ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                        9. Vāseṭṭhasuttavaṇṇanā
      evamme sutanti vāseṭṭhasuttaṃ. Kā uppatti? ayamevassa, 1- nidāne
vuttā. Atthavaṇṇanaṃ panassa vuttanayāni uttānatthāni ca padāni pariharantā
karissāma. Icchānaṅgalanti gāmassa 2- nāmaṃ. Brāhmaṇamahāsālānaṃ caṅkī tārukkho
todeyyoti vohāranāmametaṃ, pokkharasāti jāṇussoṇīti nemittikaṃ. 3- Tesu kira
eko himavantapasse pokkharaṇiyā padume nibbatto, aññataro tāpaso taṃ
padumaṃ gahetvā tattha sayitaṃ dārakaṃ disvā saṃvaḍḍhetvā rañño dassesi,
pokkhare sayitattā "pokkharasātī"ti cassa nāmaṃ akāsi. Ekassa ṭhānantaraṃ
nemittikaṃ. Tena kira jāṇussoṇināmakaṃ purohitaṭṭhānaṃ laddhaṃ, so teneva
paññāyi.
      Te sabbepi aññe ca abhiññātā abhiññātā brāhmaṇamahāsālā
kasmā icchānaṅgale paṭivasantīti ce 4-? vedajjhāyanaparivīmaṃsanatthaṃ. Tena kira
samayena kosalajanapade vedakā brāhmaṇā vedānaṃ sajjhāyakaraṇatthañca
atthūpaparikkhaṇatthañca tasmiṃyeva gāme sannipatanti. Tena tepi 5- antarantarā
attano bhogagāmato āgamma tattha paṭivasanti.
@Footnote: 1 cha.Ma.,i. ayameva, yāssa  2 Ma. icchānaṅgalanti nigamassa, cha. icchānaṅgaloti
@gāmassa  3 ka. nemittakaṃ  4 cha.Ma. ayaṃ saddo na dissati  5 ka. keci

--------------------------------------------------------------------------------------------- page291.

Vāseṭṭhabhāradvājānanti vāseṭṭhassa ca bhāradvājassa ca. Ayamantarākathāti yaṃ attano sahāyakabhāvānurūpaṃ kathaṃ kathentā anuvicariṃsu, tassā kathāya antarā vemajjheyeva ayamaññā kathā udapādīti vuttaṃ hoti. Saṃsuddhagahaṇikoti saṃsuddhakucchiko, saṃsuddhāya brāhmaṇiyā eva kucchismiṃ nibbattoti adhippāyo. "samavepākiniyā gahaṇiyā"tiādīsu hi udaraggi "gahaṇī"ti vuccati, idha pana mātukucchi. Yāva sattamāti mātu mātā pitu pitāti evaṃ paṭilomena yāva satta jātiyo 1- ettha ca pitāmaho ca pitāmahī ca pitāmahā, tathā mātāmaho ca mātāmahī ca mātāmahā, pitāmahā ca mātāmahā ca pitāmahāyeva. Pitāmahānaṃ yugaṃ pitāmahayugaṃ. Yuganti āyuppattameva cetaṃ, atthato pana pitāmahāyeva pitāmahayugaṃ. Akkhittoti jātiṃ ārabbha "kiṃ so"ti kenaci anavaññāto. Anupakuṭṭhoti jātisandosavādena anupakkuṭṭhapubbo. Vattasampannoti ācārasampanno. Saññāpetunti ñāpetuṃ bodhetuṃ, nirantaraṃ ñātunti vuttaṃ hoti. Āyāmāti gacchāma. [600] Anuññātapaṭiññātāti "tevijjā tumhe"ti ca ete 2- mayaṃ ācariyehi ca anuññātā, attanā ca paṭijānimhāti attho. Asmāti bhavāma. Ubhoti dvepi janā. Ahaṃ pokkharasātissa, tārukkhassāya 3- māṇavoti ahaṃ pokkharasātissa jeṭṭhantevāsī aggasisso, ayaṃ tārukkhassāti adhippāyena bhaṇati ācariyasampattiṃ attano sampattiñca dīpento. [601] Tevijjānanti tivedānaṃ. Kevalinoti niṭṭhaṅgatā. Asmaseti amha bhavāma. Idāni taṃ kevalibhāvaṃ vitthārento āha "padakasmā .pe. Sādisā"ti. Tattha jappeti vede. Kammunāti dasavidhena kusalakammapathakammunā. Ayaṃ hi pubbe @Footnote: 1 ka. sattamajātito @ 2 cha.Ma.,i. evaṃ 3 cha.Ma. tārukkhassāyaṃ

--------------------------------------------------------------------------------------------- page292.

