ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                        2. Guhaṭṭhakasuttavaṇṇanā
      [779] Satto guhāyanti guhaṭṭhakasuttaṃ. Kā uppatti? bhagavati kira
sāvatthiyaṃ viharante āyasmā piṇḍolabhāradvājo kosambiyaṃ gaṅgātīre āvaṭṭakaṃ 3-
nāma udenassa 4- uyyānaṃ, tattha agamāsi sītale padese divāvihāraṃ nisīditukāmo.
Aññadāpi cāyaṃ gacchateva tattha pubbāsevanena yathā gavampatitthero
tāvatiṃsabhavananti vuttanayametaṃ vaṅgīsasuttavaṇṇanāyaṃ. So tattha gaṅgātīre sītale
rukkhamūle samāpattiṃ appetvā divāvihāraṃ nisīdi. Rājāpi kho udeno 5-
taṃdivasaṃyeva uyyānakīḷikaṃ gantvā bahudeva divasabhāgaṃ naccagītādīhi uyyāne
kīḷitvā pānamadamatto ekissā itthiyā aṅke sīsaṃ katvā sayi. Sesitthiyo
"sutto rājā"ti uṭṭhahitvā uyyāne pupphaphalādīni gaṇhanti yo theraṃ disvā
@Footnote: 1 Sī. parinibbānenāti  2 ka. siñcitvā
@3 Sī. gaṅgāṭaḷe  4 cha.Ma. utenassa  5 cha.Ma. uteno

--------------------------------------------------------------------------------------------- page349.

Hirottappaṃ upaṭṭhāpetvā "mā saddamakatthā"ti aññamaññaṃ nivāretvā appasaddā upasaṅkamitvā vanditvā theraṃ samparivāretvā nisīdiṃsu. Thero samāpattito vuṭṭhāya tāsaṃ dhammaṃ desesi, tā tuṭṭhā "sādhu sādhū"ti vatvā suṇanti. Rañño sīsaṃ aṅkenādāya nisinnitthī "imā maṃ ohāya kīḷantī"ti tāsu issāpakatā ūruṃ cāletvā rājānaṃ pabodhesi, rājā paṭibujjhitvā itthāgāraṃ apassanto "kuhiṃ imā vasaliyo"ti. Sā āha "tumhesu abahukatā `samaṇaṃ ramayissāmā'ti gatā"ti. So kuddho 1- therābhimukho agamāsi. Tā itthiyo rājānaṃ disvā ekaccā uṭṭhahiṃsu, ekaccā "mahārāja pabbajitassa santike dhammaṃ suṇāmā"ti na uṭṭhahiṃsu. So tāsu 2- bhiyyoso mattāya kuddho 1- theraṃ avanditvāva "kimatthaṃ āgatosī"ti āha. Vivekatthaṃ mahārājāti. So "vivekatthāya āgato evaṃ itthāgāraparivuto nisīdantī"ti vatvā "tava vivekaṃ kathehī"ti āha. Thero visāradopi vivekakathāya "nāyaṃ aññātukāmo pucchatī"ti tuṇhī ahosi. Rājā "sace na kathesi, tambakipillikehi taṃ khādāpessāmī"ti aññatarasmiṃ asokarukkhe tambakipillikapuṭaṃ gaṇhanto attanova upari vikiri. So sarīraṃ puñchitvā aññaṃ puṭaṃ gahetvā therābhimukho agamāsi. Thero "sacāyaṃ rājā mayi aparajjheyya, apāyābhimukho bhaveyyā"ti taṃ anukampamāno iddhiyā ākāsaṃ abbhuggantvā gato. Tā 3- itthiyo āhaṃsu "mahārāja aññe rājāno īdisaṃ pabbajitaṃ disvā pupphagandhādīhi pūjenti, tvaṃ tambakipillikapuṭena āsādetuṃ āraddho ahosi, kulavaṃsaṃ nāsetuṃ uṭṭhito"ti. So attano dosaṃ ñatvā hutvā uyyānapālaṃ pucchi "aññampi divasaṃ thero idhāgacchatī"ti. Āma mahārājāti. Tena hi @Footnote: 1 ka. ruddho 2 cha.Ma.,i. tena 3 cha.Ma.,A. tato

--------------------------------------------------------------------------------------------- page350.

