ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                        9. Vāseṭṭhasuttavaṇṇanā
      evamme sutanti vāseṭṭhasuttaṃ. Kā uppatti? ayamevassa, 1- nidāne
vuttā. Atthavaṇṇanaṃ panassa vuttanayāni uttānatthāni ca padāni pariharantā
karissāma. Icchānaṅgalanti gāmassa 2- nāmaṃ. Brāhmaṇamahāsālānaṃ caṅkī tārukkho
todeyyoti vohāranāmametaṃ, pokkharasāti jāṇussoṇīti nemittikaṃ. 3- Tesu kira
eko himavantapasse pokkharaṇiyā padume nibbatto, aññataro tāpaso taṃ
padumaṃ gahetvā tattha sayitaṃ dārakaṃ disvā saṃvaḍḍhetvā rañño dassesi,
pokkhare sayitattā "pokkharasātī"ti cassa nāmaṃ akāsi. Ekassa ṭhānantaraṃ
nemittikaṃ. Tena kira jāṇussoṇināmakaṃ purohitaṭṭhānaṃ laddhaṃ, so teneva
paññāyi.
      Te sabbepi aññe ca abhiññātā abhiññātā brāhmaṇamahāsālā
kasmā icchānaṅgale paṭivasantīti ce 4-? vedajjhāyanaparivīmaṃsanatthaṃ. Tena kira
samayena kosalajanapade vedakā brāhmaṇā vedānaṃ sajjhāyakaraṇatthañca
atthūpaparikkhaṇatthañca tasmiṃyeva gāme sannipatanti. Tena tepi 5- antarantarā
attano bhogagāmato āgamma tattha paṭivasanti.
@Footnote: 1 cha.Ma.,i. ayameva, yāssa  2 Ma. icchānaṅgalanti nigamassa, cha. icchānaṅgaloti
@gāmassa  3 ka. nemittakaṃ  4 cha.Ma. ayaṃ saddo na dissati  5 ka. keci
      Vāseṭṭhabhāradvājānanti vāseṭṭhassa ca bhāradvājassa ca. Ayamantarākathāti
yaṃ attano sahāyakabhāvānurūpaṃ kathaṃ kathentā anuvicariṃsu, tassā kathāya
antarā vemajjheyeva ayamaññā kathā udapādīti vuttaṃ hoti. Saṃsuddhagahaṇikoti
saṃsuddhakucchiko, saṃsuddhāya brāhmaṇiyā eva kucchismiṃ nibbattoti adhippāyo.
"samavepākiniyā gahaṇiyā"tiādīsu hi udaraggi "gahaṇī"ti vuccati, idha pana
mātukucchi. Yāva sattamāti mātu mātā pitu pitāti evaṃ paṭilomena yāva satta
jātiyo 1- ettha ca pitāmaho ca pitāmahī ca pitāmahā, tathā mātāmaho ca
mātāmahī ca mātāmahā, pitāmahā ca mātāmahā ca pitāmahāyeva. Pitāmahānaṃ
yugaṃ pitāmahayugaṃ. Yuganti āyuppattameva cetaṃ, atthato pana pitāmahāyeva
pitāmahayugaṃ. Akkhittoti jātiṃ ārabbha "kiṃ so"ti kenaci anavaññāto.
Anupakuṭṭhoti jātisandosavādena anupakkuṭṭhapubbo. Vattasampannoti
ācārasampanno. Saññāpetunti ñāpetuṃ bodhetuṃ, nirantaraṃ ñātunti vuttaṃ hoti.
Āyāmāti gacchāma.
      [600] Anuññātapaṭiññātāti "tevijjā tumhe"ti ca ete 2- mayaṃ
ācariyehi ca anuññātā, attanā ca paṭijānimhāti attho. Asmāti bhavāma.
Ubhoti dvepi janā. Ahaṃ pokkharasātissa, tārukkhassāya 3- māṇavoti ahaṃ
pokkharasātissa jeṭṭhantevāsī aggasisso, ayaṃ tārukkhassāti adhippāyena bhaṇati
ācariyasampattiṃ attano sampattiñca dīpento.
