ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

                      8. Sallasuttavaṇṇanā
      [580] Animittanti sallasuttaṃ. Kā uppatti? bhagavato kira upaṭṭhāko
eko upāsako, tassa putto kālamakāsi. So puttasokābhibhūto sattāhaṃ
nirāhāro ahosi. Taṃ anukampanto bhagavā tassa gharaṃ gantvā sokavinodanatthaṃ
idaṃ 1- suttamabhāsi.
      Tattha animittanti kiriyākāranimittavirahitaṃ. Yathā hi "yadā ahaṃ akkhiṃ
vā nikhaṇissāmi, bhamukaṃ vā ukkhipissāmi, tena nimittena taṃ bhaṇḍaṃ
avaharā"tiādīsu kiriyākāranimittaṃ atthi, na evaṃ jīvite. Na hi sakkā laddhuṃ
"yāvāhaṃ idaṃ vā idaṃ vā karomi, tāva tvaṃ jīva, mā miyyā"ti. Anaññātanti
ato eva na sakkā ekaṃsena aññātuṃ "ettakaṃ vā ettakaṃ vā kālaṃ
iminā jīvitabban"ti gatiyā āyupariyantavasena vā. Yathā hi cātumahārājikādīnaṃ
parimitaṃ āyu, na tathā maccānaṃ, evampi ekaṃsena anaññātaṃ.
      Kasiranti anekapaccayapaṭibaddhavuttibhāvato kicchaṃ, na sukhayāpanīyaṃ. Tathā hi
taṃ assāsapaṭibaddhañca passāsapaṭibaddhañca mahābhūtapaṭibaddhañca kabaḷīkārāhāra-
paṭibaddhañca usmāpaṭibaddhañca viññāṇapaṭibaddhañca. Anassasantopi hi na jīvati
@Footnote: 1 cha.Ma. imaṃ

--------------------------------------------------------------------------------------------- page285.

Apassasantopi. Catūsu ca dhātūsu kaṭṭhamukhādiāsīvisadaṭṭho viya kāyo paṭhavīdhātuppakopena tāva thaddho hoti kaliṅgarasadiso yathāha:- "patthaddho bhavatī kāyo daṭṭho kaṭṭhamukhena vā paṭhavīdhātuppakopena hoti kaṭṭhamukheva so"ti. 1- Āpodhātuppakopena pūtibhāvaṃ āpajjitvā paggharitapubbamaṃsalohito aṭṭhicammāvasesova hoti. Yathāha:- "pūtiko bhavatī kāyo daṭṭho pūtimukhena vā āpodhātuppakopena hoti pūtimukheva so"ti. 1- Tejodhātuppakopena aṅgārakāsuyaṃ pakkhitto viya samantā paridayhati. Yathāha:- "santatto bhavatī kāyo daṭṭho aggimukhena vā tejodhātuppakopena hoti aggimukheva so"ti. 1- Vāyodhātuppakopena sañchijjamānasandhibandhano pāsāṇehi koṭṭetvā sañcuṇṇiyamānaṭṭhiko viya ca hoti. Yathāha:- "sañchinno bhavatī kāyo daṭṭho satthamukhena vā vāyodhātuppakopena hoti satthamukheva so"ti. 1- Dhātuppakopabyāpannakāyopi ca na jīvati. Yadā pana tā dhātuyo aññamaññaṃ patiṭṭhānādikiccaṃ sādhentāpi samaṃ vahanti, tadā jīvitaṃ pavattati. Evaṃ mahābhūtapaṭibaddhañca jīvitaṃ. Dubbhikkhādīsu pana āhārupacchedanena sattānaṃ jīvitakkhayo pākaṭo eva. Evaṃ kabaḷīkārāhārapaṭibaddhañca jīvitaṃ. Tathā @Footnote: 1 abhi.A. 1/359

--------------------------------------------------------------------------------------------- page286.