Yadā āgacchati, tadā me āroceyyāsīti. So ekadivasaṃ there āgate ārocesi, rājāpi theraṃ upasaṅkamitvā pañhaṃ pucchitvā pāṇehi saraṇaṃ gato ahosi. Tambakipillikapuṭena āsāditadivase pana thero ākāsenāgantvā puna paṭhaviyaṃ nimmujjitvā bhagavato gandhakuṭiyaṃ ummujji. Bhagavāpi kho dakkhiṇena passena sato sampajāno sīhaseyyaṃ kappayamāno theraṃ disvā "kiṃ bhāradvāja akāle āgatosī"ti. Thero "āma bhagavā"ti vatvā sabbantaṃ pavattiṃ ārocesi. Taṃ sutvā bhagavā "kiṃ karissati tassa vivekakathā kāmaguṇagiddhassā"ti vatvā dakkhiṇena passena nipanno eva therassa dhammadesanatthaṃ imaṃ suttaṃ abhāsi. Tattha sattoti laggo. Guhāyanti kāye. Kāyo hi rāgādīnaṃ vālānaṃ vasanokāsato "guhā"ti vuccati. Bahunābhichannoti bahunā rāgādikilesajālena abhicchanno. Etena ajjhattabandhanaṃ vuttaṃ. Tiṭṭhanti rāgādivasena tiṭṭhanto. Naroti satto. Mohanasmiṃ pagāḷhoti mohanaṃ vuccanti kāmaguṇā. Ettha hi devamanussā muyhanti, tesu ajjhogāḷho hutvā. Etena bahiddhābandhanaṃ vuttaṃ. Dūre vivekā hi tathāvidho soti so tathārūpo naro tividhāpi kāyavivekādikā vivekā dūre anāsanne. Kiṃkāraṇā? kāmā hi loke na hi suppahāyā, yasmā loke kāmā suppahāyā na hontīti vuttaṃ hoti. [780] Evaṃ paṭhamagāthāya "dūre vivekā tathāvidho so"ti 1- sādhetvā puna tathāvidhānaṃ sattānaṃ dhammataṃ āvikaronto "icchānidānā"ti gāthamāha. Tattha icchānidānāti taṇhāhetukā. Bhavasātabaddhāti 2- sukhavedanādimhi bhavasāte baddhā. Te duppamuñcāti te bhavasātavatthubhūtā dhammā, te vā tattha baddhā icchānidānā sattā duppamocayā. Na hi aññamokkhāti aññena ca mocetuṃ @Footnote: 1 cha.Ma.,i. "dūre vivekā tathāvidho"ti 2 cha.Ma.,i. bhavasātabaddhāti

--------------------------------------------------------------------------------------------- page351.

Na sakkonti. Kāraṇavacanaṃ vā etaṃ, te sattā duppamuñcā. Kasmā? yasmā aññena mocetabbā na honti. Yadi pana muñceyyuṃ, sakena thāmena muñceyyunti ayamassa attho. Pacchā pure vāpi apekkhamānāti anāgate vā atīte vā kāme apekkhamānā. Imeva kāme purimeva jappanti ime vā paccuppanne kāme purime vā duvidhepi atītānāgate balavataṇhāya patthayamānā. Imesañca dvinnaṃ padānaṃ "te duppamuñcā na hi aññamokkhā"ti iminā saha sambandho veditabbo, itarathā "apekkhamānā jappaṃ kiṃ karonti kiṃ vā katā"ti na paññāyeyyuṃ. [781-2] Evaṃ paṭhamagāthāya "dūre vivekā hi 1- tathāvidho"ti sādhetvā dutiyagāthāya ca tathāvidhānaṃ sattānaṃ dhammataṃ āvikatvā idāni nesaṃ pāpakammakaraṇaṃ āvikaronto "kāmesu giddhā"ti gāthamāha. Tassattho:- te satthā kāmesu paribhogataṇhāya giddhā pariyesanādimanuyuttattā pasutā sammohamāpannattā pamūḷhā avagamanatāya maccharitāya buddhādīnaṃ vacanaṃ anādiyanatāya ca avadāniyā. Kāyavisamādimhi visame niviṭṭhā antakāle maraṇadukkhūpanītā "kiṃsū bhavissāma ito cutāse"ti paridevayanti. Yasmā etadeva, tasmā hi sikkhetha .pe. Māhu dhīrāti. Tattha sikkhethāti tisso sikkhā āpajjeyya. Idhevāti imasmiṃyeva sāsane. Sesamuttānatthameva. [783] Idāni ye tathā na karonti, tesaṃ byasanappattiṃ dassento "passāmī"ti gāthamāha. Tattha passāmīti maṃsacakkhuādīhi pekkhāmi. Loketi apāyādimhi. Pariphandamānanti ito cito ca phandamānaṃ. Pajaṃ imanti imaṃ sattakāyaṃ taṇhāgatanti taṇhāya gataṃ abhibhūtaṃ, nipātitanti adhippāyo. Bhavesūti @Footnote: 1 cha.Ma.,i. hisaddo na dissati

--------------------------------------------------------------------------------------------- page352.