      [601] Tevijjānanti tivedānaṃ. Kevalinoti niṭṭhaṅgatā. Asmaseti amha
bhavāma. Idāni taṃ kevalibhāvaṃ vitthārento āha "padakasmā .pe. Sādisā"ti.
Tattha jappeti vede. Kammunāti dasavidhena kusalakammapathakammunā. Ayaṃ hi pubbe
@Footnote: 1 ka. sattamajātito
@ 2 cha.Ma.,i. evaṃ  3 cha.Ma. tārukkhassāyaṃ
Sattavidhaṃ kāyavacīkammaṃ sandhāya "yato kho bho sīlavā ca 1- hotī"ti āha. Tividhaṃ
manokammaṃ sandhāya "vattasampanno"ti āha. Tena samannāgato hi ācārasampanno
hoti.
      [602-5] Idāni taṃ vacanantarena dassento āha "ahañca kammunā brūmī"ti.
Khayātītanti ūnabhāvaṃ atītaṃ, 2- paripuṇṇanti attho. Peccāti upagantavā.
Namassantīti namo karonti. Cakkhuṃ loke samuppannanti avijjandhakāre loke taṃ
andhakāraṃ viddhaṃsitvā 3- lokassa diṭṭhadhammikādiatthasandassanena cakkhuṃ hutvā
samuppannaṃ.
      [606] Evaṃ abhitthavitvā vāseṭṭhena yācito bhagavā te 4- dvepi jane
saṅgaṇhanto āha "tesaṃ vo ahaṃ byakkhissan"tiādi. Tattha byakkhissanti
byākarissāmi. Anupubbanti tiṭṭhatu tāva brāhmaṇacintā, kintaṃ 5-
kīṭapaṭaṅgatiṇarukkhato pabhuti vo anupubbaṃ byakkhissanti evamettha adhippāyo
veditabbo. Evaṃ vitthārakathāya vinetabbā hi te māṇavakā. Jātivibhaṅganti
jātivitthāraṃ. Aññamaññā hi jātiyoti tesaṃ tesaṃ hi pāṇānaṃ jātiyo aññā
aññā, nānappakārāti attho.
      [607] Tato pāṇānaṃ jātivibhaṅge kathetabbe "tiṇarukkhepi jānāthā"ti
anupādinnakānaṃ tāva kathetuṃ āraddho. Taṃ kimatthamiti ce? upādinnesu
sukhañāpanatthaṃ. Anupādinnesu hi jātibhede gahite upādinnesu so pākaṭataro
hoti. Tattha tiṇāni nāma antopheggūni bahisārāni. Tasmā tālanāḷikerādayopi
tiṇasaṅgahaṃ gacchanti. Rukkhā nāma bahipheggū antosāRā. Tiṇāni ca
@Footnote: 1 cha.Ma.,i. casaddo na dissati
@2 ka. hānabhāvamatītaṃ  3 cha.Ma. vidhamitvā
@4 cha.Ma. ayaṃ pāṭho na dissati  5 cha.Ma. ayaṃ pāṭho na dissati
Rukkhā ca tiṇarukkhā. Te upayogabahuvacanena dassento āha "tiṇarukkhepi
jānāthā"ti. Na cāpi paṭijānareti "mayaṃ tiṇā, mayaṃ rukkhā"ti evampi na
paṭijānanti. Liṅgaṃ jātimayanti appaṭijānantānampi ca tesaṃ ca jātimayameva
saṇṭhānaṃ attano mūlabhūtatiṇādisadisameva hoti. Kiṃkāraṇaṃ? aññamaññā hi
jātiyo, yasmā aññā tiṇajāti, aññā rukkhajāti, tiṇesupi aññā tālajāti,
aññā nāḷikerajātīti evaṃ vitthāretabbaṃ.