Sattavidhaṃ kāyavacīkammaṃ sandhāya "yato kho bho sīlavā ca 1- hotī"ti āha. Tividhaṃ manokammaṃ sandhāya "vattasampanno"ti āha. Tena samannāgato hi ācārasampanno hoti. [602-5] Idāni taṃ vacanantarena dassento āha "ahañca kammunā brūmī"ti. Khayātītanti ūnabhāvaṃ atītaṃ, 2- paripuṇṇanti attho. Peccāti upagantavā. Namassantīti namo karonti. Cakkhuṃ loke samuppannanti avijjandhakāre loke taṃ andhakāraṃ viddhaṃsitvā 3- lokassa diṭṭhadhammikādiatthasandassanena cakkhuṃ hutvā samuppannaṃ. [606] Evaṃ abhitthavitvā vāseṭṭhena yācito bhagavā te 4- dvepi jane saṅgaṇhanto āha "tesaṃ vo ahaṃ byakkhissan"tiādi. Tattha byakkhissanti byākarissāmi. Anupubbanti tiṭṭhatu tāva brāhmaṇacintā, kintaṃ 5- kīṭapaṭaṅgatiṇarukkhato pabhuti vo anupubbaṃ byakkhissanti evamettha adhippāyo veditabbo. Evaṃ vitthārakathāya vinetabbā hi te māṇavakā. Jātivibhaṅganti jātivitthāraṃ. Aññamaññā hi jātiyoti tesaṃ tesaṃ hi pāṇānaṃ jātiyo aññā aññā, nānappakārāti attho. [607] Tato pāṇānaṃ jātivibhaṅge kathetabbe "tiṇarukkhepi jānāthā"ti anupādinnakānaṃ tāva kathetuṃ āraddho. Taṃ kimatthamiti ce? upādinnesu sukhañāpanatthaṃ. Anupādinnesu hi jātibhede gahite upādinnesu so pākaṭataro hoti. Tattha tiṇāni nāma antopheggūni bahisārāni. Tasmā tālanāḷikerādayopi tiṇasaṅgahaṃ gacchanti. Rukkhā nāma bahipheggū antosāRā. Tiṇāni ca @Footnote: 1 cha.Ma.,i. casaddo na dissati @2 ka. hānabhāvamatītaṃ 3 cha.Ma. vidhamitvā @4 cha.Ma. ayaṃ pāṭho na dissati 5 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page293.