Asitapītādiparipāke kammajateje khīṇe sattā jīvitakkhayaṃ pāpuṇantāpi pākaṭā eva. Usmāpaṭibaddhañca jīvitaṃ. Viññāṇe pana niruddhe niruddhato pabhuti sattānaṃ na hoti jīvitanti evampi loke pākaṭameva. Evaṃ viññāṇapaṭibaddhañca jīvitaṃ. Evamanekappaccayapaṭibaddhavuttibhāvato kasiraṃ veditabbaṃ. Parittañcāti appakaṃ, devānaṃ jīvitaṃ upanidhāya tiṇagge ussāvabindusadisaṃ, cittakkhaṇato uddhaṃ abhāvena vā parittaṃ. Atidīghāyukopi hi satto atītena cittena jīvittha, na jīvati, na jīvissati, anāgatena jīvissati, na jīvati, na jīvittha, paccuppannena jīvati, na jīvittha, na jīvissati. Vuttaṃ cetaṃ:- "jīvitaṃ attabhāvo ca sukhadukkhā ca kevalā ekacittasamāyuttā lahuso vattatī 1- khaṇo. Cullāsītisahassāni kappe 2- tiṭṭhanti ye marū natveva tepi jīvanti dvīhi cittehi samāhitāti. 3- Tañca dukkhena saṃyutanti tañca 4- jīvitaṃ evaṃ animittamanaññātaṃ kasiraṃ parittañca samānampi sītuṇhaḍaṃsamakasādisamphassakhuppipāsāsaṅkhāradukkhavipariṇāmadukkha- dukkhadukkhehi saṃyuttaṃ. Kiṃ vuttaṃ hoti? yasmā īdisaṃ maccānaṃ jīvitaṃ, tasmā tvaṃ yāva taṃ parikkhayaṃ na gacchati, tāva dhammacariyameva brūhaya, mā puttamanusocāti. [581] Athāpi maññeyyāsi "sabbūpakaraṇehi puttamanurakkhantassāpi me so mato, tena socāmī"ti, evampi mā soci. Na hi so upakkamo atthi, yena jātā na miyyare, na hi sakkā kenaci upakkamena jātā sattā mā @Footnote: 1 cha.Ma. vattate 2 cha.Ma. kappā @3 cha.Ma.,i. saṃyutāti, khu.mahā. 29/49/49 (syā) 4 ka. taṃ cetaṃ

--------------------------------------------------------------------------------------------- page287.

Marantūti rakkhitunti vuttaṃ hoti. Tato yasmā so "jaraṃ patvā nāma bhante maraṇaṃ anurūpaṃ, atidaharo me putto mato"ti cintesi, tasmā āha "jarampi patvā maraṇaṃ, evaṃdhammā hi pāṇino"ti, jaraṃ patvāpi appatvāpi maraṇaṃ, natthi ettha niyamoti vuttaṃ hoti. [582] Idāni tamatthaṃ nidassanena sādhento "phalānamiva pakkānan"ti- ādimāha. Tassattho:- yathā phalānaṃ pakkānaṃ yasmā sūriyuggamanato pabhuti sūriyātapena santappamāne rukkhe paṭhaviraso ca āporaso ca pattato sākhaṃ sākhato khandhaṃ khandhato mūlanti evaṃ anukkamena mūlato paṭhavimeva pavisati, ogamanato pabhuti pana paṭhavito mūlaṃ mūlato khandhanti evaṃ anukkamena sākhāpattapallavādīni puna ārohati, evaṃ ārohanto ca paripākagataphalaṃ 1- vaṇṭamūlaṃ na pavisati. Atha sūriyātapena tappamāne vaṇṭamūle pariḷāho uppajjati. Tena tāni phalāni pāto pāto niccakālaṃ patanti, nesaṃ pāto patanato 2- bhayaṃ hoti, patanā bhayaṃ hotīti attho. Evaṃ jātānaṃ maccānaṃ niccaṃ maraṇato bhayaṃ. Pakkaphalasadisā hi sattāti. [583-6] Kiñca bhiyyo:- "yathāpi kumbhakārassa .pe. Jīvitanti. Tasmā "daharā ca .pe. Parāyanā"ti evaṃ gaṇha, evañca gahetvā "tesaṃ maccu .pe. Ñātī vā pana ñātake"ti evampi gaṇha. Yasmā ca na pitā tāyate puttaṃ, ñātī vā pana ñātake, tasmā pekkhataṃyeva .pe. Niyyati. Tattha ayaṃ yojanā:- passamānānaṃyeva ñātīnaṃ "amma tātā"tiādinā nayena puthu anekappakārakaṃ lālapataṃyeva maccānaṃ ekameko macco yathā go vajjho evaṃ niyyati, evaṃ passa upāsaka yāva atāṇo lokoti. @Footnote: 1 Sī.,i. paripākagataphale, cha.Ma. paripākagate phale 2 Sī.,i., Ma. patato

--------------------------------------------------------------------------------------------- page288.