      Tena kiṃ dīpeti? yaṃ jātivasena nānā hoti, taṃ attano paṭiññaṃ
Paresaṃ vā upadesaṃ vināpi aññajātito visesena gayhati. Yadi ca jātiyā
brāhmaṇo bhaveyya, sopi attano paṭiññaṃ paresaṃ vā upadesaṃ vinā khattiyato
vessasuddato vā visesena gayheyya, 1- na ca gayhati, tasmā na jātiyā
brāhmaṇoti. Parato 2- pana "yathā etāsu jātīsū"ti imāya gāthāya etamatthaṃ
vacībhedeneva āvikarissati.
      [608] Evaṃ anupādinnesu jātibhedaṃ dassetvā, upādinnesu taṃ
dassento "tato kīṭe"ti evamādimāha. Tattha kīṭāti kimayo. Paṭaṅgāti
paṭaṅgāyeva. Yāva kunthakipilliketi kunthakipillikaṃ pariyantaṃ katvāti attho.
      [609] Khuddaketi kāḷakakaṇṭakādayo. Mahallaketi sasaviḷārādayo. Sabbe
hi te anekavaṇṇāyeva. 3-
      [610] Pādūdareti udarapāde, udaraṃyeva tesaṃ 4- pādāti vuttaṃ hoti.
Dīghapiṭṭhiketi sappānaṃ hi sīsato yāva naṅguṭṭhā piṭṭhi eva hoti, tena te
"dīghapiṭṭhikā"ti vuccanti. Tepi anekappakārā āsīvisādibhedena.
@Footnote: 1 ka. viseso na bhaveyya  2 ka. yato
@3 cha.Ma. anekavaṇṇā  4 cha.Ma. yesaṃ
      [611] Odaketi 1- udakamhi jāte. Macchāpi anekappakārā
rohitamacchādibhedena.
      [612] Pakkhīti sakuṇe. Te hi pakkhānaṃ atthitāya "pakkhī"ti vuccanti.
Pattehi yantīti pattayānā vehāse gacchantīti vihaṅgamā. Tepi anekappakārā
kākādibhedena.
      [613] Evaṃ thalajalākāsagocarānaṃ pāṇānaṃ jātibhedaṃ dassetvā idāni
yena adhippāyena taṃ dassesi, taṃ āvikaronto "yathā etāsū"ti gāthamāha.
Tassattho saṅkhepato pubbepi 2- vuttādhippāyavaṇṇanāvaseneva veditabbo.
      [614-6] Vitthārato panettha yaṃ vattabbaṃ, taṃ sayameva dassento "na
kesehī"tiādimāha. Tatrāyaṃ yojanā:- yaṃ vuttaṃ "natthi manussesu liṅgaṃ jātimayaṃ
puthū"ti, taṃ evaṃ natthīti veditabbaṃ. Seyyathidaṃ? na kesehīti. Na hi "brāhmaṇānaṃ
īdisā kesā honti, khattiyānaṃ īdisā"ti niyamo atthi yathā hatthiassamigādīnanti
iminā nayena sabbaṃ yojetabbaṃ. Liṅgaṃ jātimayaṃ neva, yathā aññāsu jātīsūti
idaṃ pana vuttassevatthassa nigamananti veditabbaṃ. Tassa yojanā:- tadeva
yasmā imehi kesādīhi natthi manussesu liṅgaṃ jātimayaṃ puthu, tasmā veditabbametaṃ
"brāhmaṇādibhedesu manussesu  liṅgaṃ jātimayaṃ neva yathā aññāsu jātīsū"ti.
      [617] Idāni evaṃ jātibhede asantepi 3- brāhmaṇo khattiyoti idaṃ
nānattaṃ yathā jātaṃ, taṃ dassetuṃ "paccattan"ti gāthamāha. Tassattho:-
etaṃ tiracchānagatānaṃ viya 4- yonisiddhameva kesādisaṇṭhānanānattaṃ manussesu
brāhmaṇādīnaṃ attano attano sarīresu na vijjati. Avijjamānepi pana etasmiṃ
@Footnote: 1 ka. udaketi  2 cha.Ma. pubbe
@3 ka. jātibhedesu sattesupi  4 cha.Ma. tiracchānānaṃ viya
Yadetaṃ brāhmaṇo khattiyoti nānattavidhānapariyāyaṃ vokāraṃ, taṃ vokārañca
manussesu samaññāya pavuccati vohāramattena vuccatīti.