Rukkhā ca tiṇarukkhā. Te upayogabahuvacanena dassento āha "tiṇarukkhepi jānāthā"ti. Na cāpi paṭijānareti "mayaṃ tiṇā, mayaṃ rukkhā"ti evampi na paṭijānanti. Liṅgaṃ jātimayanti appaṭijānantānampi ca tesaṃ ca jātimayameva saṇṭhānaṃ attano mūlabhūtatiṇādisadisameva hoti. Kiṃkāraṇaṃ? aññamaññā hi jātiyo, yasmā aññā tiṇajāti, aññā rukkhajāti, tiṇesupi aññā tālajāti, aññā nāḷikerajātīti evaṃ vitthāretabbaṃ. Tena kiṃ dīpeti? yaṃ jātivasena nānā hoti, taṃ attano paṭiññaṃ Paresaṃ vā upadesaṃ vināpi aññajātito visesena gayhati. Yadi ca jātiyā brāhmaṇo bhaveyya, sopi attano paṭiññaṃ paresaṃ vā upadesaṃ vinā khattiyato vessasuddato vā visesena gayheyya, 1- na ca gayhati, tasmā na jātiyā brāhmaṇoti. Parato 2- pana "yathā etāsu jātīsū"ti imāya gāthāya etamatthaṃ vacībhedeneva āvikarissati. [608] Evaṃ anupādinnesu jātibhedaṃ dassetvā, upādinnesu taṃ dassento "tato kīṭe"ti evamādimāha. Tattha kīṭāti kimayo. Paṭaṅgāti paṭaṅgāyeva. Yāva kunthakipilliketi kunthakipillikaṃ pariyantaṃ katvāti attho. [609] Khuddaketi kāḷakakaṇṭakādayo. Mahallaketi sasaviḷārādayo. Sabbe hi te anekavaṇṇāyeva. 3- [610] Pādūdareti udarapāde, udaraṃyeva tesaṃ 4- pādāti vuttaṃ hoti. Dīghapiṭṭhiketi sappānaṃ hi sīsato yāva naṅguṭṭhā piṭṭhi eva hoti, tena te "dīghapiṭṭhikā"ti vuccanti. Tepi anekappakārā āsīvisādibhedena. @Footnote: 1 ka. viseso na bhaveyya 2 ka. yato @3 cha.Ma. anekavaṇṇā 4 cha.Ma. yesaṃ

--------------------------------------------------------------------------------------------- page294.

[611] Odaketi 1- udakamhi jāte. Macchāpi anekappakārā rohitamacchādibhedena. [612] Pakkhīti sakuṇe. Te hi pakkhānaṃ atthitāya "pakkhī"ti vuccanti. Pattehi yantīti pattayānā vehāse gacchantīti vihaṅgamā. Tepi anekappakārā kākādibhedena. [613] Evaṃ thalajalākāsagocarānaṃ pāṇānaṃ jātibhedaṃ dassetvā idāni yena adhippāyena taṃ dassesi, taṃ āvikaronto "yathā etāsū"ti gāthamāha. Tassattho saṅkhepato pubbepi 2- vuttādhippāyavaṇṇanāvaseneva veditabbo. [614-6] Vitthārato panettha yaṃ vattabbaṃ, taṃ sayameva dassento "na kesehī"tiādimāha. Tatrāyaṃ yojanā:- yaṃ vuttaṃ "natthi manussesu liṅgaṃ jātimayaṃ puthū"ti, taṃ evaṃ natthīti veditabbaṃ. Seyyathidaṃ? na kesehīti. Na hi "brāhmaṇānaṃ īdisā kesā honti, khattiyānaṃ īdisā"ti niyamo atthi yathā hatthiassamigādīnanti iminā nayena sabbaṃ yojetabbaṃ. Liṅgaṃ jātimayaṃ neva, yathā aññāsu jātīsūti idaṃ pana vuttassevatthassa nigamananti veditabbaṃ. Tassa yojanā:- tadeva yasmā imehi kesādīhi natthi manussesu liṅgaṃ jātimayaṃ puthu, tasmā veditabbametaṃ "brāhmaṇādibhedesu manussesu liṅgaṃ jātimayaṃ neva yathā aññāsu jātīsū"ti. [617] Idāni evaṃ jātibhede asantepi 3- brāhmaṇo khattiyoti idaṃ nānattaṃ yathā jātaṃ, taṃ dassetuṃ "paccattan"ti gāthamāha. Tassattho:- etaṃ tiracchānagatānaṃ viya 4- yonisiddhameva kesādisaṇṭhānanānattaṃ manussesu brāhmaṇādīnaṃ attano attano sarīresu na vijjati. Avijjamānepi pana etasmiṃ @Footnote: 1 ka. udaketi 2 cha.Ma. pubbe @3 ka. jātibhedesu sattesupi 4 cha.Ma. tiracchānānaṃ viya

--------------------------------------------------------------------------------------------- page295.