Kāmabhavādīsu. Hīnā narāti hīnakammantā naRā. Maccumukhe lapantīti antakāle sampatte maraṇamukhe paridevanti. Avītataṇhāseti avigatataṇhā. Bhavābhavesūti kāmabhavādīsu. Atha vā bhavābhavesūti bhavabhavesu, punappunabhavesūti vuttaṃ hoti. [784] Idāni yasmā avītataṇhā evaṃ phandanti ca lapanti ca, tasmā taṇhāvinaye samādapento "mamāyite"ti gāthamāha. Tattha mamāyiteti taṇhādiṭṭhimamattehi "maman"ti pariggahite vatthusmiṃ. Passathāti sotāre ālapanto āha. Etampīti etampi ādīnavaṃ. Sesaṃ pākaṭameva. [785] Evamettha paṭhamagāthāya assādaṃ, tato parāhi catūhi ādīnavañca dassetvā idāni saupāyaṃ nissaraṇaṃ nissaraṇānisaṃsañca dassetuṃ, sabbāhi vā etāhi kāmānaṃ ādīnavaṃ okāraṃ saṅkilesañca dassetvā idāni nekkhamme ānisaṃsaṃ dassetuṃ "ubhosu antesū"ti gāthādvayamāha. Tattha ubhosu antesūti phassaphassasamudayādīsu dvīsu paricchedesu. Vineyya chandanti chandarāgaṃ vinetvā. Phassaṃ pariññāyāti cakkhusamphassādiphassaṃ, phassānusārena vā 1- taṃsampayutte sabbepi arūpadhamme, tesaṃ vatthudvārārammaṇavasena rūpadhamme cāti sakalampi nāmarūpaṃ tīhi pariññāhi parijānitvā. Anānugiddhoti rūpādīsu sabbadhammesu na anugiddho. 2- Yadattagarahī tadakubbamānoti yaṃ attanā garahati, taṃ akubbamano. 3- Na limpatī diṭṭhasutesu dhīroti so evarūpo dhitisampanno dhīro diṭṭhesu ca sutesu ca dhammesu dvinnaṃ lepānaṃ ekenapi lepena na lippati, ākāsamiva nirupalitto accantavodānappatto hoti. [786] Saññaṃ pariññāti gāthāya pana ayaṃ saṅkhepattho:- na kevalañca bhassameva, apica kho pana kāmasaññādibhedaṃ saññampi, saññānusārena vā @Footnote: 1 ka. phassānusāreneva 2 cha.Ma. agiddho 3 cha.Ma. akurumāno

--------------------------------------------------------------------------------------------- page353.

Pubbe vuttanayeneva nāmarūpaṃ tīhi pariññāhi parijānitvā imāya paṭipadāya catubbidhampi vitareyya oghaṃ, tato so tiṇṇogho taṇhādiṭṭhipariggahesu taṇhādiṭṭhilepappahānena nopalitto 1- khīṇāsavamuni rāgādisallānaṃ abbūḷhattā abbūḷhasallo sativepullapattiyā 2- appamatto caraṃ, pubbabhāge vā appamatto caraṃ tena appamādacārena abbūḷhasallo hutvā sakaparattabhāvādibhedaṃ nāsiṃsati lokamimaṃ paraṃ ca, aññadatthu carimacittanirodhā nirupādāno jātavedo va 3- parinibbātīti arahattanikūṭena desanaṃ niṭṭhāpesi dhammanettiṭṭhapanameva karonto, uttariṃ imāya desanāya maggaṃ vā phalaṃ vā na uppādesi khīṇāsavassa desitattāti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya guhaṭṭhakasuttavaṇṇanā niṭṭhitā. ------------------


             The Pali Atthakatha in Roman Book 29 page 348-353. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=7845&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=7845&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=409              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=9969              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=10081              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=10081              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]