      [619-25] Ettāvatā bhagavā bhāradvājassa vādaṃ niggahetvā idāni
yadi jātiyā brāhmaṇo bhaveyya, ājīvasīlācāravipannopi brāhmaṇo bhaveyya.
Yasmā pana porāṇā brāhmaṇā tassa brāhmaṇabhāvaṃ na icchanti, loke ca
aññepi paṇḍitamanussā, tasmā vāseṭṭhassa vādapaggahaṇatthaṃ taṃ dassento
"yo hi koci manussesū"tiādikā aṭṭha gāthāyo āha. Tattha gorakkhanti khettarakkhaṃ,
kasikammanti vuttaṃ hoti. Paṭhavī hi "go"ti vuccati, tappabhedo ca khettaṃ.
Puthusippenāti tantavāyakammādinānāsippena. Vohāranti vaṇijjaṃ. Parapessenāti
paresaṃ veyyāvaccena. Issatthanti āvudhajīvikaṃ usuñca satthañcāti 1- vuttaṃ
hoti. Porohiccenāti purohitakammena.
      [626] Evaṃ brāhmaṇasamayena ca lokavohārena ca ājīvasīlācāravipannassa
abrāhmaṇabhāvaṃ sādhetvā 2- evaṃ sante na jātiyā brāhmaṇo, guṇehi pana
brāhmaṇo hoti. Tasmā yattha yattha 3- kule jāto yo guṇavā, so brāhmaṇo,
ayamettha ñāyoti evametaṃ ñāyamatthato āpādetvā puna tadeva ñāyaṃ
vacībhedena pakāsento āha "na cāhaṃ brāhmaṇaṃ brūmī"ti.
      Tassattho:- ahaṃ pana yvāyaṃ catūsu yonīsu yattha katthaci jāto, tatrāpi
vā visesena yo brāhmaṇasamaññitāya 4- mātari sambhūto, taṃ yonijaṃ mattisambhavaṃ,
yā cāyaṃ "ubhato sujāto"tiādinā 5- nayena brāhmaṇehi brāhmaṇassa
parisuddhauppattimaggasaṅkhātā yoni kathīyati, "saṃsuddhagahaṇiko"ti 5- iminā ca
@Footnote: 1 cha.Ma. sattiñcāti  2 ka. sāvetvā
@3 ka. yattha tatatha  4 ka. brāhmaṇassa saṃvaṇṇitāya
@ 5 dī.Sī. 9/303/112, Ma.Ma. 13/242/412
Mātusampatti, tatopi jātasambhūtattā "yonijo mattisambhavo"ti ca vuccati, tampi
yonijaṃ matti sambhavaṃ iminā ca yonijamattisambhavamattena 1- brāhmaṇaṃ na brūmi.
Kasmā? yasmā "bho bho"ti vacanamattena aññehi sakiñcanehi visiṭṭhattā
Bhovādī nāma so hoti, sve 2- hoti sakiñcano. Yo panāyaṃ yattha katthaci
kule jātopi rāgādikiñcanābhāvena akiñcano, sabbaggahaṇapaṭinissaggena ca
anādāno, akiñcanaṃ anādānaṃ tamahaṃ brūmi brāhmaṇaṃ. Kasmā? yasmā
bāhitapāpoti.
      [627] Kiñca bhiyyo:- "sabbasaṃyojanaṃ chetvā"tiādikā sattavīsati
gāthā. Tattha sabbasaṃyojananti dasavidhasaṃyojanaṃ. Na paritassatīti taṇhāya na bhāyati 3-
tamahanti taṃ ahaṃ rāgādīnaṃ saṅgānaṃ atikkantattā saṅgātigaṃ, catunnampi yogānaṃ
abhāvena visaṃ yuttaṃ brāhmaṇaṃ vadāmīti attho.