Yadetaṃ brāhmaṇo khattiyoti nānattavidhānapariyāyaṃ vokāraṃ, taṃ vokārañca manussesu samaññāya pavuccati vohāramattena vuccatīti. [619-25] Ettāvatā bhagavā bhāradvājassa vādaṃ niggahetvā idāni yadi jātiyā brāhmaṇo bhaveyya, ājīvasīlācāravipannopi brāhmaṇo bhaveyya. Yasmā pana porāṇā brāhmaṇā tassa brāhmaṇabhāvaṃ na icchanti, loke ca aññepi paṇḍitamanussā, tasmā vāseṭṭhassa vādapaggahaṇatthaṃ taṃ dassento "yo hi koci manussesū"tiādikā aṭṭha gāthāyo āha. Tattha gorakkhanti khettarakkhaṃ, kasikammanti vuttaṃ hoti. Paṭhavī hi "go"ti vuccati, tappabhedo ca khettaṃ. Puthusippenāti tantavāyakammādinānāsippena. Vohāranti vaṇijjaṃ. Parapessenāti paresaṃ veyyāvaccena. Issatthanti āvudhajīvikaṃ usuñca satthañcāti 1- vuttaṃ hoti. Porohiccenāti purohitakammena. [626] Evaṃ brāhmaṇasamayena ca lokavohārena ca ājīvasīlācāravipannassa abrāhmaṇabhāvaṃ sādhetvā 2- evaṃ sante na jātiyā brāhmaṇo, guṇehi pana brāhmaṇo hoti. Tasmā yattha yattha 3- kule jāto yo guṇavā, so brāhmaṇo, ayamettha ñāyoti evametaṃ ñāyamatthato āpādetvā puna tadeva ñāyaṃ vacībhedena pakāsento āha "na cāhaṃ brāhmaṇaṃ brūmī"ti. Tassattho:- ahaṃ pana yvāyaṃ catūsu yonīsu yattha katthaci jāto, tatrāpi vā visesena yo brāhmaṇasamaññitāya 4- mātari sambhūto, taṃ yonijaṃ mattisambhavaṃ, yā cāyaṃ "ubhato sujāto"tiādinā 5- nayena brāhmaṇehi brāhmaṇassa parisuddhauppattimaggasaṅkhātā yoni kathīyati, "saṃsuddhagahaṇiko"ti 5- iminā ca @Footnote: 1 cha.Ma. sattiñcāti 2 ka. sāvetvā @3 ka. yattha tatatha 4 ka. brāhmaṇassa saṃvaṇṇitāya @ 5 dī.Sī. 9/303/112, Ma.Ma. 13/242/412

--------------------------------------------------------------------------------------------- page296.

Mātusampatti, tatopi jātasambhūtattā "yonijo mattisambhavo"ti ca vuccati, tampi yonijaṃ matti sambhavaṃ iminā ca yonijamattisambhavamattena 1- brāhmaṇaṃ na brūmi. Kasmā? yasmā "bho bho"ti vacanamattena aññehi sakiñcanehi visiṭṭhattā Bhovādī nāma so hoti, sve 2- hoti sakiñcano. Yo panāyaṃ yattha katthaci kule jātopi rāgādikiñcanābhāvena akiñcano, sabbaggahaṇapaṭinissaggena ca anādāno, akiñcanaṃ anādānaṃ tamahaṃ brūmi brāhmaṇaṃ. Kasmā? yasmā bāhitapāpoti. [627] Kiñca bhiyyo:- "sabbasaṃyojanaṃ chetvā"tiādikā sattavīsati gāthā. Tattha sabbasaṃyojananti dasavidhasaṃyojanaṃ. Na paritassatīti taṇhāya na bhāyati 3- tamahanti taṃ ahaṃ rāgādīnaṃ saṅgānaṃ atikkantattā saṅgātigaṃ, catunnampi yogānaṃ abhāvena visaṃ yuttaṃ brāhmaṇaṃ vadāmīti attho. [628] Naddhinti nayhanabhāvena pavattaṃ kodhaṃ. Varattanti bandhanabhāvena pavattaṃ taṇhaṃ. Sandānaṃ sahanukkamanti anusayānukkamasahitaṃ dvāsaṭṭhidiṭṭhisandhānaṃ, idaṃ sabbampi chinditvā ṭhitaṃ avijjāpalighassa ukkhittatā ukkhittapalighaṃ catunnaṃ saccānaṃ buddhaṃ ahaṃ brāhmaṇaṃ vadāmīti attho. [629] Aduṭṭhoti evaṃ dasahi akkosavatthūhi akkosañca, pāṇiādīhi poṭhanañca rajjubandhanādīhi 4- bandhanañca yo akuddhamānaso hutvā adhivāseti, khantibalena ca 5- samannāgatattā khantībalaṃ, punappunaṃ uppattiyā anīkabhūtena teneva khantībalānīkena samannāgatattā balānīkaṃ taṃ evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho. @Footnote: 1 ka. yonijamattena iminā ca mattikasambhavamattena @2 cha.Ma.,i. sace 3 cha.Ma. tassati @4 cha.Ma.,i andubandhanādīhi 5 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page297.

