
me ānanda brāhmaṇī ca brāhmaṇo ca pañca jātisatāni mātāpitaro
ahesuṃ, pañca jātisatāni mātāpitūnaṃ jeṭṭhakā, pañca jātisatāni kaniṭṭhakā,
te pubbasineheneva kathentī"ti imañca gāthaṃ abhāsi:-
          "pubbeva sannivāsena             paccuppannahitena vā
           evantaṃ jāyate pemaṃ            uppalaṃva yathodake"ti. 1-
      Tato bhagavā sākete yathābhirantaṃ viharitvā puna cārikaṃ caramāno
sāvatthimeva agamāsi. Sopi brāhmaṇo ca brāhmaṇī ca bhikkhū upasaṅkamitvā
patirūpaṃ dhammadesanaṃ sutvā sesamagge pāpuṇitvā anupādisesāya nibbānadhātuyā
parinibbāyiṃsu. Nagare brāhmaṇā sannipatiṃsu "amhākaṃ ñātake sakkarissāmā"ti.
Sotāpannasakadāgāmianāgāmino upāsakāpi sannipatiṃsu upāsikāyo ca "amhākaṃ
sahadhammike sakkarissāmā"ti. Te sabbepi kambalakūṭāgāraṃ āropetvā
mālāgandhādīhi pūjentā nagarā nikkhāmesuṃ.
      Bhagavāpi taṃ divasaṃ paccūsasamaye buddhacakkhunā lokaṃ volokento tesaṃ
parinibbānabhāvaṃ "tattha mayi gate dhammadesanaṃ sutvā bahujanassa dhammābhisamayo
bhavissatī"ti ñatvā pattacīvaramādāya sāvatthito āgantvā āḷāhanameva pāvisi.
Manussā disvā "mātāpitūnaṃ sarīrakiccaṃ kātukāmo bhagavā āgato"ti sannipatitvā 2-
aṭṭhaṃsu. Nāgarāpi kūṭāgāraṃ pūjentā āḷāhanaṃ ānetvā bhagavantaṃ pucchiṃsu
"gahaṭṭhā ariyasāvakā kathaṃ pūjetabbā"ti. Bhagavā "yathā asekkhā pūjiyanti, tathā
pūjetabbā ime"ti adhippāyena tesaṃ asekkhamunibhāvaṃ dīpento imaṃ gāthamāha:-
@Footnote: 1 khu.jā. 27/174/68  2 cha.Ma. vanditvā
          "ahiṃsakā ye munayo            niccaṃ kāyena saṃvutā
           te yanti accutaṃ ṭhānaṃ          yattha gantvā na socare"ti. 1-
Taṃ 2- parisaṃ oloketvā taṃ khaṇānurūpaṃ dhammaṃ  desento imaṃ suttamabhāsi.
       Tattha appaṃ vata jīvitaṃ idanti "idaṃ vata manussānaṃ jīvitaṃ appakaṃ 3-
parittaṃ ṭhitiparittatāya sarasaparittatāyā"ti sallasuttepi vuttanayametaṃ. Oraṃ
vassasatāpi miyyatīti vassasatā oraṃ kalalādikālepi miyyati. Aticcāti vassasataṃ
atikkamitvā. Jarasāpi miyyatīti jarāyapi miyyati.
      [812-6] Mamāyiteti mamāyitavatthukāraṇā. Vinābhāvasantamevidanti
santavinābhāvaṃ vijjamānavinābhāvameva idaṃ, na sakkā avinābhāvena bhavitunti vuttaṃ
hoti. Māmakoti mama upāsako bhikkhu vāti saṅkhaṃ gato, buddhādīni vā vatthūni
mamāyamāno. Saṅgatanti samāgataṃ diṭṭhapubbaṃ vā. Piyāyitanti piyaṃ kataṃ.
Nāmamevāvasissati, 4- akkheyyanti sabbaṃ rūpādidhammajātaṃ pahīyati, nāmamattameva tu
avasissati "buddharakkhito dhammarakkhito"ti evaṃ saṅkhātuṃ 5- kathetuṃ. Munayoti
khīṇāsavamunayo. Khemadassinoti nibbānadassino.
      [817] Sattamagāthā evaṃ maraṇabbhāhate loke anurūpapaṭipattidassanatthaṃ
vuttā. Tattha patilīnacarassāti tato tato patilīnaṃ cittaṃ katvā carantassa.
Bhikkhunoti kalyāṇaputhujjanassa sekkhassa vā. Sāmaggiyamāhu tassa taṃ, yo
attānaṃ bhavane na dassayeti tassetaṃ patirūpamāhu, yo evaṃ paṭipanno
nirayādibhede bhavane attānaṃ na dasseyya. Evaṃ bhiyyo 6- hi so imamhā
maraṇā mucceyyāti adhippāyo.
@Footnote: 1 khu.dha. 25/225/56  2 cha.Ma.,i. tañca  3 cha.Ma.,i. appaṃ
@4 cha.Ma. nāmaṃyevāvasissati  5 i. akkhātuṃ
@6 cha.Ma.,i. ayaṃ saddo na dissati
      [818-20] Idāni yo "attānaṃ bhavane na dassaye"ti evaṃ khīṇāsavo
kathito, 1- tassa vaṇṇabhaṇanatthaṃ ito parā tisso gāthāyo āha. Tattha
sabbatthāti dvādasasu āyatanesu. Yadidaṃ diṭṭhasutaṃ mutesu vāti ettha pana
yadidaṃ diṭṭhasutaṃ, ettha vā mutesu vā dhammesu evaṃ muni na upalimpatīti
evaṃ sambandho veditabbo. Dhono na hi tena maññati, yadidaṃ diṭṭhasutaṃ
mutesu vāti atrāpi yadidaṃ diṭṭhasutaṃ, tena vatthunā na maññati, mutesu vā
dhammesu na maññatīti evameva sambandho veditabbo. Na hi so rajjati no
virajjatīti bālaputhujjanā viya na rajjati, kalyāṇaputhujjanā sekkhā viya na
virajjati, rāgassa pana khīṇattā "virāgo"tveva 2- saṅkhayaṃ 3- gacchatīti. Sesaṃ
sabbattha pākaṭamevāti. Desanāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo
ahosīti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       jarāsuttavaṇṇanā niṭṭhitā.
                      --------------------



             The Pali Atthakatha in Roman Book 29 page 367-371. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=8260              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=8260              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=413              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=10111              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=10229              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=10229              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]