      [628] Naddhinti nayhanabhāvena pavattaṃ kodhaṃ. Varattanti bandhanabhāvena
pavattaṃ taṇhaṃ. Sandānaṃ sahanukkamanti anusayānukkamasahitaṃ dvāsaṭṭhidiṭṭhisandhānaṃ,
idaṃ sabbampi chinditvā ṭhitaṃ avijjāpalighassa ukkhittatā ukkhittapalighaṃ
catunnaṃ saccānaṃ buddhaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
      [629] Aduṭṭhoti evaṃ dasahi akkosavatthūhi akkosañca, pāṇiādīhi
poṭhanañca rajjubandhanādīhi 4- bandhanañca yo akuddhamānaso hutvā adhivāseti,
khantibalena ca 5- samannāgatattā khantībalaṃ, punappunaṃ uppattiyā anīkabhūtena
teneva khantībalānīkena samannāgatattā balānīkaṃ taṃ evarūpaṃ ahaṃ brāhmaṇaṃ
vadāmīti attho.
@Footnote: 1 ka. yonijamattena iminā ca mattikasambhavamattena
@2 cha.Ma.,i. sace  3 cha.Ma. tassati
@4 cha.Ma.,i andubandhanādīhi  5 cha.Ma. ayaṃ saddo na dissati
      [630] Vatavantanti dhutavatena samannāgataṃ, catupārisuddhisīlena sīlavantaṃ,
taṇhāussadābhāvena anussadaṃ, chaḷindriyadamanena dantaṃ, koṭiyaṃ ṭhitena attabhāvena
antimasārīraṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
      [631] Yo na limpatīti evameva yo abbhantare duvidhenapi kāmena 1-
na limpati, tasmiṃ kāme na saṇṭhāti, tamahaṃ brāhmaṇaṃ vadāmīti attho.
      [632] Dukkhassāti khandhadukkhassa. Pannabhāranti ohitakkhandhabhāraṃ catūhi
yogehi sabbakkilesehi vā visaṃyuttaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
      [633] Gambhīrapaññanti gambhīresu khandhādīsu pavattāya paññāya samannāgataṃ,
dhammojapaññāya medhāviṃ, "ayaṃ duggatiyā, ayaṃ sugatiyā, ayaṃ nibbānassa maggo,
ayaṃ amaggo"ti evaṃ magge amagge ca chekatāya maggāmaggassa kovidaṃ,
arahattasaṅkhātaṃ uttamatthaṃ anuppattaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
      [634] Asaṃsaṭṭhanti dassanasavanasamullāpaparibhogakāyasaṃsaggānaṃ abhāvena
asaṃsaṭṭhaṃ. Ubhayanti gihīhi ca anagārehi cāti ubhayehipi asaṃsaṭṭhaṃ. Anokasārinti
anālayacāriṃ, taṃ evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
      [635] Nidhāyāti nikkhipitvā oropetvā, tasesu thāvaresu cāti
taṇhātāsena 2- tasesu taṇhābhāvena thiratāya thāvaresu. Yo na hantīti yo
evaṃ sabbasattesu vigatapaṭighatāya nikkhittadaṇḍo neva kañci sayaṃ hanati, na
aññe ghāteti, tamahaṃ brāhmaṇaṃ vadāmīti attho.
      [636] Aviruddhanti āghātanavasena viruddhesupi lokiyamahājanesu
āghātābhāvena aviruddhaṃ, hatthagate daṇḍe vā satthe vā avijjamānepi paresaṃ
@Footnote: 1 cha.Ma. duvidhe kāme  2 ka. taṇhābhāvena
Pahāradānato aviratattā attadaṇḍesu janesu nibbutaṃ nikkhittadaṇḍaṃ, pañcannaṃ
khandhānaṃ "ahaṃ maman"ti gahitattā sādānesu tassa gahaṇassa abhāvena anādānaṃ
taṃ evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
      [637] Āraggāti yassete rāgādayo ayañca paraguṇamakkhaṇalakkhaṇo
makkho āraggā sāsapo viya papatito, yathā sāsapo āragge na santiṭṭhati,
evaṃ citte na tiṭṭhati, tamahaṃ brāhmaṇaṃ vadāmīti attho.
      [638] Akakkasanti apharusaṃ. Viññāpaninti atthaviññāpaniṃ. Saccanti bhūtaṃ.