[630] Vatavantanti dhutavatena samannāgataṃ, catupārisuddhisīlena sīlavantaṃ, taṇhāussadābhāvena anussadaṃ, chaḷindriyadamanena dantaṃ, koṭiyaṃ ṭhitena attabhāvena antimasārīraṃ tamahaṃ brāhmaṇaṃ vadāmīti attho. [631] Yo na limpatīti evameva yo abbhantare duvidhenapi kāmena 1- na limpati, tasmiṃ kāme na saṇṭhāti, tamahaṃ brāhmaṇaṃ vadāmīti attho. [632] Dukkhassāti khandhadukkhassa. Pannabhāranti ohitakkhandhabhāraṃ catūhi yogehi sabbakkilesehi vā visaṃyuttaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho. [633] Gambhīrapaññanti gambhīresu khandhādīsu pavattāya paññāya samannāgataṃ, dhammojapaññāya medhāviṃ, "ayaṃ duggatiyā, ayaṃ sugatiyā, ayaṃ nibbānassa maggo, ayaṃ amaggo"ti evaṃ magge amagge ca chekatāya maggāmaggassa kovidaṃ, arahattasaṅkhātaṃ uttamatthaṃ anuppattaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho. [634] Asaṃsaṭṭhanti dassanasavanasamullāpaparibhogakāyasaṃsaggānaṃ abhāvena asaṃsaṭṭhaṃ. Ubhayanti gihīhi ca anagārehi cāti ubhayehipi asaṃsaṭṭhaṃ. Anokasārinti anālayacāriṃ, taṃ evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho. [635] Nidhāyāti nikkhipitvā oropetvā, tasesu thāvaresu cāti taṇhātāsena 2- tasesu taṇhābhāvena thiratāya thāvaresu. Yo na hantīti yo evaṃ sabbasattesu vigatapaṭighatāya nikkhittadaṇḍo neva kañci sayaṃ hanati, na aññe ghāteti, tamahaṃ brāhmaṇaṃ vadāmīti attho. [636] Aviruddhanti āghātanavasena viruddhesupi lokiyamahājanesu āghātābhāvena aviruddhaṃ, hatthagate daṇḍe vā satthe vā avijjamānepi paresaṃ @Footnote: 1 cha.Ma. duvidhe kāme 2 ka. taṇhābhāvena

--------------------------------------------------------------------------------------------- page298.