[587] Tattha ye buddhapaccekabuddhādayo dhitisampannā, te "evamabbhāhato loko maccunā ca jarāya ca, so na sakkā kenaci parittāṇaṃ kātun"ti 1- yasmā jānanti, tasmā dhīrā na socanti viditvā lokapariyāyaṃ, imaṃ lokasabhāvaṃ ñatvā na socantīti vuttaṃ hoti. [588] Tvaṃ pana yassa maggaṃ .pe. Paridevasi. Kiṃ vuttaṃ hoti? yassa Mātukucchismiṃ āgatassa āgatamaggaṃ vā, ito cavitvā aññattha gatassa gatamaggaṃ vā na jānāsi, tassa ime ubho ante asampassaṃ niratthaṃ paridevasi. Dhīrā pana te passantā viditvā lokapariyāyaṃ nānusocantīti. [589] Idāni "niratthaṃ paridevasī"ti ettha vuttaparidevanāya niratthakabhāvaṃ sādhento "paridevayamāno ce"tiādimāha. Tattha udabbaheti ubbaheyya dhāreyya, attani sañjaneyyāti attho. Sammūḷho hiṃsamattānanti sammūḷho hutvā attānaṃ hiṃsanto. 2- Kayirā cenaṃ vicakkhaṇoti yadi tādiso kañci atthaṃ udabbahe, vicakkhaṇopi naṃ paridevaṃ kareyya. [590] Na hi ruṇṇenāti etthāyaṃ yojanā:- na pana koci ruṇṇena vā sokena vā cetaso santiṃ pappoti, apica kho pana rodato ca socato ca bhiyyo assa uppajjate dukkhaṃ, sarīrañca dubbaṇṇiyādīhi upahaññatīti. [591] Na tena petāti tena paridevanena kālakatā na pālenti na yāpenti, na taṃ tesaṃ upakārāya hoti. Tasmā niratthā paridevanāti. [592] Na kevalañca niratthā, anatthampi āvahati. Kasmā? yasmā Sokamappajahaṃ .pe. Vasamanvagūti. Tattha anutthunantoti anusocanto. Vasamanvagūti vasaṃ gato. @Footnote: 1 ka. parittāpetunti 2 cha.Ma.,i. bādhento

--------------------------------------------------------------------------------------------- page289.

[593] Evampi niratthakattaṃ anatthāvahattañca sokassa dassetvā idāni sokavinayatthaṃ ovadanto "aññepi passā"tiādimāha. Tattha gamineti gamike, paralokagamanasajje ṭhiteti vuttaṃ hoti. Phandantevidha pāṇineti 1- maraṇabhayena phandamāneyeva idha satte. [594] Yena yenāti yenākārena maññanti "dīghāyuko bhavissati, arogo bhavissatī"ti. Tato taṃ aññathāyeva hoti, so evaṃ maññito maratipi, rogīpi hoti. Etādiso ayaṃ vinābhāvo maññitappaccanīkena hoti, passa upāsaka lokasabhāvanti evamettha adhippāyayojanā veditabbā. [596] Arahato sutvāti imaṃ evarūpaṃ arahato dhammadesanaṃ sutvā. Neso labbhā mayā itīti so peto "idāni mayā puna jīvatū"ti na labbhā iti parijānanto, vineyya paridevitanti vuttaṃ hoti. [597] Kiñca bhiyyo:- "yathā saraṇamādittaṃ .pe. Dhaṃsaye"ti. Tat dhīro dhitisampadāya, sappañño sasambhārikapaññāya, 2- paṇḍito bāhusaccapaññāya, kusalo cintakajātikatāya veditabbo. Cintāmayasutamayabhāvanāmayapaññāhi vā yojetabbaṃ. [598-9] Na kevalañca sokameva, paridevaṃ .pe. Sallamattano. Tattha pajappanti taṇhaṃ. Domanassanti cetasikaṃ dukkhaṃ. Abbaheti uddhare. Sallanti etameva tippakāraṃ dunnīharaṇaṭṭhena antovijjhanaṭṭhena ca sallaṃ, pubbe vuttaṃ sattavidhaṃ vā rāgādisallaṃ. Etasmiṃ hi abbuḷhe salle abbuḷhasallo .pe. Nibbutoti arahattanikūṭena desanaṃ niṭṭhāpesi. Tattha asitoti taṇhādiṭṭhīhi @Footnote: 1 cha.Ma.....noti 2 cha.Ma.,i. sābhāvikapaññāya

--------------------------------------------------------------------------------------------- page290.

Anissito. Pappuyyāti pāpuṇitvā. Sesaṃ idha ito pubbe vuttattā uttānatthameva, tasmā na vaṇṇitanti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya sallasuttavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 29 page 284-290. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=6411&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=6411&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=380              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=9205              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=9284              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=9284              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]