Nābhisajeti yāya girāya aññaṃ kujjhāpanavasena na laggāpeyya, khīṇāsavo nāma
evarūpameva giraṃ bhāseyya, tasmā tamahaṃ brāhmaṇaṃ vadāmīti attho.
      [639] Sāṭakābharaṇādīsu dīghaṃ vā rassaṃ vā, maṇimuttādīsu aṇuṃ vā thūlaṃ
vā, mahagghaappagghavasena subhaṃ vā asubhaṃ vā yo puggalo imasmiṃ loke
parapariggahitaṃ nādiyati, tamahaṃ brāhmaṇaṃ vadāmīti attho.
      [640] Nirāsayanti 1- nittaṇhaṃ. Visaṃyuttanti sabbakkilesehi visaṃyuttaṃ
tamahaṃ brāhmaṇaṃ vadāmīti attho.
      [641] Ālayāti taṇhā. Aññāya akathaṃkathīti aṭṭha vatthūni yathābhūtaṃ
jānitvā aṭṭhavatthukāya vicikicchāya nibbicikiccho. Amatogadhaanuppattanti amataṃ
nibbānaṃ ogahetvā 2- anuppattaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
      [642] Ubhoti dvepi puññāni pāpāni ca chaḍḍetvāti attho.
Saṅganti rāgādibhedaṃ saṅgaṃ. Upaccagāti atikkanto. Tamahaṃ vaṭṭamūlasokena asokaṃ,
abbhantare rāgarajādīnaṃ abhāvena virajaṃ, nirupakkilesatāya suddhaṃ brāhmaṇaṃ
vadāmīti attho.
@Footnote: 1 cha.Ma. nirāsāsanti  2 ka. ogāhetvā
      [643] Vimalanti abbhādimalarahitaṃ. Suddhanti nirupakkilesaṃ. Vippasannanti
pasannacittaṃ. Anāvilanti kilesāvilattavirahitaṃ. Nandībhavaparikkhīṇanti tīsu bhavesu
parikkhīṇataṇhaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho.
      [644] Yo bhikkhu imaṃ rāgapalipathañceva kilesaduggañca saṃsāravaṭṭañca
catunnaṃ saccānaṃ appaṭivijjhanakamohañca atīto, cattāro oghe tiṇṇo hutvā
pāraṃ anuppatto, duvidhena jhānena jhāyī, taṇhāya abhāvena anejo, kathaṃkathāya
abhāvena akathaṃkathī, upādānānaṃ abhāvena anupādiyitvā kilesanibbānena
nibbuto, tamahaṃ brāhmaṇaṃ vadāmīti attho.
      [645] Yo puggalo idha loke ubhopi kāme hitvā anāgāro hutvā
paribbajati, 1- taṃ parikkhīṇakāmañceva parikkhīṇabhavañca ahaṃ brāhmaṇaṃ vadāmīti
attho.
      [646] Yo idha loke chadvārikaṃ taṇhaṃ gharāvāsena anatthiko anāgāro
hutvā paribbajati, taṇhāya ceva bhavassa ca parikkhīṇattā taṇhābhavaparikkhīṇaṃ
tamahaṃ brāhmaṇaṃ vadāmīti attho.
      [647] Mānusakaṃ yoganti mānusakaṃ āyuñceva pañcavidhakāmaguṇe ca.
Dibbayogepi eseva nayo. Upaccagāti yo mānusakaṃ yogaṃ hitvā dibbaṃ
atikkanto, taṃ sabbehi catūhi yogehi visaṃyuttaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
      [648] Ratinti pañcakāmaguṇaratiṃ. Aratinti araññavāse ukkaṇṭhitattaṃ.
Sītibhūtanti nibbutaṃ. Nirupadhinti nirupakkilesaṃ. Vīranti taṃ evarūpaṃ sabbaṃ
khandhalokaṃ abhibhavitvā ṭhitaṃ vīriyavantaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
@Footnote: 1 ka. pabbajati, evamuparipi
      [649] Yo vedīti yo sattānaṃ sabbākārena cutiñca paṭisandhiñca
pākaṭaṃ katvā jānāti, tamahaṃ alaggatāya asattaṃ, paṭipattiyā suṭṭhugatattā sugataṃ,
catunnaṃ saccānaṃ buddhatāya buddhaṃ brāhmaṇaṃ vadāmīti attho.