Pahāradānato aviratattā attadaṇḍesu janesu nibbutaṃ nikkhittadaṇḍaṃ, pañcannaṃ khandhānaṃ "ahaṃ maman"ti gahitattā sādānesu tassa gahaṇassa abhāvena anādānaṃ taṃ evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho. [637] Āraggāti yassete rāgādayo ayañca paraguṇamakkhaṇalakkhaṇo makkho āraggā sāsapo viya papatito, yathā sāsapo āragge na santiṭṭhati, evaṃ citte na tiṭṭhati, tamahaṃ brāhmaṇaṃ vadāmīti attho. [638] Akakkasanti apharusaṃ. Viññāpaninti atthaviññāpaniṃ. Saccanti bhūtaṃ. Nābhisajeti yāya girāya aññaṃ kujjhāpanavasena na laggāpeyya, khīṇāsavo nāma evarūpameva giraṃ bhāseyya, tasmā tamahaṃ brāhmaṇaṃ vadāmīti attho. [639] Sāṭakābharaṇādīsu dīghaṃ vā rassaṃ vā, maṇimuttādīsu aṇuṃ vā thūlaṃ vā, mahagghaappagghavasena subhaṃ vā asubhaṃ vā yo puggalo imasmiṃ loke parapariggahitaṃ nādiyati, tamahaṃ brāhmaṇaṃ vadāmīti attho. [640] Nirāsayanti 1- nittaṇhaṃ. Visaṃyuttanti sabbakkilesehi visaṃyuttaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho. [641] Ālayāti taṇhā. Aññāya akathaṃkathīti aṭṭha vatthūni yathābhūtaṃ jānitvā aṭṭhavatthukāya vicikicchāya nibbicikiccho. Amatogadhaanuppattanti amataṃ nibbānaṃ ogahetvā 2- anuppattaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho. [642] Ubhoti dvepi puññāni pāpāni ca chaḍḍetvāti attho. Saṅganti rāgādibhedaṃ saṅgaṃ. Upaccagāti atikkanto. Tamahaṃ vaṭṭamūlasokena asokaṃ, abbhantare rāgarajādīnaṃ abhāvena virajaṃ, nirupakkilesatāya suddhaṃ brāhmaṇaṃ vadāmīti attho. @Footnote: 1 cha.Ma. nirāsāsanti 2 ka. ogāhetvā

--------------------------------------------------------------------------------------------- page299.

[643] Vimalanti abbhādimalarahitaṃ. Suddhanti nirupakkilesaṃ. Vippasannanti pasannacittaṃ. Anāvilanti kilesāvilattavirahitaṃ. Nandībhavaparikkhīṇanti tīsu bhavesu parikkhīṇataṇhaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho. [644] Yo bhikkhu imaṃ rāgapalipathañceva kilesaduggañca saṃsāravaṭṭañca catunnaṃ saccānaṃ appaṭivijjhanakamohañca atīto, cattāro oghe tiṇṇo hutvā pāraṃ anuppatto, duvidhena jhānena jhāyī, taṇhāya abhāvena anejo, kathaṃkathāya abhāvena akathaṃkathī, upādānānaṃ abhāvena anupādiyitvā kilesanibbānena nibbuto, tamahaṃ brāhmaṇaṃ vadāmīti attho. [645] Yo puggalo idha loke ubhopi kāme hitvā anāgāro hutvā paribbajati, 1- taṃ parikkhīṇakāmañceva parikkhīṇabhavañca ahaṃ brāhmaṇaṃ vadāmīti attho. [646] Yo idha loke chadvārikaṃ taṇhaṃ gharāvāsena anatthiko anāgāro hutvā paribbajati, taṇhāya ceva bhavassa ca parikkhīṇattā taṇhābhavaparikkhīṇaṃ tamahaṃ brāhmaṇaṃ vadāmīti attho. [647] Mānusakaṃ yoganti mānusakaṃ āyuñceva pañcavidhakāmaguṇe ca. Dibbayogepi eseva nayo. Upaccagāti yo mānusakaṃ yogaṃ hitvā dibbaṃ atikkanto, taṃ sabbehi catūhi yogehi visaṃyuttaṃ ahaṃ brāhmaṇaṃ vadāmīti attho. [648] Ratinti pañcakāmaguṇaratiṃ. Aratinti araññavāse ukkaṇṭhitattaṃ. Sītibhūtanti nibbutaṃ. Nirupadhinti nirupakkilesaṃ. Vīranti taṃ evarūpaṃ sabbaṃ khandhalokaṃ abhibhavitvā ṭhitaṃ vīriyavantaṃ ahaṃ brāhmaṇaṃ vadāmīti attho. @Footnote: 1 ka. pabbajati, evamuparipi

--------------------------------------------------------------------------------------------- page300.

