ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                        5. Paṭhamaṭṭhakasuttavaṇṇanā
      [803] Paramanti diṭṭhīsūti paramaṭṭhakasuttaṃ. Kā uppatti? bhagavati kira
sāvatthiyaṃ viharante nānātitthiyā sannipatitvā attano attano diṭṭhiṃ
dassentā 1- "idaṃ paraman"ti 2- kalahaṃ katvā rañño ārocesuṃ. Rājā sambahule
jaccandhe sannipātāpetvā "imesaṃ hatthiṃ dassethā"ti āṇāpesi. Rājapurisā
andhe sannipātāpetvā "hatthiṃ purato sayāpetvā passathā"ti āhaṃsu. Te
hatthissa ekamekaṃ aṅgaṃ parāmasiṃsu. Tato raññā "kīdiso bhaṇe hatthī"ti puṭṭho
yo soṇḍaṃ parāmasi, so "seyyathāpi mahārāja naṅgalasīsā"ti 3- bhaṇi. Ye
dantādīni parāmasiṃsu, te itaraṃ "mā bho rañño purato musā bhaṇī"ti paribhāsitvā
"seyyathāpi mahārāja bhittikhilo"tiādīni āhaṃsu. Rājā sabbaṃ sutvā "īdiso
tumhākaṃ samayo"ti titthiye uyyojesi. Aññataro piṇḍacāriko taṃ pavattiṃ
ñatvā bhagavato ārocesi. Bhagavā tassaṃ aṭṭhuppattiyaṃ bhikakhū āmantetvā "yathā
bhikkhave jaccandhā hatthiṃ ajānantā taṃ taṃ aṅgaṃ parāmasitvā vivadiṃsu, evaṃ
titthiyā vimokkhantikadhammamajānantā taṃ taṃ diṭṭhiṃ parāmasitvā vivadantī"ti vatvā
dhammadesanatthaṃ imaṃ suttamabhāsi.
      Tattha paramanti diṭṭhīsu paribbasānoti "idaṃ paraman"ti gahetvā sakāya
sakāya diṭṭhiyā vasamāno. Yaduttari kuruteti yaṃ attano satthārādiṃ seṭṭhaṃ karoti.
Hīnāti aññe tato sabbamāhāti taṃ attano satthārādiṃ ṭhapetvā tato
aññe sabbe "hīnā ime"ti āha. Tasmā vivādāni avītivattoti tena
kāraṇena so diṭṭhikalahe avītivattova hoti.
@Footnote: 1 cha.Ma. dīpentā, i. dīpentā
@2 cha.Ma.,i. "idaṃ paramaṃ, idaṃ paraman"ti  3 cha.Ma. naṅgalīsāti
      [804] Dutiyagāthāyattho:- evaṃ avītivatto ca yaṃ diṭṭhe sute sīlabbate
mute etesu vatthūsu uppannadiṭṭhisaṅkhāte attani pubbe vuttappakāraṃ ānisaṃsaṃ
passati, tadeva so tattha sakāya diṭṭhiyā ānisaṃsaṃ "idaṃ seṭṭhan"ti abhinivisitvā
aññaṃ sabbaṃ parasatthārādikaṃ nihīnato passati.
      [805] Tatiyagāthāyattho:- evaṃ passato cassa "yaṃ attano
satthārādiṃnissito aññaṃ parasatthārādiṃ hīnaṃ passati, taṃ pana dassanaṃ ganthameva kusalā
vadanti, bandhananti vuttaṃ hoti. Yasmā etadeva, tasmā hi diṭṭhaṃ va sutaṃ mutaṃ
vā sīlabbataṃ bhikkhu na nissayeyya, nābhiniveseyyāti vuttaṃ hoti.
      [806] Catutthagāthāyattho:- na kevalaṃ diṭṭhasutādiṃ na nissayeyya, apica
kho pana asañjātaṃ uparūpari diṭṭhimpi lokasmiṃ na kappayeyya, na janeyyāti
vuttaṃ hoti. Kīdisaṃ? ñāṇena vā sīlabbatena vāpi, samāpattiñāṇādinā ñāṇena
vā sīlabbatena vā yā kappiyati, etaṃ diṭṭhiṃ 1- na kappeyya. Na kevalañca
diṭṭhiṃ na kappayeyya, apica kho pana mānenāpi jātiādīhi vatthūhi samoti
attānaṃ anupaneyya, hīno na maññetha visesi vāpīti.
      [807] Pañcamagāthāyattho:- evaṃ hi diṭṭhiṃ akappento amaññamāno
ca attaṃ pahāya anupādiyāno idha vā yaṃ pubbe gahitaṃ, taṃ pahāya aññaṃ 2-
aggaṇhanto tasmimpi vuttappakāre ñāṇe duvidhaṃ nissayaṃ no karoti.
Akaronto ca sa ve viyattesu 3- nānādiṭṭhivasena bhinnesu sattesu na vaggasārī
chandādivasena agacchanadhammo hutvā dvāsaṭṭhiyā diṭṭhīsu kiñcipi diṭṭhiṃ na pacceti,
na paccāgacchatīti vuttaṃ hoti.
@Footnote: 1 ka. etādisiṃ diṭṭhi  2 cha.Ma. aparaṃ  3 Sī.,i. viyuttesu
      [808-10] Idāni yo so imāya gāthāya vutto khīṇāsavo, tassa
vaṇṇabhaṇanatthaṃ "yassūbhayante"tiādikā tisso gāthāyo āha. Tattha ubhayanteti
pubbe vuttaphassādibhede. 1- Paṇidhīti taṇhā. Bhavābhavāyāti punappunabhavāya.
Idha vā huraṃ vāti sakattabhāvādibhede idha vā parattabhāvādibhede parattha vā.
Diṭṭhe vāti diṭṭhasuddhiyā vā. Esa nayo sutādīsu. Saññāti saññāsamuṭṭhāpikā
diṭṭhi. Dhammāpi tesaṃ na paṭicchitāseti dvāsaṭṭhidiṭṭhigatadhammāpi tesaṃ "idameva
saccaṃ moghamaññan"ti evaṃ na paṭicchitā. Pāraṃ gato na paccheti tādīti
nibbānapāraṃ gato tena tena maggena pahīne kilese puna nāgacchati, pañcahi
ca ākārehi tādī hotīti. Sesaṃ  pākaṭamevāti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      paramaṭṭhakasuttavaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 29 page 365-367. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=8204              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=8204              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=412              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=10077              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=10192              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=10192              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]