      [650] Yassāti yassete devādayo gatiṃ na jānanti, tamahaṃ āsavānaṃ
khīṇatāya khīṇāsavaṃ, kilesehi ārakattā arahantaṃ brāhmaṇaṃ vadāmīti attho.
      [651] Pureti atītakkhandhesu. Pacchāti anāgatakkhandhesu. Majjheti
paccuppannesu. Kiñcananti yassetesu ṭhānesu taṇhāgāhasaṅkhātaṃ kiñcanaṃ natthi,
tamahaṃ rāgakiñcanādīhi akiñcanaṃ, kassaci gahaṇassa abhāvena anādānaṃ brāhmaṇaṃ
vadāmīti attho.
      [652] Acchambhitattena 1- usabhasadisatāya usabhaṃ, uttamaṭṭhena pavaraṃ,
vīriyasampattiyā vīraṃ, mahantānaṃ sīlakkhandhādīnaṃ esitattā mahesiṃ, tiṇṇaṃ mārānaṃ
vijitattā vijitāvinaṃ, ninhātakilesatāya nhātakaṃ, catusaccabuddhatāya buddhaṃ taṃ
evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho.
      [653] Yo pubbenivāsaṃ pākaṭaṃ katvā jānāti, chabbīsatidevalokabhedaṃ
saggaṃ, catubbidhaṃ apāyañca dibbacakkhunā passati, atho jātikkhayasaṅkhātaṃ arahattaṃ
patto, tamahaṃ brāhmaṇaṃ vadāmīti attho.
      [654] Evaṃ bhagavā guṇato brāhmaṇaṃ vatvā "ye `jātito 2-
brāhmaṇo'ti abhinivesaṃ karonti, te idaṃ vohāramattaṃ ajānantā, 3- sā ca
nesaṃ diṭṭhi duddiṭṭhī"ti dassento "samaññā hesā"ti gāthādvayamāha.
Tassattho:- yadidaṃ "brāhmaṇo khattiyo bhāradvājo vāseṭṭho"ti nāmagottaṃ
@Footnote: 1 ka. acchambhitaṭṭhena  2 ka. yonito  3 ka. vohāramajānantā
Pakappitaṃ, samaññā hesā lokasmiṃ, paññatti vohāramattanti veditabbaṃ. Kasmā?
yasmā sammuccā samudāgataṃ samanuññāya 1- āgataṃ. Etaṃ 2- hi tattha tattha
jātakāleyevassa ñātisālohitehi pakappitaṃ kataṃ. No ce taṃ evaṃ pakappeyyuṃ,
na koci kañci disvā "ayaṃ brāhmaṇo"ti vā "bhāradvājo"ti vā jāneyya.
      [655] Evaṃ pakappitaṃ cetaṃ dīgharattamanusayitaṃ diṭṭhigatamajānataṃ, "pakappitaṃ
nāmagottaṃ, nāmagottamattametaṃ saṃvohārattaṃ 3- pakappitan"ti ajānantānaṃ sattānaṃ
hadaye dīgharattaṃ diṭṭhigatamanusayitaṃ, tassa anusayitattā taṃ nāmagottaṃ ajānantā
no pabrūhanti 4- "jātiyā hoti brāhmaṇo"ti, ajānantāyeva evaṃ vadantīti
vuttaṃ hoti.
      [656-7] Evaṃ "ye ca 5- `jātito brāhmaṇo'ti abhinivesaṃ karonti,
te idaṃ vohāramattamajānantā, sā ca nesaṃ diṭṭhi duddiṭṭhī"ti dassetvā
idāni nippariyāyameva jātivādaṃ paṭikkhipanto kammavādañca niropento "na
jaccā"tiādimāha. Tattha "kammunā brāhmaṇo hoti, kammunā hoti
abrāhmaṇo"ti imissā upaḍḍhagāthāya atthavitthāraṇatthaṃ "kassako kammunā"ti-
ādi vuttaṃ. Tattha kammunāti paccuppannena kasikammādinibbattakacetanākammunā.