[649] Yo vedīti yo sattānaṃ sabbākārena cutiñca paṭisandhiñca pākaṭaṃ katvā jānāti, tamahaṃ alaggatāya asattaṃ, paṭipattiyā suṭṭhugatattā sugataṃ, catunnaṃ saccānaṃ buddhatāya buddhaṃ brāhmaṇaṃ vadāmīti attho. [650] Yassāti yassete devādayo gatiṃ na jānanti, tamahaṃ āsavānaṃ khīṇatāya khīṇāsavaṃ, kilesehi ārakattā arahantaṃ brāhmaṇaṃ vadāmīti attho. [651] Pureti atītakkhandhesu. Pacchāti anāgatakkhandhesu. Majjheti paccuppannesu. Kiñcananti yassetesu ṭhānesu taṇhāgāhasaṅkhātaṃ kiñcanaṃ natthi, tamahaṃ rāgakiñcanādīhi akiñcanaṃ, kassaci gahaṇassa abhāvena anādānaṃ brāhmaṇaṃ vadāmīti attho. [652] Acchambhitattena 1- usabhasadisatāya usabhaṃ, uttamaṭṭhena pavaraṃ, vīriyasampattiyā vīraṃ, mahantānaṃ sīlakkhandhādīnaṃ esitattā mahesiṃ, tiṇṇaṃ mārānaṃ vijitattā vijitāvinaṃ, ninhātakilesatāya nhātakaṃ, catusaccabuddhatāya buddhaṃ taṃ evarūpaṃ ahaṃ brāhmaṇaṃ vadāmīti attho. [653] Yo pubbenivāsaṃ pākaṭaṃ katvā jānāti, chabbīsatidevalokabhedaṃ saggaṃ, catubbidhaṃ apāyañca dibbacakkhunā passati, atho jātikkhayasaṅkhātaṃ arahattaṃ patto, tamahaṃ brāhmaṇaṃ vadāmīti attho. [654] Evaṃ bhagavā guṇato brāhmaṇaṃ vatvā "ye `jātito 2- brāhmaṇo'ti abhinivesaṃ karonti, te idaṃ vohāramattaṃ ajānantā, 3- sā ca nesaṃ diṭṭhi duddiṭṭhī"ti dassento "samaññā hesā"ti gāthādvayamāha. Tassattho:- yadidaṃ "brāhmaṇo khattiyo bhāradvājo vāseṭṭho"ti nāmagottaṃ @Footnote: 1 ka. acchambhitaṭṭhena 2 ka. yonito 3 ka. vohāramajānantā

--------------------------------------------------------------------------------------------- page301.

Pakappitaṃ, samaññā hesā lokasmiṃ, paññatti vohāramattanti veditabbaṃ. Kasmā? yasmā sammuccā samudāgataṃ samanuññāya 1- āgataṃ. Etaṃ 2- hi tattha tattha jātakāleyevassa ñātisālohitehi pakappitaṃ kataṃ. No ce taṃ evaṃ pakappeyyuṃ, na koci kañci disvā "ayaṃ brāhmaṇo"ti vā "bhāradvājo"ti vā jāneyya. [655] Evaṃ pakappitaṃ cetaṃ dīgharattamanusayitaṃ diṭṭhigatamajānataṃ, "pakappitaṃ nāmagottaṃ, nāmagottamattametaṃ saṃvohārattaṃ 3- pakappitan"ti ajānantānaṃ sattānaṃ hadaye dīgharattaṃ diṭṭhigatamanusayitaṃ, tassa anusayitattā taṃ nāmagottaṃ ajānantā no pabrūhanti 4- "jātiyā hoti brāhmaṇo"ti, ajānantāyeva evaṃ vadantīti vuttaṃ hoti. [656-7] Evaṃ "ye ca 5- `jātito brāhmaṇo'ti abhinivesaṃ karonti, te idaṃ vohāramattamajānantā, sā ca nesaṃ diṭṭhi duddiṭṭhī"ti dassetvā idāni nippariyāyameva jātivādaṃ paṭikkhipanto kammavādañca niropento "na jaccā"tiādimāha. Tattha "kammunā brāhmaṇo hoti, kammunā hoti abrāhmaṇo"ti imissā upaḍḍhagāthāya atthavitthāraṇatthaṃ "kassako kammunā"ti- ādi vuttaṃ. Tattha kammunāti paccuppannena kasikammādinibbattakacetanākammunā. [659] Paṭiccasamuppādadassāti "iminā paccayena evaṃ hotī"ti evaṃ paṭiccasamuppādadassāvino. Kammavipākakovidāti sammānāvamānārahe kule kammavasena uppatti hoti, aññāpi hīnapaṇītatā hīnapaṇīte kamme vipaccamāne hotīti evaṃ kammavipākakusalā. [660] "kammunā vattatī"ti gāthāya pana "loko"ti vā "pajā"ti vā "sattā"ti vā ekoyeva attho, vacanamattameva ca nānaṃ. 6- Purimapadena cettha @Footnote: 1 Ma. samaññāya 2 cha.Ma.,i. taṃ 3 ka. saḷyohāramattaṃ @4 cha.Ma. te pabruvanti 5 cha.Ma. ayaṃ saddo na dissati 6 i. vacanamatte bhedo