      [659] Paṭiccasamuppādadassāti "iminā paccayena evaṃ hotī"ti evaṃ
paṭiccasamuppādadassāvino. Kammavipākakovidāti sammānāvamānārahe kule
kammavasena uppatti hoti, aññāpi hīnapaṇītatā hīnapaṇīte kamme vipaccamāne
hotīti evaṃ kammavipākakusalā.
      [660] "kammunā vattatī"ti gāthāya pana "loko"ti vā "pajā"ti vā
"sattā"ti vā ekoyeva attho, vacanamattameva ca nānaṃ. 6- Purimapadena cettha
@Footnote: 1 Ma. samaññāya  2 cha.Ma.,i. taṃ  3 ka. saḷyohāramattaṃ
@4 cha.Ma. te pabruvanti  5 cha.Ma. ayaṃ saddo na dissati  6 i. vacanamatte bhedo
"atithi brahmā mahābrahmā .pe. Seṭṭho sajjitā vasī pitā bhūtabhabyānan"ti 1-
imissā diṭṭhiyā nisedho veditabbo. Kammunā hi vattati tāsu tāsu gatīsu
uppajjati loko, na tassa koci sajjitāti. 2- Dutiyena "evaṃ kammunā uppannopi
ca pavattiyampi atītapaccuppannabhedena kammunā eva pavattati, sukhadukkhāni
paccanubhonto hīnapaṇītādibhāvaṃ āpajjanto pavattatī"ti dasseti. Tatiyena
tamevatthaṃ nigameti "evaṃ sabbathāpi kammanibandhanā sattā sammeneva baddhā
hutvā pavattanti, na aññathā"ti. Catutthena tamevatthaṃ 3- upamāya vibhāveti
rathassāṇīva yāyatoti. Yathā rathassa yāyato āṇi nibandhanaṃ hoti, na tāya
anibaddho yāti, 4- evaṃ lokassa uppajjato ca pavattato ca kammaṃ nibandhanaṃ,
na tena anibaddho 5- uppajjati nappavattati.
      [661] Idāni yasmā kammanibandhano loko, tasmā seṭṭhena kammunā
seṭṭhabhāvaṃ dassento "tapenā"ti gāthādvayamāha. Tattha tapenāti indriyasaṃvarena.
Brahmacariyenāti sikkhānissitena vuttāvasesaseṭṭhacariyena. Saṃyamenāti sīlena.
Damenāti paññāya. Etena seṭṭhaṭṭhena 6- brahmabhūtena kammunā brāhmaṇo
hoti. Kasmā? yasmā etaṃ brāhmaṇamuttamaṃ, yasmā etaṃ kammaṃ uttamo
brāhmaṇabhāvoti 7- vuttaṃ hoti. "brahmānan"tipi pāṭho, tassattho:-  brahmaṃ
ānetīti brahmānaṃ, brahmabhāvaṃ āneti āvahati detīti vuttaṃ hoti.
      [662] Dutiyagāthāya santoti santakileso. Brahmā sakkoti brahmā
ceva sakko ca. Yo evarūpo, so na kevalaṃ brāhmaṇo, apica kho brahmā ca
@Footnote: 1 dī.Sī. 9/42/18  2 cha.Ma. tassa ko sajjitāti
@3 cha.Ma. tamatthaṃ  4 ka. anibandhāya  5 ka. tato naṃ anibandhano
@6 Sī.,i. seṭṭhena seṭṭhaṭṭhena  7 Sī.,i. brahmabhāvoti
Sakko ca so vijānataṃ paṇḍitānaṃ, evaṃ vāseṭṭha jānāhīti vuttaṃ hoti. Sesaṃ
vuttanayamevāti.
                     Paramatthajotikāya  khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                      vāseṭṭhasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 29 page 290-303. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=6541              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=6541              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=381              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=9256              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=9333              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=9333              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]