--------------------------------------------------------------------------------------------- page302.

"atithi brahmā mahābrahmā .pe. Seṭṭho sajjitā vasī pitā bhūtabhabyānan"ti 1- imissā diṭṭhiyā nisedho veditabbo. Kammunā hi vattati tāsu tāsu gatīsu uppajjati loko, na tassa koci sajjitāti. 2- Dutiyena "evaṃ kammunā uppannopi ca pavattiyampi atītapaccuppannabhedena kammunā eva pavattati, sukhadukkhāni paccanubhonto hīnapaṇītādibhāvaṃ āpajjanto pavattatī"ti dasseti. Tatiyena tamevatthaṃ nigameti "evaṃ sabbathāpi kammanibandhanā sattā sammeneva baddhā hutvā pavattanti, na aññathā"ti. Catutthena tamevatthaṃ 3- upamāya vibhāveti rathassāṇīva yāyatoti. Yathā rathassa yāyato āṇi nibandhanaṃ hoti, na tāya anibaddho yāti, 4- evaṃ lokassa uppajjato ca pavattato ca kammaṃ nibandhanaṃ, na tena anibaddho 5- uppajjati nappavattati. [661] Idāni yasmā kammanibandhano loko, tasmā seṭṭhena kammunā seṭṭhabhāvaṃ dassento "tapenā"ti gāthādvayamāha. Tattha tapenāti indriyasaṃvarena. Brahmacariyenāti sikkhānissitena vuttāvasesaseṭṭhacariyena. Saṃyamenāti sīlena. Damenāti paññāya. Etena seṭṭhaṭṭhena 6- brahmabhūtena kammunā brāhmaṇo hoti. Kasmā? yasmā etaṃ brāhmaṇamuttamaṃ, yasmā etaṃ kammaṃ uttamo brāhmaṇabhāvoti 7- vuttaṃ hoti. "brahmānan"tipi pāṭho, tassattho:- brahmaṃ ānetīti brahmānaṃ, brahmabhāvaṃ āneti āvahati detīti vuttaṃ hoti. [662] Dutiyagāthāya santoti santakileso. Brahmā sakkoti brahmā ceva sakko ca. Yo evarūpo, so na kevalaṃ brāhmaṇo, apica kho brahmā ca @Footnote: 1 dī.Sī. 9/42/18 2 cha.Ma. tassa ko sajjitāti @3 cha.Ma. tamatthaṃ 4 ka. anibandhāya 5 ka. tato naṃ anibandhano @6 Sī.,i. seṭṭhena seṭṭhaṭṭhena 7 Sī.,i. brahmabhāvoti

--------------------------------------------------------------------------------------------- page303.

Sakko ca so vijānataṃ paṇḍitānaṃ, evaṃ vāseṭṭha jānāhīti vuttaṃ hoti. Sesaṃ vuttanayamevāti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya vāseṭṭhasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 29 page 290-303. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=6541&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=6541&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=381              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=9256              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=9333              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=9333              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]